Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

deva uvāca |
kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ |
tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham || 1 ||
[Analyze grammar]

pitṛbhakto'si viprarṣe māṃ caiva śaraṇaṃ gataḥ |
ato dṛṣṭo'smi te sākṣādbrahmacaryaṃ ca te mahat || 2 ||
[Analyze grammar]

āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā |
tena nārāyaṇo'smyukto mama taddhyayanaṃ sadā || 3 ||
[Analyze grammar]

ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato'vyayaḥ |
vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama || 4 ||
[Analyze grammar]

ahaṃ viṣṇurahaṃ brahmā śakraścāhaṃ surādhipaḥ |
ahaṃ vaiśravaṇo rājā yamaḥ pretādhipastathā || 5 ||
[Analyze grammar]

ahaṃ śivaśca somaśca kaśyapaśca prajāpatiḥ |
ahaṃ dhātā vidhātā ca yajñaścāhaṃ dvijottama || 6 ||
[Analyze grammar]

agnirāsyaṃ kṣitiḥ pādau candrādityau ca locane |
sadiśaṃ ca nabhaḥ kāyo vāyurmanasi me sthitaḥ || 7 ||
[Analyze grammar]

mayā kratuśatairiṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ |
yajante vedaviduṣo māṃ devayajane sthitam || 8 ||
[Analyze grammar]

pṛthivyāṃ kṣatriyendrāśca pārthivāḥ svargakāṅkṣiṇaḥ |
yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ || 9 ||
[Analyze grammar]

catuḥsamudraparyantāṃ merumandarabhūṣaṇām |
śeṣo bhūtvāhamevaitāṃ dhārayāmi vasuṃdharām || 10 ||
[Analyze grammar]

vārāhaṃ rūpamāsthāya mayeyaṃ jagatī purā |
majjamānā jale vipra vīryeṇāsītsamuddhṛtā || 11 ||
[Analyze grammar]

agniśca vaḍavāvaktro bhūtvāhaṃ dvijasattama |
pibāmyapaḥ samāviddhāstāścaiva visṛjāmyaham || 12 ||
[Analyze grammar]

brahma vaktraṃ bhujau kṣatramūrū me saṃśritā viśaḥ |
pādau śūdrā bhajante me vikrameṇa krameṇa ca || 13 ||
[Analyze grammar]

ṛgvedaḥ sāmavedaśca yajurvedo'pyatharvaṇaḥ |
mattaḥ prādurbhavantyete māmeva praviśanti ca || 14 ||
[Analyze grammar]

yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ |
kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ || 15 ||
[Analyze grammar]

sattvasthā nirahaṃkārā nityamadhyātmakovidāḥ |
māmeva satataṃ viprāścintayanta upāsate || 16 ||
[Analyze grammar]

ahaṃ saṃvartako jyotirahaṃ saṃvartako yamaḥ |
ahaṃ saṃvartakaḥ sūryo ahaṃ saṃvartako'nilaḥ || 17 ||
[Analyze grammar]

tārārūpāṇi dṛśyante yānyetāni nabhastale |
mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama || 18 ||
[Analyze grammar]

ratnākarāḥ samudrāśca sarva eva caturdiśam |
vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me || 19 ||
[Analyze grammar]

kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca |
mamaiva viddhi rūpāṇi sarvāṇyetāni sattama || 20 ||
[Analyze grammar]

prāpnuvanti narā vipra yatkṛtvā karmaśobhanam |
satyaṃ dānaṃ tapaścogramahiṃsā caiva jantuṣu || 21 ||
[Analyze grammar]

madvidhānena vihitā mama dehavihāriṇaḥ |
mayābhibhūtavijñānā viceṣṭante na kāmataḥ || 22 ||
[Analyze grammar]

samyagvedamadhīyānā yajanto vividhairmakhaiḥ |
śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ || 23 ||
[Analyze grammar]

prāptuṃ na śakyo yo vidvannarairduṣkṛtakarmabhiḥ |
lobhābhibhūtaiḥ kṛpaṇairanāryairakṛtātmabhiḥ || 24 ||
[Analyze grammar]

taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ |
duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogairniṣevitam || 25 ||
[Analyze grammar]

yadā yadā ca dharmasya glānirbhavati sattama |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || 26 ||
[Analyze grammar]

daityā hiṃsānuraktāśca avadhyāḥ surasattamaiḥ |
rākṣasāścāpi loke'sminyadotpatsyanti dāruṇāḥ || 27 ||
[Analyze grammar]

tadāhaṃ saṃprasūyāmi gṛheṣu śubhakarmaṇām |
praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmyaham || 28 ||
[Analyze grammar]

sṛṣṭvā devamanuṣyāṃśca gandharvoragarākṣasān |
sthāvarāṇi ca bhūtāni saṃharāmyātmamāyayā || 29 ||
[Analyze grammar]

karmakāle punardehamanucintya sṛjāmyaham |
praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt || 30 ||
[Analyze grammar]

śvetaḥ kṛtayuge varṇaḥ pītastretāyuge mama |
rakto dvāparamāsādya kṛṣṇaḥ kaliyuge tathā || 31 ||
[Analyze grammar]

trayo bhāgā hyadharmasya tasminkāle bhavantyuta |
antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ |
trailokyaṃ nāśayāmyekaḥ kṛtsnaṃ sthāvarajaṅgamam || 32 ||
[Analyze grammar]

ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ |
abhibhūḥ sarvago'nanto hṛṣīkeśa urukramaḥ || 33 ||
[Analyze grammar]

kālacakraṃ nayāmyeko brahmannahamarūpi vai |
śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam || 34 ||
[Analyze grammar]

evaṃ praṇihitaḥ samyaṅmayātmā munisattama |
sarvabhūteṣu viprendra na ca māṃ vetti kaścana || 35 ||
[Analyze grammar]

yacca kiṃcittvayā prāptaṃ mayi kleśātmakaṃ dvija |
sukhodayāya tatsarvaṃ śreyase ca tavānagha || 36 ||
[Analyze grammar]

yacca kiṃcittvayā loke dṛṣṭaṃ sthāvarajaṅgamam |
vihitaḥ sarvathaivāsau mamātmā munisattama || 37 ||
[Analyze grammar]

ardhaṃ mama śarīrasya sarvalokapitāmahaḥ |
ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ || 38 ||
[Analyze grammar]

yāvadyugānāṃ viprarṣe sahasraparivartanam |
tāvatsvapimi viśvātmā sarvalokapitāmahaḥ || 39 ||
[Analyze grammar]

evaṃ sarvamahaṃ kālamihāse munisattama |
aśiśuḥ śiśurūpeṇa yāvadbrahmā na budhyate || 40 ||
[Analyze grammar]

mayā ca vipra datto'yaṃ varaste brahmarūpiṇā |
asakṛtparituṣṭena viprarṣigaṇapūjita || 41 ||
[Analyze grammar]

sarvamekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam |
viklavo'si mayā jñātastataste darśitaṃ jagat || 42 ||
[Analyze grammar]

abhyantaraṃ śarīrasya praviṣṭo'si yadā mama |
dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase || 43 ||
[Analyze grammar]

tato'si vaktrādviprarṣe drutaṃ niḥsārito mayā |
ākhyātaste mayā cātmā durjñeyo'pi surāsuraiḥ || 44 ||
[Analyze grammar]

yāvatsa bhagavānbrahmā na budhyati mahātapāḥ |
tāvattvamiha viprarṣe viśrabdhaścara vai sukham || 45 ||
[Analyze grammar]

tato vibuddhe tasmiṃstu sarvalokapitāmahe |
ekībhūto hi srakṣyāmi śarīrāddvijasattama || 46 ||
[Analyze grammar]

ākāśaṃ pṛthivīṃ jyotirvāyuṃ salilameva ca |
loke yacca bhaveccheṣamiha sthāvarajaṅgamam || 47 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ityuktvāntarhitastāta sa devaḥ paramādbhutaḥ |
prajāścemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ || 48 ||
[Analyze grammar]

etaddṛṣṭaṃ mayā rājaṃstasminprāpte yugakṣaye |
āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara || 49 ||
[Analyze grammar]

yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ |
sa eṣa puruṣavyāghra saṃbandhī te janārdanaḥ || 50 ||
[Analyze grammar]

asyaiva varadānāddhi smṛtirna prajahāti mām |
dīrghamāyuśca kaunteya svacchandamaraṇaṃ tathā || 51 ||
[Analyze grammar]

sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ |
āste hariracintyātmā krīḍanniva mahābhujaḥ || 52 ||
[Analyze grammar]

eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ |
śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ || 53 ||
[Analyze grammar]

dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtirmāmiyamāgatā |
ādidevamajaṃ viṣṇuṃ puruṣaṃ pītavāsasam || 54 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ pitā mātā ca mādhavaḥ |
gacchadhvamenaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 187

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: