Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me |
vainyo nāmeha rājarṣiraśvamedhāya dīkṣitaḥ |
tamatrirgantumārebhe vittārthamiti naḥ śrutam || 1 ||
[Analyze grammar]

bhūyo'tha nānurudhyatsa dharmavyaktinidarśanāt |
saṃcintya sa mahātejā vanamevānvarocayat |
dharmapatnīṃ samāhūya putrāṃścedamuvāca ha || 2 ||
[Analyze grammar]

prāpsyāmaḥ phalamatyantaṃ bahulaṃ nirupadravam |
araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam || 3 ||
[Analyze grammar]

taṃ bhāryā pratyuvācedaṃ dharmamevānurudhyatī |
vainyaṃ gatvā mahātmānamarthayasva dhanaṃ bahu |
sa te dāsyati rājarṣiryajamāno'rthine dhanam || 4 ||
[Analyze grammar]

tata ādāya viprarṣe pratigṛhya dhanaṃ bahu |
bhṛtyānsutānsaṃvibhajya tato vraja yathepsitam |
eṣa vai paramo dharmo dharmavidbhirudāhṛtaḥ || 5 ||
[Analyze grammar]

atriruvāca |
kathito me mahābhāge gautamena mahātmanā |
vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ || 6 ||
[Analyze grammar]

kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ |
yathā me gautamaḥ prāha tato na vyavasāmyaham || 7 ||
[Analyze grammar]

tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām |
mayoktāmanyathā brūyustataste vai nirarthakām || 8 ||
[Analyze grammar]

gamiṣyāmi mahāprājñe rocate me vacastava |
gāśca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam || 9 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā jagāmāśu vainyayajñaṃ mahātapāḥ |
gatvā ca yajñāyatanamatristuṣṭāva taṃ nṛpam || 10 ||
[Analyze grammar]

rājanvainya tvamīśaśca bhuvi tvaṃ prathamo nṛpaḥ |
stuvanti tvāṃ munigaṇāstvadanyo nāsti dharmavit || 11 ||
[Analyze grammar]

tamabravīdṛṣistatra vacaḥ kruddho mahātapāḥ |
maivamatre punarbrūyā na te prajñā samāhitā |
atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ || 12 ||
[Analyze grammar]

athātrirapi rājendra gautamaṃ pratyabhāṣata |
ayameva vidhātā ca yathaivendraḥ prajāpatiḥ |
tvameva muhyase mohānna prajñānaṃ tavāsti ha || 13 ||
[Analyze grammar]

gautama uvāca |
jānāmi nāhaṃ muhyāmi tvaṃ vivakṣurvimuhyase |
stoṣyase'bhyudayaprepsustasya darśanasaṃśrayāt || 14 ||
[Analyze grammar]

na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam |
bālastvamasi mūḍhaśca vṛddhaḥ kenāpi hetunā || 15 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
vivadantau tathā tau tu munīnāṃ darśane sthitau |
ye tasya yajñe saṃvṛttāste'pṛcchanta kathaṃ tvimau || 16 ||
[Analyze grammar]

praveśaḥ kena datto'yamanayorvainyasaṃsadi |
uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau || 17 ||
[Analyze grammar]

tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit |
vivādināvanuprāptau tāvubhau pratyavedayat || 18 ||
[Analyze grammar]

athābravītsadasyāṃstu gautamo munisattamān |
āvayorvyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ |
vainyo vidhātetyāhātriratra naḥ saṃśayo mahān || 19 ||
[Analyze grammar]

śrutvaiva tu mahātmāno munayo'bhyadravandrutam |
sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai || 20 ||
[Analyze grammar]

sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ |
pratyuvācātha tānevaṃ dharmārthasahitaṃ vacaḥ || 21 ||
[Analyze grammar]

sanatkumāra uvāca |
brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha |
rājā vai prathamo dharmaḥ prajānāṃ patireva ca |
sa eva śakraḥ śukraśca sa dhātā sa bṛhaspatiḥ || 22 ||
[Analyze grammar]

prajāpatirvirāṭsamrāṭkṣatriyo bhūpatirnṛpaḥ |
ya ebhiḥ stūyate śabdaiḥ kastaṃ nārcitumarhati || 23 ||
[Analyze grammar]

purāyoniryudhājicca abhiyā mudito bhavaḥ |
svarṇetā sahajidbabhruriti rājābhidhīyate || 24 ||
[Analyze grammar]

satyamanyuryudhājīvaḥ satyadharmapravartakaḥ |
adharmādṛṣayo bhītā balaṃ kṣatre samādadhan || 25 ||
[Analyze grammar]

ādityo divi deveṣu tamo nudati tejasā |
tathaiva nṛpatirbhūmāvadharmaṃ nudate bhṛśam || 26 ||
[Analyze grammar]

ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt |
uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam || 27 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ |
tamatrimabravītprītaḥ pūrvaṃ yenābhisaṃstutaḥ || 28 ||
[Analyze grammar]

yasmātsarvamanuṣyeṣu jyāyāṃsaṃ māmihābravīḥ |
sarvadevaiśca viprarṣe saṃmitaṃ śreṣṭhameva ca |
tasmātte'haṃ pradāsyāmi vividhaṃ vasu bhūri ca || 29 ||
[Analyze grammar]

dāsīsahasraṃ śyāmānāṃ suvastrāṇāmalaṃkṛtam |
daśa koṭyo hiraṇyasya rukmabhārāṃstathā daśa |
etaddadāni te vipra sarvajñastvaṃ hi me mataḥ || 30 ||
[Analyze grammar]

tadatrirnyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ |
pratyājagāma tejasvī gṛhāneva mahātapāḥ || 31 ||
[Analyze grammar]

pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān |
tapaḥ samabhisaṃdhāya vanamevānvapadyata || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 183

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: