Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gacchansa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā |
sarvāṇi viprairupaśobhitāni kvacitkvacidbhārata sāgarasya || 1 ||
[Analyze grammar]

sa vṛttavāṃsteṣu kṛtābhiṣekaḥ sahānujaḥ pārthivaputrapautraḥ |
samudragāṃ puṇyatamāṃ praśastāṃ jagāma pārikṣita pāṇḍuputraḥ || 2 ||
[Analyze grammar]

tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝnsurāṃśca |
dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragāmagacchat || 3 ||
[Analyze grammar]

tato vipāpmā draviḍeṣu rājansamudramāsādya ca lokapuṇyam |
agastyatīrthaṃ ca pavitrapuṇyaṃ nārītīrthānyatha vīro dadarśa || 4 ||
[Analyze grammar]

tatrārjunasyāgryadhanurdharasya niśamya tatkarma parairasahyam |
saṃpūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe || 5 ||
[Analyze grammar]

sa teṣu tīrtheṣvabhiṣiktagātraḥ kṛṣṇāsahāyaḥ sahito'nujaiśca |
saṃpūjayanvikramamarjunasya reme mahīpālapatiḥ pṛthivyām || 6 ||
[Analyze grammar]

tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya |
hṛṣṭaḥ saha bhrātṛbhirarjunasya saṃkīrtayāmāsa gavāṃ pradānam || 7 ||
[Analyze grammar]

sa tāni tīrthāni ca sāgarasya puṇyāni cānyāni bahūni rājan |
krameṇa gacchanparipūrṇakāmaḥ śūrpārakaṃ puṇyatamaṃ dadarśa || 8 ||
[Analyze grammar]

tatrodadheḥ kaṃcidatītya deśaṃ khyātaṃ pṛthivyāṃ vanamāsasāda |
taptaṃ surairyatra tapaḥ purastādiṣṭaṃ tathā puṇyatamairnarendraiḥ || 9 ||
[Analyze grammar]

sa tatra tāmagryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ |
ṛcīkaputrasya tapasvisaṃghaiḥ samāvṛtāṃ puṇyakṛdarcanīyām || 10 ||
[Analyze grammar]

tato vasūnāṃ vasudhādhipaḥ sa marudgaṇānāṃ ca tathāśvinośca |
vaivasvatādityadhaneśvarāṇāmindrasya viṣṇoḥ saviturvibhośca || 11 ||
[Analyze grammar]

bhagasya candrasya divākarasya paterapāṃ sādhyagaṇasya caiva |
dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājansagaṇasya caiva || 12 ||
[Analyze grammar]

sarasvatyāḥ siddhagaṇasya caiva pūṣṇaśca ye cāpyamarāstathānye |
puṇyāni cāpyāyatanāni teṣāṃ dadarśa rājā sumanoharāṇi || 13 ||
[Analyze grammar]

teṣūpavāsānvividhānupoṣya dattvā ca ratnāni mahādhanāni |
tīrtheṣu sarveṣu pariplutāṅgaḥ punaḥ sa śūrpārakamājagāma || 14 ||
[Analyze grammar]

sa tena tīrthena tu sāgarasya punaḥ prayātaḥ saha sodarīyaiḥ |
dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhistīrthaṃ prabhāsaṃ samupājagāma || 15 ||
[Analyze grammar]

tatrābhiṣiktaḥ pṛthulohitākṣaḥ sahānujairdevagaṇānpitṝṃśca |
saṃtarpayāmāsa tathaiva kṛṣṇā te cāpi viprāḥ saha lomaśena || 16 ||
[Analyze grammar]

sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvankṣapāhaḥsu tadābhiṣekam |
samantato'gnīnupadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ || 17 ||
[Analyze grammar]

tamugramāsthāya tapaścarantaṃ śuśrāva rāmaśca janārdanaśca |
tau sarvavṛṣṇipravarau sasainyau yudhiṣṭhiraṃ jagmaturājamīḍham || 18 ||
[Analyze grammar]

te vṛṣṇayaḥ pāṇḍusutānsamīkṣya bhūmau śayānānmaladigdhagātrān |
anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśurārtanādam || 19 ||
[Analyze grammar]

tataḥ sa rāmaṃ ca janārdanaṃ ca kārṣṇiṃ ca sāmbaṃ ca śineśca pautram |
anyāṃśca vṛṣṇīnupagamya pūjāṃ cakre yathādharmamadīnasattvaḥ || 20 ||
[Analyze grammar]

te cāpi sarvānpratipūjya pārthāṃstaiḥ satkṛtāḥ pāṇḍusutaistathaiva |
yudhiṣṭhiraṃ saṃparivārya rājannupāviśandevagaṇā yathendram || 21 ||
[Analyze grammar]

teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ vane ca vāsaṃ paramapratītaḥ |
astrārthamindrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram || 22 ||
[Analyze grammar]

śrutvā tu te tasya vacaḥ pratītāstāṃścāpi dṛṣṭvā sukṛśānatīva |
netrodbhavaṃ saṃmumucurdaśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 118

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: