Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktāstu te pārthā yamau ca puruṣarṣabhau |
draupadyā kṛṣṇayā sārdhaṃ namaścakrurjanārdanam || 1 ||
[Analyze grammar]

sa caitānpuruṣavyāghra sāmnā paramavalgunā |
sāntvayāmāsa mānārhānmanyamāno yathāvidhi || 2 ||
[Analyze grammar]

yudhiṣṭhirastu kaunteyo mārkaṇḍeyaṃ mahāmunim |
punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim || 3 ||
[Analyze grammar]

āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara |
mune bhārgava yadvṛttaṃ yugādau prabhavāpyayau || 4 ||
[Analyze grammar]

asminkaliyuge'pyasti punaḥ kautūhalaṃ mama |
samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati || 5 ||
[Analyze grammar]

kiṃvīryā mānavāstatra kimāhāravihāriṇaḥ |
kimāyuṣaḥ kiṃvasanā bhaviṣyanti yugakṣaye || 6 ||
[Analyze grammar]

kāṃ ca kāṣṭhāṃ samāsādya punaḥ saṃpatsyate kṛtam |
vistareṇa mune brūhi vicitrāṇīha bhāṣase || 7 ||
[Analyze grammar]

ityuktaḥ sa muniśreṣṭhaḥ punarevābhyabhāṣata |
ramayanvṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ || 8 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha |
kaluṣaṃ kālamāsādya kathyamānaṃ nibodha me || 9 ||
[Analyze grammar]

kṛte catuṣpātsakalo nirvyājopādhivarjitaḥ |
vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣvabhavatpurā || 10 ||
[Analyze grammar]

adharmapādaviddhastu tribhiraṃśaiḥ pratiṣṭhitaḥ |
tretāyāṃ dvāpare'rdhena vyāmiśro dharma ucyate || 11 ||
[Analyze grammar]

tribhiraṃśairadharmastu lokānākramya tiṣṭhati |
caturthāṃśena dharmastu manuṣyānupatiṣṭhati || 12 ||
[Analyze grammar]

āyurvīryamatho buddhirbalaṃ tejaśca pāṇḍava |
manuṣyāṇāmanuyugaṃ hrasatīti nibodha me || 13 ||
[Analyze grammar]

rājāno brāhmaṇā vaiśyāḥ śūdrāścaiva yudhiṣṭhira |
vyājairdharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ || 14 ||
[Analyze grammar]

satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ |
satyahānyā tatasteṣāmāyuralpaṃ bhaviṣyati || 15 ||
[Analyze grammar]

āyuṣaḥ prakṣayādvidyāṃ na śakṣyantyupaśikṣitum |
vidyāhīnānavijñānāllobho'pyabhibhaviṣyati || 16 ||
[Analyze grammar]

lobhakrodhaparā mūḍhāḥ kāmasaktāśca mānavāḥ |
vairabaddhā bhaviṣyanti parasparavadhepsavaḥ || 17 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam |
śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ || 18 ||
[Analyze grammar]

antyā madhyā bhaviṣyanti madhyāścāntāvasāyinaḥ |
īdṛśo bhavitā loko yugānte paryupasthite || 19 ||
[Analyze grammar]

vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakāḥ |
bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye || 20 ||
[Analyze grammar]

matsyāmiṣeṇa jīvanto duhantaścāpyajaiḍakam |
goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye || 21 ||
[Analyze grammar]

anyonyaṃ parimuṣṇanto hiṃsayantaśca mānavāḥ |
ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye || 22 ||
[Analyze grammar]

sarittīreṣu kuddālairvāpayiṣyanti cauṣadhīḥ |
tāścāpyalpaphalāsteṣāṃ bhaviṣyanti yugakṣaye || 23 ||
[Analyze grammar]

śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ |
te'pi lobhasamāyuktā bhokṣyantīha parasparam || 24 ||
[Analyze grammar]

pitā putrasya bhoktā ca pituḥ putrastathaiva ca |
atikrāntāni bhojyāni bhaviṣyanti yugakṣaye || 25 ||
[Analyze grammar]

na vratāni cariṣyanti brāhmaṇā vedanindakāḥ |
na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ || 26 ||
[Analyze grammar]

nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ |
ekahāyanavatsāṃśca vāhayiṣyanti mānavāḥ || 27 ||
[Analyze grammar]

putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā |
nirudvego bṛhadvādī na nindāmupalapsyate || 28 ||
[Analyze grammar]

mlecchabhūtaṃ jagatsarvaṃ niṣkriyaṃ yajñavarjitam |
bhaviṣyati nirānandamanutsavamatho tathā || 29 ||
[Analyze grammar]

prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatāmapi |
vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ || 30 ||
[Analyze grammar]

alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ |
tatkathādānasaṃtuṣṭā duṣṭānāmapi mānavāḥ |
parigrahaṃ kariṣyanti pāpācāraparigrahāḥ || 31 ||
[Analyze grammar]

saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ |
parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ |
bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ || 32 ||
[Analyze grammar]

arakṣitāro lubdhāśca mānāhaṃkāradarpitāḥ |
kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye || 33 ||
[Analyze grammar]

ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca |
bhokṣyante niranukrośā rudatāmapi bhārata || 34 ||
[Analyze grammar]

na kanyāṃ yācate kaścinnāpi kanyā pradīyate |
svayaṃgrāhā bhaviṣyanti yugānte paryupasthite || 35 ||
[Analyze grammar]

rājānaścāpyasaṃtuṣṭāḥ parārthānmūḍhacetasaḥ |
sarvopāyairhariṣyanti yugānte paryupasthite || 36 ||
[Analyze grammar]

mlecchībhūtaṃ jagatsarvaṃ bhaviṣyati ca bhārata |
hasto hastaṃ parimuṣedyugānte paryupasthite || 37 ||
[Analyze grammar]

satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ |
sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ || 38 ||
[Analyze grammar]

bhīravaḥ śūramānīnaḥ śūrā bhīruviṣādinaḥ |
na viśvasanti cānyonyaṃ yugānte paryupasthite || 39 ||
[Analyze grammar]

ekāhāryaṃ jagatsarvaṃ lobhamohavyavasthitam |
adharmo vardhati mahānna ca dharmaḥ pravartate || 40 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa |
ekavarṇastadā loko bhaviṣyati yugakṣaye || 41 ||
[Analyze grammar]

na kṣaṃsyati pitā putraṃ putraśca pitaraṃ tathā |
bhāryā ca patiśuśrūṣāṃ na kariṣyati kācana || 42 ||
[Analyze grammar]

ye yavānnā janapadā godhūmānnāstathaiva ca |
tāndeśānsaṃśrayiṣyanti yugānte paryupasthite || 43 ||
[Analyze grammar]

svairāhārāśca puruṣā yoṣitaśca viśāṃ pate |
anyonyaṃ na sahiṣyanti yugānte paryupasthite || 44 ||
[Analyze grammar]

mlecchabhūtaṃ jagatsarvaṃ bhaviṣyati yudhiṣṭhira |
na śrāddhairhi pitṝṃścāpi tarpayiṣyanti mānavāḥ || 45 ||
[Analyze grammar]

na kaścitkasyacicchrotā na kaścitkasyacidguruḥ |
tamograstastadā loko bhaviṣyati narādhipa || 46 ||
[Analyze grammar]

paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa |
tataḥ prāṇānvimokṣyanti yugānte paryupasthite || 47 ||
[Analyze grammar]

pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate |
saptavarṣāṣṭavarṣāśca prajāsyanti narāstadā || 48 ||
[Analyze grammar]

patyau strī tu tadā rājanpuruṣo vā striyaṃ prati |
yugānte rājaśārdūla na toṣamupayāsyati || 49 ||
[Analyze grammar]

alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati |
na kaścitkasyaciddātā bhaviṣyati yugakṣaye || 50 ||
[Analyze grammar]

aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ |
keśaśūlāḥ striyaścāpi bhaviṣyanti yugakṣaye || 51 ||
[Analyze grammar]

mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu |
bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ || 52 ||
[Analyze grammar]

krayavikrayakāle ca sarvaḥ sarvasya vañcanam |
yugānte bharataśreṣṭha vṛttilobhātkariṣyati || 53 ||
[Analyze grammar]

jñānāni cāpyavijñāya kariṣyanti kriyāstathā |
ātmacchandena vartante yugānte paryupasthite || 54 ||
[Analyze grammar]

svabhāvātkrūrakarmāṇaścānyonyamabhiśaṅkinaḥ |
bhavitāro janāḥ sarve saṃprāpte yugasaṃkṣaye || 55 ||
[Analyze grammar]

ārāmāṃścaiva vṛkṣāṃśca nāśayiṣyanti nirvyathāḥ |
bhavitā saṃkṣayo loke jīvitasya ca dehinām || 56 ||
[Analyze grammar]

tathā lobhābhibhūtāśca cariṣyanti mahīmimām |
brāhmaṇāśca bhaviṣyanti brahmasvāni ca bhuñjate || 57 ||
[Analyze grammar]

hāhākṛtā dvijāścaiva bhayārtā vṛṣalārditāḥ |
trātāramalabhanto vai bhramiṣyanti mahīmimām || 58 ||
[Analyze grammar]

jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ |
yadā bhaviṣyanti narāstadā saṃkṣepsyate yugam || 59 ||
[Analyze grammar]

āśrayiṣyanti ca nadīḥ parvatānviṣamāṇi ca |
pradhāvamānā vitrastā dvijāḥ kurukulodvaha || 60 ||
[Analyze grammar]

dasyuprapīḍitā rājankākā iva dvijottamāḥ |
kurājabhiśca satataṃ karabhāraprapīḍitāḥ || 61 ||
[Analyze grammar]

dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye |
vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ || 62 ||
[Analyze grammar]

śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ |
śrotāraśca bhaviṣyanti prāmāṇyena vyavasthitāḥ || 63 ||
[Analyze grammar]

viparītaśca loko'yaṃ bhaviṣyatyadharottaraḥ |
eḍūkānpūjayiṣyanti varjayiṣyanti devatāḥ |
śūdrāḥ paricariṣyanti na dvijānyugasaṃkṣaye || 64 ||
[Analyze grammar]

āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca |
devasthāneṣu caityeṣu nāgānāmālayeṣu ca || 65 ||
[Analyze grammar]

eḍūkacihnā pṛthivī na devagṛhabhūṣitā |
bhaviṣyati yuge kṣīṇe tadyugāntasya lakṣaṇam || 66 ||
[Analyze grammar]

yadā raudrā dharmahīnā māṃsādāḥ pānapāstathā |
bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam || 67 ||
[Analyze grammar]

puṣpe puṣpaṃ yadā rājanphale phalamupāśritam |
prajāsyati mahārāja tadā saṃkṣepsyate yugam || 68 ||
[Analyze grammar]

akālavarṣī parjanyo bhaviṣyati gate yuge |
akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā |
virodhamatha yāsyanti vṛṣalā brāhmaṇaiḥ saha || 69 ||
[Analyze grammar]

mahī mlecchasamākīrṇā bhaviṣyati tato'cirāt |
karabhārabhayādviprā bhajiṣyanti diśo daśa || 70 ||
[Analyze grammar]

nirviśeṣā janapadā narāvṛṣṭibhirarditāḥ |
āśramānabhipatsyanti phalamūlopajīvinaḥ || 71 ||
[Analyze grammar]

evaṃ paryākule loke maryādā na bhaviṣyati |
na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ || 72 ||
[Analyze grammar]

ācāryopanidhiścaiva vatsyate tadanantaram |
arthayuktyā pravatsyanti mitrasaṃbandhibāndhavāḥ |
abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati || 73 ||
[Analyze grammar]

diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca |
jyotīṃṣi pratikūlāni vātāḥ paryākulāstathā |
ulkāpātāśca bahavo mahābhayanidarśakāḥ || 74 ||
[Analyze grammar]

ṣaḍbhiranyaiśca sahito bhāskaraḥ pratapiṣyati |
tumulāścāpi nirhrādā digdāhāścāpi sarvaśaḥ |
kabandhāntarhito bhānurudayāstamaye tadā || 75 ||
[Analyze grammar]

akālavarṣī ca tadā bhaviṣyati sahasradṛk |
sasyāni ca na rokṣyanti yugānte paryupasthite || 76 ||
[Analyze grammar]

abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ |
bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ || 77 ||
[Analyze grammar]

putrāśca mātāpitarau haniṣyanti yugakṣaye |
sūdayiṣyanti ca patīnstriyaḥ putrānapāśritāḥ || 78 ||
[Analyze grammar]

aparvaṇi mahārāja sūryaṃ rāhurupaiṣyati |
yugānte hutabhukcāpi sarvataḥ prajvaliṣyati || 79 ||
[Analyze grammar]

pānīyaṃ bhojanaṃ caiva yācamānāstadādhvagāḥ |
na lapsyante nivāsaṃ ca nirastāḥ pathi śerate || 80 ||
[Analyze grammar]

nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ |
rūkṣā vāco vimokṣyanti yugānte paryupasthite || 81 ||
[Analyze grammar]

mitrasaṃbandhinaścāpi saṃtyakṣyanti narāstadā |
janaṃ parijanaṃ cāpi yugānte paryupasthite || 82 ||
[Analyze grammar]

atha deśāndiśaścāpi pattanāni purāṇi ca |
kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite || 83 ||
[Analyze grammar]

hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ |
vikrośamānaścānyonyaṃ jano gāṃ paryaṭiṣyati || 84 ||
[Analyze grammar]

tatastumulasaṃghāte vartamāne yugakṣaye |
dvijātipūrvako lokaḥ krameṇa prabhaviṣyati || 85 ||
[Analyze grammar]

tataḥ kālāntare'nyasminpunarlokavivṛddhaye |
bhaviṣyati punardaivamanukūlaṃ yadṛcchayā || 86 ||
[Analyze grammar]

yadā candraśca sūryaśca tathā tiṣyabṛhaspatī |
ekarāśau sameṣyanti prapatsyati tadā kṛtam || 87 ||
[Analyze grammar]

kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca |
pradakṣiṇā grahāścāpi bhaviṣyantyanulomagāḥ |
kṣemaṃ subhikṣamārogyaṃ bhaviṣyati nirāmayam || 88 ||
[Analyze grammar]

kalkirviṣṇuyaśā nāma dvijaḥ kālapracoditaḥ |
utpatsyate mahāvīryo mahābuddhiparākramaḥ || 89 ||
[Analyze grammar]

saṃbhūtaḥ saṃbhalagrāme brāhmaṇāvasathe śubhe |
manasā tasya sarvāṇi vāhanānyāyudhāni ca |
upasthāsyanti yodhāśca śastrāṇi kavacāni ca || 90 ||
[Analyze grammar]

sa dharmavijayī rājā cakravartī bhaviṣyati |
sa cemaṃ saṃkulaṃ lokaṃ prasādamupaneṣyati || 91 ||
[Analyze grammar]

utthito brāhmaṇo dīptaḥ kṣayāntakṛdudāradhīḥ |
sa saṃkṣepo hi sarvasya yugasya parivartakaḥ || 92 ||
[Analyze grammar]

sa sarvatra gatānkṣudrānbrāhmaṇaiḥ parivāritaḥ |
utsādayiṣyati tadā sarvānmlecchagaṇāndvijaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 188

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: