Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyādha uvāca |
evaṃ śapto'hamṛṣiṇā tadā dvijavarottama |
abhiprasādayamṛṣiṃ girā vākyaviśāradam || 1 ||
[Analyze grammar]

ajānatā mayākāryamidamadya kṛtaṃ mune |
kṣantumarhasi tatsarvaṃ prasīda bhagavanniti || 2 ||
[Analyze grammar]

ṛṣiruvāca |
nānyathā bhavitā śāpa evametadasaṃśayam |
ānṛśaṃsyādahaṃ kiṃcitkartānugrahamadya te || 3 ||
[Analyze grammar]

śūdrayonau vartamāno dharmajño bhavitā hyasi |
mātāpitrośca śuśrūṣāṃ kariṣyasi na saṃśayaḥ || 4 ||
[Analyze grammar]

tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi |
jātismaraśca bhavitā svargaṃ caiva gamiṣyasi |
śāpakṣayānte nirvṛtte bhavitāsi punardvijaḥ || 5 ||
[Analyze grammar]

vyādha uvāca |
evaṃ śaptaḥ purā tena ṛṣiṇāsmyugratejasā |
prasādaśca kṛtastena mamaivaṃ dvipadāṃ vara || 6 ||
[Analyze grammar]

śaraṃ coddhṛtavānasmi tasya vai dvijasattama |
āśramaṃ ca mayā nīto na ca prāṇairvyayujyata || 7 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yathā mama purābhavat |
abhitaścāpi gantavyaṃ mayā svargaṃ dvijottama || 8 ||
[Analyze grammar]

brāhmaṇa uvāca |
evametāni puruṣā duḥkhāni ca sukhāni ca |
prāpnuvanti mahābuddhe notkaṇṭhāṃ kartumarhasi |
duṣkaraṃ hi kṛtaṃ tāta jānatā jātimātmanaḥ || 9 ||
[Analyze grammar]

karmadoṣaśca vai vidvannātmajātikṛtena vai |
kaṃcitkālaṃ mṛṣyatāṃ vai tato'si bhavitā dvijaḥ |
sāṃprataṃ ca mato me'si brāhmaṇo nātra saṃśayaḥ || 10 ||
[Analyze grammar]

brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu |
dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet || 11 ||
[Analyze grammar]

yastu śūdro dame satye dharme ca satatotthitaḥ |
taṃ brāhmaṇamahaṃ manye vṛttena hi bhaveddvijaḥ || 12 ||
[Analyze grammar]

karmadoṣeṇa viṣamāṃ gatimāpnoti dāruṇām |
kṣīṇadoṣamahaṃ manye cābhitastvāṃ narottama || 13 ||
[Analyze grammar]

kartumarhasi notkaṇṭhāṃ tvadvidhā hyaviṣādinaḥ |
lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ || 14 ||
[Analyze grammar]

vyādha uvāca |
prajñayā mānasaṃ duḥkhaṃ hanyācchārīramauṣadhaiḥ |
etadvijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet || 15 ||
[Analyze grammar]

aniṣṭasaṃprayogācca viprayogātpriyasya ca |
mānuṣā mānasairduḥkhairyujyante alpabuddhayaḥ || 16 ||
[Analyze grammar]

guṇairbhūtāni yujyante viyujyante tathaiva ca |
sarvāṇi naitadekasya śokasthānaṃ hi vidyate || 17 ||
[Analyze grammar]

aniṣṭenānvitaṃ paśyaṃstathā kṣipraṃ virajyate |
tataśca pratikurvanti yadi paśyantyupakramam |
śocato na bhavetkiṃcitkevalaṃ paritapyate || 18 ||
[Analyze grammar]

parityajanti ye duḥkhaṃ sukhaṃ vāpyubhayaṃ narāḥ |
ta eva sukhamedhante jñānatṛptā manīṣiṇaḥ || 19 ||
[Analyze grammar]

asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ |
asaṃtoṣasya nāstyantastuṣṭistu paramaṃ sukham |
na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim || 20 ||
[Analyze grammar]

na viṣāde manaḥ kāryaṃ viṣādo viṣamuttamam |
mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ || 21 ||
[Analyze grammar]

yaṃ viṣādo'bhibhavati viṣame samupasthite |
tejasā tasya hīnasya puruṣārtho na vidyate || 22 ||
[Analyze grammar]

avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam |
na hi nirvedamāgamya kiṃcitprāpnoti śobhanam || 23 ||
[Analyze grammar]

athāpyupāyaṃ paśyeta duḥkhasya parimokṣaṇe |
aśocannārabhetaiva yuktaścāvyasanī bhavet || 24 ||
[Analyze grammar]

bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ |
na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim || 25 ||
[Analyze grammar]

na śocāmi ca vai vidvankālākāṅkṣī sthito'smyaham |
etairnidarśanairbrahmannāvasīdāmi sattama || 26 ||
[Analyze grammar]

brāhmaṇa uvāca |
kṛtaprajño'si medhāvī buddhiśca vipulā tava |
nāhaṃ bhavantaṃ śocāmi jñānatṛpto'si dharmavit || 27 ||
[Analyze grammar]

āpṛcche tvāṃ svasti te'stu dharmastvā parirakṣatu |
apramādastu kartavyo dharme dharmabhṛtāṃ vara || 28 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
bāḍhamityeva taṃ vyādhaḥ kṛtāñjaliruvāca ha |
pradakṣiṇamatho kṛtvā prasthito dvijasattamaḥ || 29 ||
[Analyze grammar]

sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃstadā |
mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ || 30 ||
[Analyze grammar]

etatte sarvamākhyātaṃ nikhilena yudhiṣṭhira |
pṛṣṭavānasi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara || 31 ||
[Analyze grammar]

pativratāyā māhātmyaṃ brāhmaṇasya ca sattama |
mātāpitrośca śuśrūṣā vyādhe dharmaśca kīrtitaḥ || 32 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
atyadbhutamidaṃ brahmandharmākhyānamanuttamam |
sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama || 33 ||
[Analyze grammar]

sukhaśravyatayā vidvanmuhūrtamiva me gatam |
na hi tṛpto'smi bhagavañśṛṇvāno dharmamuttamam || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 206

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: