Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatastāni mahārhāṇi divyāni bharatarṣabha |
bahūni bahurūpāṇi virajāṃsi samādade || 1 ||
[Analyze grammar]

tato vāyurmahāñśīghro nīcaiḥ śarkarakarṣaṇaḥ |
prādurāsītkharasparśaḥ saṃgrāmamabhicodayan || 2 ||
[Analyze grammar]

papāta mahatī colkā sanirghātā mahāprabhā |
niṣprabhaścābhavatsūryaśchannaraśmistamovṛtaḥ || 3 ||
[Analyze grammar]

nirghātaścābhavadbhīmo bhīme vikramamāsthite |
cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca || 4 ||
[Analyze grammar]

salohitā diśaścāsankharavāco mṛgadvijāḥ |
tamovṛtamabhūtsarvaṃ na prajñāyata kiṃcana || 5 ||
[Analyze grammar]

tadadbhutamabhiprekṣya dharmaputro yudhiṣṭhiraḥ |
uvāca vadatāṃ śreṣṭhaḥ ko'smānabhibhaviṣyati || 6 ||
[Analyze grammar]

sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ |
yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ || 7 ||
[Analyze grammar]

evamuktvā tato rājā vīkṣāṃ cakre samantataḥ |
apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ || 8 ||
[Analyze grammar]

tatra kṛṣṇāṃ yamau caiva samīpasthānariṃdamaḥ |
papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇamāhave || 9 ||
[Analyze grammar]

kaccinna bhīmaḥ pāñcāli kiṃcitkṛtyaṃ cikīrṣati |
kṛtavānapi vā vīraḥ sāhasaṃ sāhasapriyaḥ || 10 ||
[Analyze grammar]

ime hyakasmādutpātā mahāsamaradarśinaḥ |
darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ || 11 ||
[Analyze grammar]

taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī |
priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī || 12 ||
[Analyze grammar]

yattatsaugandhikaṃ rājannāhṛtaṃ mātariśvanā |
tanmayā bhīmasenasya prītayādyopapāditam || 13 ||
[Analyze grammar]

api cokto mayā vīro yadi paśyedbahūnyapi |
tāni sarvāṇyupādāya śīghramāgamyatāmiti || 14 ||
[Analyze grammar]

sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ |
prāgudīcīṃ diśaṃ rājaṃstānyāhartumito gataḥ || 15 ||
[Analyze grammar]

uktastvevaṃ tayā rājā yamāvidamathābravīt |
gacchāma sahitāstūrṇaṃ yena yāto vṛkodaraḥ || 16 ||
[Analyze grammar]

vahantu rākṣasā viprānyathāśrāntānyathākṛśān |
tvamapyamarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca || 17 ||
[Analyze grammar]

vyaktaṃ dūramito bhīmaḥ praviṣṭa iti me matiḥ |
ciraṃ ca tasya kālo'yaṃ sa ca vāyusamo jave || 18 ||
[Analyze grammar]

tarasvī vainateyasya sadṛśo bhuvi laṅghane |
utpatedapi cākāśaṃ nipatecca yathecchakam || 19 ||
[Analyze grammar]

tamanviyāma bhavatāṃ prabhāvādrajanīcarāḥ |
purā sa nāparādhnoti siddhānāṃ brahmavādinām || 20 ||
[Analyze grammar]

tathetyuktvā tu te sarve haiḍimbapramukhāstadā |
uddeśajñāḥ kuberasya nalinyā bharatarṣabha || 21 ||
[Analyze grammar]

ādāya pāṇḍavāṃścaiva tāṃśca viprānanekaśaḥ |
lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ || 22 ||
[Analyze grammar]

te gatvā sahitāḥ sarve dadṛśustatra kānane |
praphullapaṅkajavatīṃ nalinīṃ sumanoharām || 23 ||
[Analyze grammar]

taṃ ca bhīmaṃ mahātmānaṃ tasyāstīre vyavasthitam |
dadṛśurnihatāṃścaiva yakṣānsuvipulekṣaṇān || 24 ||
[Analyze grammar]

udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam |
prajāsaṃkṣepasamaye daṇḍahastamivāntakam || 25 ||
[Analyze grammar]

taṃ dṛṣṭvā dharmarājastu pariṣvajya punaḥ punaḥ |
uvāca ślakṣṇayā vācā kaunteya kimidaṃ kṛtam || 26 ||
[Analyze grammar]

sāhasaṃ bata bhadraṃ te devānāmapi cāpriyam |
punarevaṃ na kartavyaṃ mama cedicchasi priyam || 27 ||
[Analyze grammar]

anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca |
tasyāmeva nalinyāṃ te vijahruramaropamāḥ || 28 ||
[Analyze grammar]

etasminneva kāle tu pragṛhītaśilāyudhāḥ |
prādurāsanmahākāyāstasyodyānasya rakṣiṇaḥ || 29 ||
[Analyze grammar]

te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam |
nakulaṃ sahadevaṃ ca tathānyānbrāhmaṇarṣabhān |
vinayenānatāḥ sarve praṇipetuśca bhārata || 30 ||
[Analyze grammar]

sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ |
viditāśca kuberasya tataste narapuṃgavāḥ |
ūṣurnāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 153

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: