Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatastānpariviśvastānvasatastatra pāṇḍavān |
gateṣu teṣu rakṣaḥsu bhīmasenātmaje'pi ca || 1 ||
[Analyze grammar]

rahitānbhīmasenena kadācittānyadṛcchayā |
jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ || 2 ||
[Analyze grammar]

brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ |
iti bruvanpāṇḍaveyānparyupāste sma nityadā || 3 ||
[Analyze grammar]

parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca |
antaraṃ samabhiprepsurnāmnā khyāto jaṭāsuraḥ || 4 ||
[Analyze grammar]

sa bhīmasene niṣkrānte mṛgayārthamariṃdame |
anyadrūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat || 5 ||
[Analyze grammar]

gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca |
prātiṣṭhata sa duṣṭātmā trīngṛhītvā ca pāṇḍavān || 6 ||
[Analyze grammar]

sahadevastu yatnena tato'pakramya pāṇḍavaḥ |
ākrandadbhīmasenaṃ vai yena yāto mahābalaḥ || 7 ||
[Analyze grammar]

tamabravīddharmarājo hriyamāṇo yudhiṣṭhiraḥ |
dharmaste hīyate mūḍha na cainaṃ samavekṣase || 8 ||
[Analyze grammar]

ye'nye kecinmanuṣyeṣu tiryagyonigatā api |
gandharvayakṣarakṣāṃsi vayāṃsi paśavastathā |
manuṣyānupajīvanti tatastvamupajīvasi || 9 ||
[Analyze grammar]

samṛddhyā hyasya lokasya loko yuṣmākamṛdhyate |
imaṃ ca lokaṃ śocantamanuśocanti devatāḥ |
pūjyamānāśca vardhante havyakavyairyathāvidhi || 10 ||
[Analyze grammar]

vayaṃ rāṣṭrasya goptāro rakṣitāraśca rākṣasa |
rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham || 11 ||
[Analyze grammar]

na ca rājāvamantavyo rakṣasā jātvanāgasi |
aṇurapyapacāraśca nāstyasmākaṃ narāśana || 12 ||
[Analyze grammar]

drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit |
yeṣāṃ cānnāni bhuñjīta yatra ca syātpratiśrayaḥ || 13 ||
[Analyze grammar]

sa tvaṃ pratiśraye'smākaṃ pūjyamānaḥ sukhoṣitaḥ |
bhuktvā cānnāni duṣprajña kathamasmāñjihīrṣasi || 14 ||
[Analyze grammar]

evameva vṛthācāro vṛthāvṛddho vṛthāmatiḥ |
vṛthāmaraṇamarhastvaṃ vṛthādya na bhaviṣyasi || 15 ||
[Analyze grammar]

atha cedduṣṭabuddhistvaṃ sarvairdharmairvivarjitaḥ |
pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara || 16 ||
[Analyze grammar]

atha cettvamavijñāya idaṃ karma kariṣyasi |
adharmaṃ cāpyakīrtiṃ ca loke prāpsyasi kevalam || 17 ||
[Analyze grammar]

etāmadya parāmṛśya striyaṃ rākṣasa mānuṣīm |
viṣametatsamāloḍya kumbhena prāśitaṃ tvayā || 18 ||
[Analyze grammar]

tato yudhiṣṭhirastasya bhārikaḥ samapadyata |
sa tu bhārābhibhūtātmā na tathā śīghrago'bhavat || 19 ||
[Analyze grammar]

athābravīddraupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ |
mā bhaiṣṭa rākṣasānmūḍhādgatirasya mayā hṛtā || 20 ||
[Analyze grammar]

nātidūre mahābāhurbhavitā pavanātmajaḥ |
asminmuhūrte saṃprāpte na bhaviṣyati rākṣasaḥ || 21 ||
[Analyze grammar]

sahadevastu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam |
uvāca vacanaṃ rājankuntīputraṃ yudhiṣṭhiram || 22 ||
[Analyze grammar]

rājankiṃ nāma tatkṛtyaṃ kṣatriyasyāstyato'dhikam |
yadyuddhe'bhimukhaḥ prāṇāṃstyajecchatrūñjayeta vā || 23 ||
[Analyze grammar]

eṣa cāsmānvayaṃ cainaṃ yudhyamānāḥ paraṃtapa |
sūdayema mahābāho deśakālo hyayaṃ nṛpa || 24 ||
[Analyze grammar]

kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama |
jayantaḥ pātyamānā vā prāptumarhāma sadgatim || 25 ||
[Analyze grammar]

rākṣase jīvamāne'dya ravirastamiyādyadi |
nāhaṃ brūyāṃ punarjātu kṣatriyo'smīti bhārata || 26 ||
[Analyze grammar]

bho bho rākṣasa tiṣṭhasva sahadevo'smi pāṇḍavaḥ |
hatvā vā māṃ nayasvainānhato vādyeha svapsyasi || 27 ||
[Analyze grammar]

tathaiva tasminbruvati bhīmaseno yadṛcchayā |
prādṛśyata mahābāhuḥ savajra iva vāsavaḥ || 28 ||
[Analyze grammar]

so'paśyadbhrātarau tatra draupadīṃ ca yaśasvinīm |
kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā || 29 ||
[Analyze grammar]

mārgācca rākṣasaṃ mūḍhaṃ kālopahatacetasam |
bhramantaṃ tatra tatraiva daivena vinivāritam || 30 ||
[Analyze grammar]

bhrātṝṃstānhriyato dṛṣṭvā draupadīṃ ca mahābalaḥ |
krodhamāhārayadbhīmo rākṣasaṃ cedamabravīt || 31 ||
[Analyze grammar]

vijñāto'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe |
āsthā tu tvayi me nāsti yato'si na hatastadā |
brahmarūpapraticchanno na no vadasi cāpriyam || 32 ||
[Analyze grammar]

priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam |
atithiṃ brahmarūpaṃ ca kathaṃ hanyāmanāgasam |
rākṣasaṃ manyamāno'pi yo hanyānnarakaṃ vrajet || 33 ||
[Analyze grammar]

apakvasya ca kālena vadhastava na vidyate |
nūnamadyāsi saṃpakvo yathā te matirīdṛśī |
dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā || 34 ||
[Analyze grammar]

baḍiśo'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ |
matsyo'mbhasīva syūtāsyaḥ kathaṃ me'dya gamiṣyasi || 35 ||
[Analyze grammar]

yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te |
na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ || 36 ||
[Analyze grammar]

evamuktastu bhīmena rākṣasaḥ kālacoditaḥ |
bhīta utsṛjya tānsarvānyuddhāya samupasthitaḥ || 37 ||
[Analyze grammar]

abravīcca punarbhīmaṃ roṣātprasphuritādharaḥ |
na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam || 38 ||
[Analyze grammar]

śrutā me rākṣasā ye ye tvayā vinihatā raṇe |
teṣāmadya kariṣyāmi tavāsreṇodakakriyām || 39 ||
[Analyze grammar]

evamuktastato bhīmaḥ sṛkkiṇī parisaṃlihan |
smayamāna iva krodhātsākṣātkālāntakopamaḥ |
bāhusaṃrambhamevecchannabhidudrāva rākṣasam || 40 ||
[Analyze grammar]

rākṣaso'pi tadā bhīmaṃ yuddhārthinamavasthitam |
abhidudrāva saṃrabdho balo vajradharaṃ yathā || 41 ||
[Analyze grammar]

vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe |
mādrīputrāvabhikruddhāvubhāvapyabhyadhāvatām || 42 ||
[Analyze grammar]

nyavārayattau prahasankuntīputro vṛkodaraḥ |
śakto'haṃ rākṣasasyeti prekṣadhvamiti cābravīt || 43 ||
[Analyze grammar]

ātmanā bhrātṛbhiścāhaṃ dharmeṇa sukṛtena ca |
iṣṭena ca śape rājansūdayiṣyāmi rākṣasam || 44 ||
[Analyze grammar]

ityevamuktvā tau vīrau spardhamānau parasparam |
bāhubhiḥ samasajjetāmubhau rakṣovṛkodarau || 45 ||
[Analyze grammar]

tayorāsītsaṃprahāraḥ kruddhayorbhīmarakṣasoḥ |
amṛṣyamāṇayoḥ saṃkhye devadānavayoriva || 46 ||
[Analyze grammar]

ārujyārujya tau vṛkṣānanyonyamabhijaghnatuḥ |
jīmūtāviva gharmānte vinadantau mahābalau || 47 ||
[Analyze grammar]

babhañjaturmahāvṛkṣānūrubhirbalināṃ varau |
anyonyenābhisaṃrabdhau parasparajayaiṣiṇau || 48 ||
[Analyze grammar]

tadvṛkṣayuddhamabhavanmahīruhavināśanam |
vālisugrīvayorbhrātroḥ pureva kapisiṃhayoḥ || 49 ||
[Analyze grammar]

āvidhyāvidhya tau vṛkṣānmuhūrtamitaretaram |
tāḍayāmāsaturubhau vinadantau muhurmuhuḥ || 50 ||
[Analyze grammar]

tasmindeśe yadā vṛkṣāḥ sarva eva nipātitāḥ |
puñjīkṛtāśca śataśaḥ parasparavadhepsayā || 51 ||
[Analyze grammar]

tadā śilāḥ samādāya muhūrtamiva bhārata |
mahābhrairiva śailendrau yuyudhāte mahābalau || 52 ||
[Analyze grammar]

ugrābhirugrarūpābhirbṛhatībhiḥ parasparam |
vajrairiva mahāvegairājaghnaturamarṣaṇau || 53 ||
[Analyze grammar]

abhihatya ca bhūyastāvanyonyaṃ baladarpitau |
bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva || 54 ||
[Analyze grammar]

muṣṭibhiśca mahāghorairanyonyamabhipetatuḥ |
tayoścaṭacaṭāśabdo babhūva sumahātmanoḥ || 55 ||
[Analyze grammar]

tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣamivoragam |
vegenābhyahanadbhīmo rākṣasasya śirodharām || 56 ||
[Analyze grammar]

tataḥ śrāntaṃ tu tadrakṣo bhīmasenabhujāhatam |
supariśrāntamālakṣya bhīmaseno'bhyavartata || 57 ||
[Analyze grammar]

tata enaṃ mahābāhurbāhubhyāmamaropamaḥ |
samutkṣipya balādbhīmo niṣpipeṣa mahītale || 58 ||
[Analyze grammar]

tasya gātrāṇi sarvāṇi cūrṇayāmāsa pāṇḍavaḥ |
aratninā cābhihatya śiraḥ kāyādapāharat || 59 ||
[Analyze grammar]

saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntādiva cyutam |
jaṭāsurasya tu śiro bhīmasenabalāddhṛtam |
papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam || 60 ||
[Analyze grammar]

taṃ nihatya maheṣvāso yudhiṣṭhiramupāgamat |
stūyamāno dvijāgryaistairmarudbhiriva vāsavaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 154

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: