Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
atraiva ca sarasvatyā gītaṃ parapuraṃjaya |
pṛṣṭayā muninā vīra śṛṇu tārkṣyeṇa dhīmatā || 1 ||
[Analyze grammar]

tārkṣya uvāca |
kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvanna cyavate svadharmāt |
ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt || 2 ||
[Analyze grammar]

kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasminkāle kena dharmo na naśyet |
etatsarvaṃ subhage prabravīhi yathā lokānvirajāḥ saṃcareyam || 3 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evaṃ pṛṣṭā prītiyuktena tena śuśrūṣumīkṣyottamabuddhiyuktam |
tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyamidaṃ babhāṣe || 4 ||
[Analyze grammar]

sarasvatyuvāca |
yo brahma jānāti yathāpradeśaṃ svādhyāyanityaḥ śucirapramattaḥ |
sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyātprītiyogam || 5 ||
[Analyze grammar]

tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ |
akardamā mīnavatyaḥ sutīrthā hiraṇmayairāvṛtāḥ puṇḍarīkaiḥ || 6 ||
[Analyze grammar]

tāsāṃ tīreṣvāsate puṇyakarmā mahīyamānaḥ pṛthagapsarobhiḥ |
supuṇyagandhābhiralaṃkṛtābhirhiraṇyavarṇābhiratīva hṛṣṭaḥ || 7 ||
[Analyze grammar]

paraṃ lokaṃ gopradāstvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti |
vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyamamṛtatvameti || 8 ||
[Analyze grammar]

dhenuṃ dattvā suvratāṃ sādhudohāṃ kalyāṇavatsāmapalāyinīṃ ca |
yāvanti romāṇi bhavanti tasyāstāvadvarṣāṇyaśnute svargalokam || 9 ||
[Analyze grammar]

anaḍvāhaṃ suvrataṃ yo dadāti halasya voḍhāramanantavīryam |
dhuraṃdharaṃ balavantaṃ yuvānaṃ prāpnoti lokāndaśa dhenudasya || 10 ||
[Analyze grammar]

yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ |
saptāvarānsapta pūrvānpunāti pitāmahānātmanaḥ karmabhiḥ svaiḥ || 11 ||
[Analyze grammar]

tārkṣya uvāca |
kimagnihotrasya vrataṃ purāṇamācakṣva me pṛcchataścārurūpe |
tvayānuśiṣṭo'hamihādya vidyāṃ yadagnihotrasya vrataṃ purāṇam || 12 ||
[Analyze grammar]

sarasvatyuvāca |
na cāśucirnāpyanirṇiktapāṇirnābrahmavijjuhuyānnāvipaścit |
bubhukṣavaḥ śucikāmā hi devā nāśraddadhānāddhi havirjuṣanti || 13 ||
[Analyze grammar]

nāśrotriyaṃ devahavye niyuñjyānmoghaṃ parā siñcati tādṛśo hi |
apūrṇamaśrotriyamāha tārkṣya na vai tādṛgjuhuyādagnihotram || 14 ||
[Analyze grammar]

kṛśānuṃ ye juhvati śraddadhānāḥ satyavratā hutaśiṣṭāśinaśca |
gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam || 15 ||
[Analyze grammar]

tārkṣya uvāca |
kṣetrajñabhūtāṃ paralokabhāve karmodaye buddhimatipraviṣṭām |
prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe || 16 ||
[Analyze grammar]

sarasvatyuvāca |
agnihotrādahamabhyāgatāsmi viprarṣabhāṇāṃ saṃśayacchedanāya |
tvatsaṃyogādahametadabruvaṃ bhāve sthitā tathyamarthaṃ yathāvat || 17 ||
[Analyze grammar]

tārkṣya uvāca |
na hi tvayā sadṛśī kācidasti vibhrājase hyatimātraṃ yathā śrīḥ |
rūpaṃ ca te divyamatyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi || 18 ||
[Analyze grammar]

sarasvatyuvāca |
śreṣṭhāni yāni dvipadāṃ variṣṭha yajñeṣu vidvannupapādayanti |
tairevāhaṃ saṃpravṛddhā bhavāmi āpyāyitā rūpavatī ca vipra || 19 ||
[Analyze grammar]

yaccāpi dravyamupayujyate ha vānaspatyamāyasaṃ pārthivaṃ vā |
divyena rūpeṇa ca prajñayā ca tenaiva siddhiriti viddhi vidvan || 20 ||
[Analyze grammar]

tārkṣya uvāca |
idaṃ śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ saṃpratītāḥ |
ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ || 21 ||
[Analyze grammar]

sarasvatyuvāca |
taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam |
svādhyāyadānavratapuṇyayogaistapodhanā vītaśokā vimuktāḥ || 22 ||
[Analyze grammar]

tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti |
tasya mūlātsaritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ || 23 ||
[Analyze grammar]

śākhāṃ śākhāṃ mahānadyaḥ saṃyānti sikatāsamāḥ |
dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ || 24 ||
[Analyze grammar]

yasminnagnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ |
ījire kratubhiḥ śreṣṭhaistatpadaṃ paramaṃ mune || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 184

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: