Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ |
kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā || 1 ||
[Analyze grammar]

tatastānpariviśvastānvasataḥ pāṇḍunandanān |
brāhmaṇā bahavastatra samantātparyavārayan || 2 ||
[Analyze grammar]

athābravīddvijaḥ kaścidarjunasya priyaḥ sakhā |
eṣyatīha mahābāhurvaśī śaurirudāradhīḥ || 3 ||
[Analyze grammar]

viditā hi hareryūyamihāyātāḥ kurūdvahāḥ |
sadā hi darśanākāṅkṣī śreyo'nveṣī ca vo hariḥ || 4 ||
[Analyze grammar]

bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ |
svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmānsameṣyati || 5 ||
[Analyze grammar]

tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ |
sainyasugrīvayuktena rathena rathināṃ varaḥ || 6 ||
[Analyze grammar]

maghavāniva paulomyā sahitaḥ satyabhāmayā |
upāyāddevakīputro didṛkṣuḥ kurusattamān || 7 ||
[Analyze grammar]

avatīrya rathātkṛṣṇo dharmarājaṃ yathāvidhi |
vavande mudito dhīmānbhīmaṃ ca balināṃ varam || 8 ||
[Analyze grammar]

pūjayāmāsa dhaumyaṃ ca yamābhyāmabhivāditaḥ |
pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat || 9 ||
[Analyze grammar]

sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyamāgatam |
paryaṣvajata dāśārhaḥ punaḥ punarariṃdamam || 10 ||
[Analyze grammar]

tathaiva satyabhāmāpi draupadīṃ pariṣasvaje |
pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā || 11 ||
[Analyze grammar]

tataste pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ |
ānarcuḥ puṇḍarīkākṣaṃ parivavruśca sarvaśaḥ || 12 ||
[Analyze grammar]

kṛṣṇastu pārthena sametya vidvāndhanaṃjayenāsuratarjanena |
babhau yathā bhūtapatirmahātmā sametya sākṣādbhagavānguhena || 13 ||
[Analyze grammar]

tataḥ samastāni kirīṭamālī vaneṣu vṛttāni gadāgrajāya |
uktvā yathāvatpunaranvapṛcchatkathaṃ subhadrā ca tathābhimanyuḥ || 14 ||
[Analyze grammar]

sa pūjayitvā madhuhā yathāvatpārthāṃśca kṛṣṇāṃ ca purohitaṃ ca |
uvāca rājānamabhipraśaṃsanyudhiṣṭhiraṃ tatra sahopaviśya || 15 ||
[Analyze grammar]

dharmaḥ paraḥ pāṇḍava rājyalābhāttasyārthamāhustapa eva rājan |
satyārjavābhyāṃ caratā svadharmaṃ jitastavāyaṃ ca paraśca lokaḥ || 16 ||
[Analyze grammar]

adhītamagre caratā vratāni samyagdhanurvedamavāpya kṛtsnam |
kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ || 17 ||
[Analyze grammar]

na grāmyadharmeṣu ratistavāsti kāmānna kiṃcitkuruṣe narendra |
na cārthalobhātprajahāsi dharmaṃ tasmātsvabhāvādasi dharmarājaḥ || 18 ||
[Analyze grammar]

dānaṃ ca satyaṃ ca tapaśca rājañśraddhā ca śāntiśca dhṛtiḥ kṣamā ca |
avāpya rāṣṭrāṇi vasūni bhogāneṣā parā pārtha sadā ratiste || 19 ||
[Analyze grammar]

yadā janaughaḥ kurujāṅgalānāṃ kṛṣṇāṃ sabhāyāmavaśāmapaśyat |
apetadharmavyavahāravṛttaṃ saheta tatpāṇḍava kastvadanyaḥ || 20 ||
[Analyze grammar]

asaṃśayaṃ sarvasamṛddhakāmaḥ kṣipraṃ prajāḥ pālayitāsi samyak |
ime vayaṃ nigrahaṇe kurūṇāṃ yadi pratijñā bhavataḥ samāptā || 21 ||
[Analyze grammar]

dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca yamau ca bhīmaṃ ca daśārhasiṃhaḥ |
uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ || 22 ||
[Analyze grammar]

provāca kṛṣṇāmapi yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ |
kṛṣṇe dhanurvedaratipradhānāḥ satyavratāste śiśavaḥ suśīlāḥ |
sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrāstava yājñaseni || 23 ||
[Analyze grammar]

rājyena rāṣṭraiśca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiśca |
na yajñasenasya na mātulānāṃ gṛheṣu bālā ratimāpnuvanti || 24 ||
[Analyze grammar]

ānartamevābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ |
tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe || 25 ||
[Analyze grammar]

yathā tvamevārhasi teṣu vṛttiṃ prayoktumāryā ca yathaiva kuntī |
teṣvapramādena sadā karoti tathā ca bhūyaśca tathā subhadrā || 26 ||
[Analyze grammar]

yathāniruddhasya yathābhimanyoryathā sunīthasya yathaiva bhānoḥ |
tathā vinetā ca gatiśca kṛṣṇe tavātmajānāmapi raukmiṇeyaḥ || 27 ||
[Analyze grammar]

gadāsicarmagrahaṇeṣu śūrānastreṣu śikṣāsu rathāśvayāne |
samyagvinetā vinayatyatandrīstāṃścābhimanyuḥ satataṃ kumāraḥ || 28 ||
[Analyze grammar]

sa cāpi samyakpraṇidhāya śikṣāmastrāṇi caiṣāṃ guruvatpradāya |
tavātmajānāṃ ca tathābhimanyoḥ parākramaistuṣyati raukmiṇeyaḥ || 29 ||
[Analyze grammar]

yadā vihāraṃ prasamīkṣamāṇāḥ prayānti putrāstava yājñaseni |
ekaikameṣāmanuyānti tatra rathāśca yānāni ca dantinaśca || 30 ||
[Analyze grammar]

athābravīddharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāśca |
ete nideśaṃ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan || 31 ||
[Analyze grammar]

āvartatāṃ kārmukavegavātā halāyudhapragrahaṇā madhūnām |
senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā || 32 ||
[Analyze grammar]

prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ |
sa sānubandhaḥ sasuhṛdgaṇaśca saubhasya saubhādhipateśca mārgam || 33 ||
[Analyze grammar]

kāmaṃ tathā tiṣṭha narendra tasminyathā kṛtaste samayaḥ sabhāyām |
dāśārhayodhaistu sasādiyodhaṃ pratīkṣatāṃ nāgapuraṃ bhavantam || 34 ||
[Analyze grammar]

vyapetamanyurvyapanītapāpmā vihṛtya yatrecchasi tatra kāmam |
tataḥ samṛddhaṃ prathamaṃ viśokaḥ prapatsyase nāgapuraṃ sarāṣṭram || 35 ||
[Analyze grammar]

tatastadājñāya mataṃ mahātmā yathāvaduktaṃ puruṣottamena |
praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavamityuvāca || 36 ||
[Analyze grammar]

asaṃśayaṃ keśava pāṇḍavānāṃ bhavāngatistvaccharaṇā hi pārthāḥ |
kālodaye tacca tataśca bhūyaḥ kartā bhavānkarma na saṃśayo'sti || 37 ||
[Analyze grammar]

yathāpratijñaṃ vihṛtaśca kālaḥ sarvāḥ samā dvādaśa nirjaneṣu |
ajñātacaryāṃ vidhivatsamāpya bhavadgatāḥ keśava pāṇḍaveyāḥ || 38 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā vadati vārṣṇeye dharmarāje ca bhārata |
atha paścāttapovṛddho bahuvarṣasahasradhṛk |
pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ || 39 ||
[Analyze grammar]

tamāgatamṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam |
ānarcurbrāhmaṇāḥ sarve kṛṣṇaśca saha pāṇḍavaiḥ || 40 ||
[Analyze grammar]

tamarcitaṃ suviśvastamāsīnamṛṣisattamam |
brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ || 41 ||
[Analyze grammar]

śuśrūṣavaḥ pāṇḍavāste brāhmaṇāśca samāgatāḥ |
draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ || 42 ||
[Analyze grammar]

purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ |
rājñāṃ strīṇāmṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ || 43 ||
[Analyze grammar]

teṣu tatropaviṣṭeṣu devarṣirapi nāradaḥ |
ājagāma viśuddhātmā pāṇḍavānavalokakaḥ || 44 ||
[Analyze grammar]

tamapyatha mahātmānaṃ sarve tu puruṣarṣabhāḥ |
pādyārghyābhyāṃ yathānyāyamupatasthurmanīṣiṇam || 45 ||
[Analyze grammar]

nāradastvatha devarṣirjñātvā tāṃstu kṛtakṣaṇān |
mārkaṇḍeyasya vadatastāṃ kathāmanvamodata || 46 ||
[Analyze grammar]

uvāca cainaṃ kālajñaḥ smayanniva sa nāradaḥ |
brahmarṣe kathyatāṃ yatte pāṇḍaveṣu vivakṣitam || 47 ||
[Analyze grammar]

evamuktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ |
kṣaṇaṃ kurudhvaṃ vipulamākhyātavyaṃ bhaviṣyati || 48 ||
[Analyze grammar]

evamuktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tairdvijaiḥ |
madhyaṃdine yathādityaṃ prekṣantastaṃ mahāmunim || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 180

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: