Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīma uvāca |
pāṇḍavo bhīmaseno'haṃ dharmaputrādanantaraḥ |
viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ || 1 ||
[Analyze grammar]

apaśyattatra pāñcālī saugandhikamanuttamam |
aniloḍhamito nūnaṃ sā bahūni parīpsati || 2 ||
[Analyze grammar]

tasyā māmanavadyāṅgyā dharmapatnyāḥ priye sthitam |
puṣpāhāramiha prāptaṃ nibodhata niśācarāḥ || 3 ||
[Analyze grammar]

rākṣasā ūcuḥ |
ākrīḍo'yaṃ kuberasya dayitaḥ puruṣarṣabha |
neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā || 4 ||
[Analyze grammar]

devarṣayastathā yakṣā devāścātra vṛkodara |
āmantrya yakṣapravaraṃ pibanti viharanti ca |
gandharvāpsarasaścaiva viharantyatra pāṇḍava || 5 ||
[Analyze grammar]

anyāyeneha yaḥ kaścidavamanya dhaneśvaram |
vihartumiccheddurvṛttaḥ sa vinaśyedasaṃśayam || 6 ||
[Analyze grammar]

tamanādṛtya padmāni jihīrṣasi balāditaḥ |
dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham || 7 ||
[Analyze grammar]

bhīma uvāca |
rākṣasāstaṃ na paśyāmi dhaneśvaramihāntike |
dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitumutsahe || 8 ||
[Analyze grammar]

na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ |
na cāhaṃ hātumicchāmi kṣātradharmaṃ kathaṃcana || 9 ||
[Analyze grammar]

iyaṃ ca nalinī ramyā jātā parvatanirjhare |
neyaṃ bhavanamāsādya kuberasya mahātmanaḥ || 10 ||
[Analyze grammar]

tulyā hi sarvabhūtānāmiyaṃ vaiśravaṇasya ca |
evaṃgateṣu dravyeṣu kaḥ kaṃ yācitumarhati || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā rākṣasānsarvānbhīmaseno vyagāhata |
tataḥ sa rākṣasairvācā pratiṣiddhaḥ pratāpavān |
mā maivamiti sakrodhairbhartsayadbhiḥ samantataḥ || 12 ||
[Analyze grammar]

kadarthīkṛtya tu sa tānrākṣasānbhīmavikramaḥ |
vyagāhata mahātejāste taṃ sarve nyavārayan || 13 ||
[Analyze grammar]

gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam |
kruddhā bruvanto'nuyayurdrutaṃ te śastrāṇi codyamya vivṛttanetrāḥ || 14 ||
[Analyze grammar]

tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām |
pragṛhya tānabhyapatattarasvī tato'bravīttiṣṭhata tiṣṭhateti || 15 ||
[Analyze grammar]

te taṃ tadā tomarapaṭṭiśādyairvyāvidhya śastraiḥ sahasābhipetuḥ |
jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantātparivavrurugrāḥ || 16 ||
[Analyze grammar]

vātena kuntyāṃ balavānsa jātaḥ śūrastarasvī dviṣatāṃ nihantā |
satye ca dharme ca rataḥ sadaiva parākrame śatrubhirapradhṛṣyaḥ || 17 ||
[Analyze grammar]

teṣāṃ sa mārgānvividhānmahātmā nihatya śastrāṇi ca śātravāṇām |
yathāpravīrānnijaghāna vīraḥ paraḥśatānpuṣkariṇīsamīpe || 18 ||
[Analyze grammar]

te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva |
aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ || 19 ||
[Analyze grammar]

vidīryamāṇāstata eva tūrṇamākāśamāsthāya vimūḍhasaṃjñāḥ |
kailāsaśṛṅgāṇyabhidudruvuste bhīmārditāḥ krodhavaśāḥ prabhagnāḥ || 20 ||
[Analyze grammar]

sa śakravaddānavadaityasaṃghānvikramya jitvā ca raṇe'risaṃghān |
vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato'mbujāni || 21 ||
[Analyze grammar]

tataḥ sa pītvāmṛtakalpamambho bhūyo babhūvottamavīryatejāḥ |
utpāṭya jagrāha tato'mbujāni saugandhikānyuttamagandhavanti || 22 ||
[Analyze grammar]

tatastu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ |
bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvadācakhyuratīva dīnāḥ || 23 ||
[Analyze grammar]

teṣāṃ vacastattu niśamya devaḥ prahasya rakṣāṃśi tato'bhyuvāca |
gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat || 24 ||
[Analyze grammar]

tato'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ |
bhīmaṃ ca tasyāṃ dadṛśurnalinyāṃ yathopajoṣaṃ viharantamekam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 152

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: