Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ |
tatraiva vasatāṃ teṣāṃ prāvṛṭsamabhipadyata || 1 ||
[Analyze grammar]

chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ |
pravavarṣurdivārātramasitāḥ satataṃ tadā || 2 ||
[Analyze grammar]

tapātyayaniketāśca śataśo'tha sahasraśaḥ |
apetārkaprabhājālāḥ savidyudvimalaprabhāḥ || 3 ||
[Analyze grammar]

virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā |
babhūva payasā siktā śāntadhūmarajo'ruṇā || 4 ||
[Analyze grammar]

na sma prajñāyate kiṃcidambhasā samavastṛte |
samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā || 5 ||
[Analyze grammar]

kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ |
sindhavaḥ śobhayāṃ cakruḥ kānanāni tapātyaye || 6 ||
[Analyze grammar]

nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ |
vṛṣṭibhistāḍyamānānāṃ varāhamṛgapakṣiṇām || 7 ||
[Analyze grammar]

stokakāḥ śikhinaścaiva puṃskokilagaṇaiḥ saha |
mattāḥ paripatanti sma dardurāścaiva darpitāḥ || 8 ||
[Analyze grammar]

tathā bahuvidhākārā prāvṛṇmeghānunāditā |
abhyatītā śivā teṣāṃ caratāṃ marudhanvasu || 9 ||
[Analyze grammar]

krauñcahaṃsagaṇākīrṇā śaratpraṇihitābhavat |
rūḍhakakṣavanaprasthā prasannajalanimnagā || 10 ||
[Analyze grammar]

vimalākāśanakṣatrā śaratteṣāṃ śivābhavat |
mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām || 11 ||
[Analyze grammar]

paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ |
grahanakṣatrasaṃghaiśca somena ca virājitāḥ || 12 ||
[Analyze grammar]

kumudaiḥ puṇḍarīkaiśca śītavāridharāḥ śivāḥ |
nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ || 13 ||
[Analyze grammar]

ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām |
babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm || 14 ||
[Analyze grammar]

te vai mumudire vīrāḥ prasannasalilāṃ śivām |
paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm || 15 ||
[Analyze grammar]

teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī |
tatraiva vasatāmāsītkārttikī janamejaya || 16 ||
[Analyze grammar]

puṇyakṛdbhirmahāsattvaistāpasaiḥ saha pāṇḍavāḥ |
tatsarvaṃ bharataśreṣṭhāḥ samūhuryogamuttamam || 17 ||
[Analyze grammar]

tamisrābhyudaye tasmindhaumyena saha pāṇḍavāḥ |
sūtaiḥ paurogavaiścaiva kāmyakaṃ prayayurvanam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 179

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: