Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutāstadā |
māhātmyaṃ dvijamukhyānāṃ śrotumicchāma kathyatām || 1 ||
[Analyze grammar]

evamuktaḥ sa bhagavānmārkaṇḍeyo mahātapāḥ |
uvāca sumahātejāḥ sarvaśāstraviśāradaḥ || 2 ||
[Analyze grammar]

haihayānāṃ kulakaro rājā parapuraṃjayaḥ |
kumāro rūpasaṃpanno mṛgayāmacaradbalī || 3 ||
[Analyze grammar]

caramāṇastu so'raṇye tṛṇavīrutsamāvṛte |
kṛṣṇājinottarāsaṅgaṃ dadarśa munimantike |
sa tena nihato'raṇye manyamānena vai mṛgam || 4 ||
[Analyze grammar]

vyathitaḥ karma tatkṛtvā śokopahatacetanaḥ |
jagāma haihayānāṃ vai sakāśaṃ prathitātmanām || 5 ||
[Analyze grammar]

rājñāṃ rājīvanetrosau kumāraḥ pṛthivīpate |
teṣāṃ ca tadyathāvṛttaṃ kathayāmāsa vai tadā || 6 ||
[Analyze grammar]

taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam |
śrutvā dṛṣṭvā ca te tatra babhūvurdīnamānasāḥ || 7 ||
[Analyze grammar]

kasyāyamiti te sarve mārgamāṇāstatastataḥ |
jagmuścāriṣṭanemeste tārkṣyasyāśramamañjasā || 8 ||
[Analyze grammar]

te'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam |
tasthuḥ sarve sa tu munisteṣāṃ pūjāmathāharat || 9 ||
[Analyze grammar]

te tamūcurmahātmānaṃ na vayaṃ satkriyāṃ mune |
tvatto'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ || 10 ||
[Analyze grammar]

tānabravītsa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ |
kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam || 11 ||
[Analyze grammar]

te tu tatsarvamakhilamākhyāyāsmai yathātatham |
nāpaśyaṃstamṛṣiṃ tatra gatāsuṃ te samāgatāḥ |
anveṣamāṇāḥ savrīḍāḥ svapnavadgatamānasāḥ || 12 ||
[Analyze grammar]

tānabravīttatra munistārkṣyaḥ parapuraṃjayaḥ |
syādayaṃ brāhmaṇaḥ so'tha yo yuṣmābhirvināśitaḥ |
putro hyayaṃ mama nṛpāstapobalasamanvitaḥ || 13 ||
[Analyze grammar]

te tu dṛṣṭvaiva tamṛṣiṃ vismayaṃ paramaṃ gatāḥ |
mahadāścaryamiti vai vibruvāṇā mahīpate || 14 ||
[Analyze grammar]

mṛto hyayamato dṛṣṭaḥ kathaṃ jīvitamāptavān |
kimetattapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ |
śrotumicchāma viprarṣe yadi śrotavyamityuta || 15 ||
[Analyze grammar]

sa tānuvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ |
kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ || 16 ||
[Analyze grammar]

satyamevābhijānīmo nānṛte kurmahe manaḥ |
svadharmamanutiṣṭhāmastasmānmṛtyubhayaṃ na naḥ || 17 ||
[Analyze grammar]

yadbrāhmaṇānāṃ kuśalaṃ tadeṣāṃ kathayāmahe |
naiṣāṃ duścaritaṃ brūmastasmānmṛtyubhayaṃ na naḥ || 18 ||
[Analyze grammar]

atithīnannapānena bhṛtyānatyaśanena ca |
tejasvideśavāsācca tasmānmṛtyubhayaṃ na naḥ || 19 ||
[Analyze grammar]

etadvai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ |
gacchadhvaṃ sahitāḥ sarve na pāpādbhayamasti vaḥ || 20 ||
[Analyze grammar]

evamastviti te sarve pratipūjya mahāmunim |
svadeśamagamanhṛṣṭā rājāno bharatarṣabha || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 182

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: