Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira |
dṛḍhaṃ prītamanā vipro dharmavyādhamuvāca ha || 1 ||
[Analyze grammar]

nyāyayuktamidaṃ sarvaṃ bhavatā parikīrtitam |
na te'styaviditaṃ kiṃciddharmeṣviha hi dṛśyate || 2 ||
[Analyze grammar]

vyādha uvāca |
pratyakṣaṃ mama yo dharmastaṃ paśya dvijasattama |
yena siddhiriyaṃ prāptā mayā brāhmaṇapuṃgava || 3 ||
[Analyze grammar]

uttiṣṭha bhagavankṣipraṃ praviśyābhyantaraṃ gṛham |
draṣṭumarhasi dharmajña mātaraṃ pitaraṃ ca me || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ityuktaḥ sa praviśyātha dadarśa paramārcitam |
saudhaṃ hṛdyaṃ catuḥśālamatīva ca manoharam || 5 ||
[Analyze grammar]

devatāgṛhasaṃkāśaṃ daivataiśca supūjitam |
śayanāsanasaṃbādhaṃ gandhaiśca paramairyutam || 6 ||
[Analyze grammar]

tatra śuklāmbaradharau pitarāvasya pūjitau |
kṛtāhārau sutuṣṭau tāvupaviṣṭau varāsane |
dharmavyādhastu tau dṛṣṭvā pādeṣu śirasāpatat || 7 ||
[Analyze grammar]

vṛddhāvūcatuḥ |
uttiṣṭhottiṣṭha dharmajña dharmastvāmabhirakṣatu |
prītau svastava śaucena dīrghamāyuravāpnuhi |
satputreṇa tvayā putra nityakālaṃ supūjitau || 8 ||
[Analyze grammar]

na te'nyaddaivataṃ kiṃciddaivateṣvapi vartate |
prayatatvāddvijātīnāṃ damenāsi samanvitaḥ || 9 ||
[Analyze grammar]

pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ |
prītāste satataṃ putra damenāvāṃ ca pūjayā || 10 ||
[Analyze grammar]

manasā karmaṇā vācā śuśrūṣā naiva hīyate |
na cānyā vitathā buddhirdṛśyate sāṃprataṃ tava || 11 ||
[Analyze grammar]

jāmadagnyena rāmeṇa yathā vṛddhau supūjitau |
tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka || 12 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tatastaṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat |
tau svāgatena taṃ vipramarcayāmāsatustadā || 13 ||
[Analyze grammar]

pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau |
saputrābhyāṃ sabhṛtyābhyāṃ kaccidvāṃ kuśalaṃ gṛhe |
anāmayaṃ ca vāṃ kaccitsadaiveha śarīrayoḥ || 14 ||
[Analyze grammar]

vṛddhāvūcatuḥ |
kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ |
kaccittvamapyavighnena saṃprāpto bhagavanniha || 15 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
bāḍhamityeva tau vipraḥ pratyuvāca mudānvitaḥ |
dharmavyādhastu taṃ vipramarthavadvākyamabravīt || 16 ||
[Analyze grammar]

pitā mātā ca bhagavannetau me daivataṃ param |
yaddaivatebhyaḥ kartavyaṃ tadetābhyāṃ karomyaham || 17 ||
[Analyze grammar]

trayastriṃśadyathā devāḥ sarve śakrapurogamāḥ |
saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama || 18 ||
[Analyze grammar]

upahārānāharanto devatānāṃ yathā dvijāḥ |
kurvate tadvadetābhyāṃ karomyahamatandritaḥ || 19 ||
[Analyze grammar]

etau me paramaṃ brahmanpitā mātā ca daivatam |
etau puṣpaiḥ phalai ratnaistoṣayāmi sadā dvija || 20 ||
[Analyze grammar]

etāvevāgnayo mahyaṃ yānvadanti manīṣiṇaḥ |
yajñā vedāśca catvāraḥ sarvametau mama dvija || 21 ||
[Analyze grammar]

etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ |
saputradāraḥ śuśrūṣāṃ nityameva karomyaham || 22 ||
[Analyze grammar]

svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye |
āhāraṃ saṃprayacchāmi svayaṃ ca dvijasattama || 23 ||
[Analyze grammar]

anukūlāḥ kathā vacmi vipriyaṃ parivarjayan |
adharmeṇāpi saṃyuktaṃ priyamābhyāṃ karomyaham || 24 ||
[Analyze grammar]

dharmameva guruṃ jñātvā karomi dvijasattama |
atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham || 25 ||
[Analyze grammar]

pañcaiva guravo brahmanpuruṣasya bubhūṣataḥ |
pitā mātāgnirātmā ca guruśca dvijasattama || 26 ||
[Analyze grammar]

eteṣu yastu varteta samyageva dvijottama |
bhaveyuragnayastasya paricīrṇāstu nityaśaḥ |
gārhasthye vartamānasya dharma eṣa sanātanaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 204

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: