Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
prabhāsatīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavāstathā |
kimakurvankathāścaiṣāṃ kāstatrāsaṃstapodhana || 1 ||
[Analyze grammar]

te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ |
vṛṣṇayaḥ pāṇḍavāścaiva suhṛdaśca parasparam || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
prabhāsatīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ |
vṛṣṇayaḥ pāṇḍavānvīrānparivāryopatasthire || 3 ||
[Analyze grammar]

tato gokṣīrakundendumṛṇālarajataprabhaḥ |
vanamālī halī rāmo babhāṣe puṣkarekṣaṇam || 4 ||
[Analyze grammar]

na kṛṣṇa dharmaścarito bhavāya jantoradharmaśca parābhavāya |
yudhiṣṭhiro yatra jaṭī mahātmā vanāśrayaḥ kliśyati cīravāsāḥ || 5 ||
[Analyze grammar]

duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmirvivaraṃ dadāti |
dharmādadharmaścarito garīyānitīva manyeta naro'lpabuddhiḥ || 6 ||
[Analyze grammar]

duryodhane cāpi vivardhamāne yudhiṣṭhire cāsukha āttarājye |
kiṃ nvadya kartavyamiti prajābhiḥ śaṅkā mithaḥ saṃjanitā narāṇām || 7 ||
[Analyze grammar]

ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā |
caleddhi rājyācca sukhācca pārtho dharmādapetaśca kathaṃ vivardhet || 8 ||
[Analyze grammar]

kathaṃ nu bhīṣmaśca kṛpaśca vipro droṇaśca rājā ca kulasya vṛddhaḥ |
pravrājya pārthānsukhamāpnuvanti dhikpāpabuddhīnbharatapradhānān || 9 ||
[Analyze grammar]

kiṃ nāma vakṣyatyavanipradhānaḥ pitṝnsamāgamya paratra pāpaḥ |
putreṣu samyakcaritaṃ mayeti putrānapāpānavaropya rājyāt || 10 ||
[Analyze grammar]

nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāhamacakṣurevam |
jātaḥ pṛthivyāmiti pārthiveṣu pravrājya kaunteyamathāpi rājyāt || 11 ||
[Analyze grammar]

nūnaṃ samṛddhānpitṛlokabhūmau cāmīkarābhānkṣitijānpraphullān |
vicitravīryasya sutaḥ saputraḥ kṛtvā nṛśaṃsaṃ bata paśyati sma || 12 ||
[Analyze grammar]

vyūḍhottarāṃsānpṛthulohitākṣānnemānsma pṛcchansa śṛṇoti nūnam |
prasthāpayadyatsa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujamāttaśastram || 13 ||
[Analyze grammar]

yo'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt |
śrutvaiva śabdaṃ hi vṛkodarasya muñcanti sainyāni śakṛtsamūtram || 14 ||
[Analyze grammar]

sa kṣutpipāsādhvakṛśastarasvī sametya nānāyudhabāṇapāṇiḥ |
vane smaranvāsamimaṃ sughoraṃ śeṣaṃ na kuryāditi niścitaṃ me || 15 ||
[Analyze grammar]

na hyasya vīryeṇa balena kaścitsamaḥ pṛthivyāṃ bhavitā nareṣu |
śītoṣṇavātātapakarśitāṅgo na śeṣamājāvasuhṛtsu kuryāt || 16 ||
[Analyze grammar]

prācyāṃ nṛpānekarathena jitvā vṛkodaraḥ sānucarānraṇeṣu |
svastyāgamadyo'tirathastarasvī so'yaṃ vane kliśyati cīravāsāḥ || 17 ||
[Analyze grammar]

yo dantakūre vyajayannṛdevānsamāgatāndākṣiṇātyānmahīpān |
taṃ paśyatemaṃ sahadevamadya tapasvinaṃ tāpasaveṣarūpam || 18 ||
[Analyze grammar]

yaḥ pārthivānekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ |
so'yaṃ vane mūlaphalena jīvañjaṭī caratyadya malācitāṅgaḥ || 19 ||
[Analyze grammar]

satre samṛddhe'ti rathasya rājño vedītalādutpatitā sutā yā |
seyaṃ vane vāsamimaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā || 20 ||
[Analyze grammar]

trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinośca |
eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ || 21 ||
[Analyze grammar]

jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste |
duryodhane cāpi vivardhamāne kathaṃ na sīdatyavaniḥ saśailā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 119

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: