Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
taṃ vivakṣantamālakṣya kururājo mahāmunim |
kathāsaṃjananārthāya codayāmāsa pāṇḍavaḥ || 1 ||
[Analyze grammar]

bhavāndaivatadaityānāmṛṣīṇāṃ ca mahātmanām |
rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ || 2 ||
[Analyze grammar]

sevyaścopāsitavyaśca mato naḥ kāṅkṣitaściram |
ayaṃ ca devakīputraḥ prāpto'smānavalokakaḥ || 3 ||
[Analyze grammar]

bhavatyeva hi me buddhirdṛṣṭvātmānaṃ sukhāccyutam |
dhārtarāṣṭrāṃśca durvṛttānṛdhyataḥ prekṣya sarvaśaḥ || 4 ||
[Analyze grammar]

karmaṇaḥ puruṣaḥ kartā śubhasyāpyaśubhasya ca |
svaphalaṃ tadupāśnāti kathaṃ kartā svidīśvaraḥ || 5 ||
[Analyze grammar]

atha vā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara |
iha vā kṛtamanveti paradehe'tha vā punaḥ || 6 ||
[Analyze grammar]

dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ |
kathaṃ saṃyujyate pretya iha vā dvijasattama || 7 ||
[Analyze grammar]

aihalaukikamevaitadutāho pāralaukikam |
kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava || 8 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tvadyukto'yamanupraśno yathāvadvadatāṃ vara |
viditaṃ veditavyaṃ te sthityarthamanupṛcchasi || 9 ||
[Analyze grammar]

atra te vartayiṣyāmi tadihaikamanāḥ śṛṇu |
yathehāmutra ca naraḥ sukhaduḥkhamupāśnute || 10 ||
[Analyze grammar]

nirmalāni śarīrāṇi viśuddhāni śarīriṇām |
sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ || 11 ||
[Analyze grammar]

amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ |
brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana || 12 ||
[Analyze grammar]

sarve devaiḥ samāyānti svacchandena nabhastalam |
tataśca punarāyānti sarve svacchandacāriṇaḥ || 13 ||
[Analyze grammar]

svacchandamaraṇāścāsannarāḥ svacchandajīvinaḥ |
alpabādhā nirātaṅkā siddhārthā nirupadravāḥ || 14 ||
[Analyze grammar]

draṣṭāro devasaṃghānāmṛṣīṇāṃ ca mahātmanām |
pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ || 15 ||
[Analyze grammar]

āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ |
tataḥ kālāntare'nyasminpṛthivītalacāriṇaḥ || 16 ||
[Analyze grammar]

kāmakrodhābhibhūtāste māyāvyājopajīvinaḥ |
lobhamohābhibhūtāśca tyaktā devaistato narāḥ || 17 ||
[Analyze grammar]

aśubhaiḥ karmabhiḥ pāpāstiryaṅnarakagāminaḥ |
saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ || 18 ||
[Analyze grammar]

mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ |
sarvātiśaṅkinaścaiva saṃvṛttāḥ kleśabhāginaḥ |
aśubhaiḥ karmabhiścāpi prāyaśaḥ paricihnitāḥ || 19 ||
[Analyze grammar]

dauṣkulyā vyādhibahulā durātmāno'pratāpinaḥ |
bhavantyalpāyuṣaḥ pāpā raudrakarmaphalodayāḥ |
nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ || 20 ||
[Analyze grammar]

jantoḥ pretasya kaunteya gatiḥ svairiha karmabhiḥ |
prājñasya hīnabuddheśca karmakośaḥ kva tiṣṭhati || 21 ||
[Analyze grammar]

kvasthastatsamupāśnāti sukṛtaṃ yadi vetarat |
iti te darśanaṃ yacca tatrāpyanunayaṃ śṛṇu || 22 ||
[Analyze grammar]

ayamādiśarīreṇa devasṛṣṭena mānavaḥ |
śubhānāmaśubhānāṃ ca kurute saṃcayaṃ mahat || 23 ||
[Analyze grammar]

āyuṣo'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram |
saṃbhavatyeva yugapadyonau nāstyantarābhavaḥ || 24 ||
[Analyze grammar]

tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā |
phalatyatha sukhārho vā duḥkhārho vāpi jāyate || 25 ||
[Analyze grammar]

kṛtāntavidhisaṃyuktaḥ sa janturlakṣaṇaiḥ śubhaiḥ |
aśubhairvā nirādāno lakṣyate jñānadṛṣṭibhiḥ || 26 ||
[Analyze grammar]

eṣā tāvadabuddhīnāṃ gatiruktā yudhiṣṭhira |
ataḥ paraṃ jñānavatāṃ nibodha gatimuttamām || 27 ||
[Analyze grammar]

manuṣyāstaptatapasaḥ sarvāgamaparāyaṇāḥ |
sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ || 28 ||
[Analyze grammar]

suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ |
śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ || 29 ||
[Analyze grammar]

jitendriyatvādvaśinaḥ śuklatvānmandarogiṇaḥ |
alpabādhaparitrāsādbhavanti nirupadravāḥ || 30 ||
[Analyze grammar]

cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ |
svamātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ |
karmabhūmimimāṃ prāpya punaryānti surālayam || 31 ||
[Analyze grammar]

kiṃciddaivāddhaṭhātkiṃcitkiṃcideva svakarmabhiḥ |
prāpnuvanti narā rājanmā te'stvanyā vicāraṇā || 32 ||
[Analyze grammar]

imāmatropamāṃ cāpi nibodha vadatāṃ vara |
manuṣyaloke yacchreyaḥ paraṃ manye yudhiṣṭhira || 33 ||
[Analyze grammar]

iha vaikasya nāmutra amutraikasya no iha |
iha cāmutra caikasya nāmutraikasya no iha || 34 ||
[Analyze grammar]

dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ |
teṣāmayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām || 35 ||
[Analyze grammar]

ye yogayuktāstapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān |
jitendriyā bhūtahite niviṣṭāsteṣāmasau nāyamarighna lokaḥ || 36 ||
[Analyze grammar]

ye dharmameva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle |
dārānavāpya kratubhiryajante teṣāmayaṃ caiva paraśca lokaḥ || 37 ||
[Analyze grammar]

ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante |
na cādhigacchanti sukhānyabhāgyāsteṣāmayaṃ caiva paraśca nāsti || 38 ||
[Analyze grammar]

sarve bhavantastvativīryasattvā divyaujasaḥ saṃhananopapannāḥ |
lokādamuṣmādavaniṃ prapannāḥ svadhītavidyāḥ surakāryahetoḥ || 39 ||
[Analyze grammar]

kṛtvaiva karmāṇi mahānti śūrāstapodamācāravihāraśīlāḥ |
devānṛṣīnpretagaṇāṃśca sarvānsaṃtarpayitvā vidhinā pareṇa || 40 ||
[Analyze grammar]

svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa saṃprāpsyatha karmabhiḥ svaiḥ |
mā bhūdviśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśamimaṃ sukhārha || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 181

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: