Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sātyakiruvāca |
na rāma kālaḥ paridevanāya yaduttaraṃ tatra tadeva sarve |
samācarāmo hyanatītakālaṃ yudhiṣṭhiro yadyapi nāha kiṃcit || 1 ||
[Analyze grammar]

ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante |
teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ || 2 ||
[Analyze grammar]

yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke |
te nāthavantaḥ puruṣapravīrā nānāthavatkṛcchramavāpnuvanti || 3 ||
[Analyze grammar]

kasmādayaṃ rāmajanārdanau ca pradyumnasāmbau ca mayā sametau |
vasatyaraṇye saha sodarīyaistrailokyanāthānadhigamya nāthān || 4 ||
[Analyze grammar]

niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā |
yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ || 5 ||
[Analyze grammar]

tvaṃ hyeva kopātpṛthivīmapīmāṃ saṃveṣṭayestiṣṭhatu śārṅgadhanvā |
sa dhārtarāṣṭraṃ jahi sānubandhaṃ vṛtraṃ yathā devapatirmahendraḥ || 6 ||
[Analyze grammar]

bhrātā ca me yaśca sakhā guruśca janārdanasyātmasamaśca pārthaḥ |
yadarthamabhyudyatamuttamaṃ tatkaroti karmāgryamapāraṇīyam || 7 ||
[Analyze grammar]

tasyāstravarṣāṇyahamuttamāstrairvihatya sarvāṇi raṇe'bhibhūya |
kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamairunmathitāsmi rāma || 8 ||
[Analyze grammar]

khaḍgena cāhaṃ niśitena saṃkhye kāyācchirastasya balātpramathya |
tato'sya sarvānanugānhaniṣye duryodhanaṃ cāpi kurūṃśca sarvān || 9 ||
[Analyze grammar]

āttāyudhaṃ māmiha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ |
nighnantamekaṃ kuruyodhamukhyānkāle mahākakṣamivāntakāgniḥ || 10 ||
[Analyze grammar]

pradyumnamuktānniśitānna śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ |
jānāmi vīryaṃ ca tavātmajasya kārṣṇirbhavatyeṣa yathā raṇasthaḥ || 11 ||
[Analyze grammar]

sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balātpramathya |
na vidyate jāmbavatīsutasya raṇe'viṣahyaṃ hi raṇotkaṭasya || 12 ||
[Analyze grammar]

etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam |
vṛttoruratyāyatapīnabāhuretena saṃkhye nihato'śvacakraḥ |
ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayordhareta || 13 ||
[Analyze grammar]

yathā praviśyāntaramantakasya kāle manuṣyo na viniṣkrameta |
tathā praviśyāntaramasya saṃkhye ko nāma jīvanpunarāvrajeta || 14 ||
[Analyze grammar]

droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutairvṛtaṃ cāpyatha somadattam |
sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ || 15 ||
[Analyze grammar]

kiṃ nāma lokeṣvaviṣahyamasti kṛṣṇasya sarveṣu sadaivateṣu |
āttāyudhasyottamabāṇapāṇeścakrāyudhasyāpratimasya yuddhe || 16 ||
[Analyze grammar]

tato'niruddho'pyasicarmapāṇirmahīmimāṃ dhārtarāṣṭrairvisaṃjñaiḥ |
hṛtottamāṅgairnihataiḥ karotu kīrṇāṃ kuśairvedimivādhvareṣu || 17 ||
[Analyze grammar]

gadolmukau bāhukabhānunīthāḥ śūraśca saṃkhye niśaṭhaḥ kumāraḥ |
raṇotkaṭau sāraṇacārudeṣṇau kulocitaṃ viprathayantu karma || 18 ||
[Analyze grammar]

savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā |
hatvā raṇe tāndhṛtarāṣṭraputrāṃlloke yaśaḥ sphītamupākarotu || 19 ||
[Analyze grammar]

tato'bhimanyuḥ pṛthivīṃ praśāstu yāvadvrataṃ dharmabhṛtāṃ variṣṭhaḥ |
yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena || 20 ||
[Analyze grammar]

asmatpramuktairviśikhairjitāristato mahīṃ bhokṣyati dharmarājaḥ |
nirdhārtarāṣṭrāṃ hatasūtaputrāmetaddhi naḥ kṛtyatamaṃ yaśasyam || 21 ||
[Analyze grammar]

vāsudeva uvāca |
asaṃśayaṃ mādhava satyametadgṛhṇīma te vākyamadīnasattva |
svābhyāṃ bhujābhyāmajitāṃ tu bhūmiṃ necchetkurūṇāmṛṣabhaḥ kathaṃcit || 22 ||
[Analyze grammar]

na hyeṣa kāmānna bhayānna lobhādyudhiṣṭhiro jātu jahyātsvadharmam |
bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam || 23 ||
[Analyze grammar]

ubhau hi yuddhe'pratimau pṛthivyāṃ vṛkodaraścaiva dhanaṃjayaśca |
kasmānna kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto'yam || 24 ||
[Analyze grammar]

yadā tu pāñcālapatirmahātmā sakekayaścedipatirvayaṃ ca |
yotsyāma vikramya parāṃstadā vai suyodhanastyakṣyati jīvalokam || 25 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
naitaccitraṃ mādhava yadbravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam |
kṛṣṇastu māṃ veda yathāvadekaḥ kṛṣṇaṃ ca vedāhamatho yathāvat || 26 ||
[Analyze grammar]

yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya |
tadā raṇe tvaṃ ca śinipravīra suyodhanaṃ jeṣyasi keśavaśca || 27 ||
[Analyze grammar]

pratiprayāntvadya daśārhavīrā dṛḍho'smi nāthairnaralokanāthaiḥ |
dharme'pramādaṃ kurutāprameyā draṣṭāsmi bhūyaḥ sukhinaḥ sametān || 28 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
te'nyonyamāmantrya tathābhivādya vṛddhānpariṣvajya śiśūṃśca sarvān |
yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra || 29 ||
[Analyze grammar]

visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām |
sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 120

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: