Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

rāma uvāca |
mamāparādhāttaiḥ kṣudrairhatastvaṃ tāta bāliśaiḥ |
kārtavīryasya dāyādairvane mṛga iveṣubhiḥ || 1 ||
[Analyze grammar]

dharmajñasya kathaṃ tāta vartamānasya satpathe |
mṛtyurevaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ || 2 ||
[Analyze grammar]

kiṃ nu tairna kṛtaṃ pāpaṃ yairbhavāṃstapasi sthitaḥ |
ayudhyamāno vṛddhaḥ sanhataḥ śaraśataiḥ śitaiḥ || 3 ||
[Analyze grammar]

kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca |
ayudhyamānaṃ dharmajñamekaṃ hatvānapatrapāḥ || 4 ||
[Analyze grammar]

akṛtavraṇa uvāca |
vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa |
pretakāryāṇi sarvāṇi pituścakre mahātapāḥ || 5 ||
[Analyze grammar]

dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ |
pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata || 6 ||
[Analyze grammar]

saṃkruddho'tibalaḥ śūraḥ śastramādāya vīryavān |
jaghnivānkārtavīryasya sutāneko'ntakopamaḥ || 7 ||
[Analyze grammar]

teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha |
tāṃśca sarvānavāmṛdnādrāmaḥ praharatāṃ varaḥ || 8 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ |
samantapañcake pañca cakāra rudhirahradān || 9 ||
[Analyze grammar]

sa teṣu tarpayāmāsa pitṝnbhṛgukulodvahaḥ |
sākṣāddadarśa carcīkaṃ sa ca rāmaṃ nyavārayat || 10 ||
[Analyze grammar]

tato yajñena mahatā jāmadagnyaḥ pratāpavān |
tarpayāmāsa devendramṛtvigbhyaśca mahīṃ dadau || 11 ||
[Analyze grammar]

vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane |
daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate || 12 ||
[Analyze grammar]

tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśastadā |
vyabhajaṃstena te rājanprakhyātāḥ khāṇḍavāyanāḥ || 13 ||
[Analyze grammar]

sa pradāya mahīṃ tasmai kaśyapāya mahātmane |
asminmahendre śailendre vasatyamitavikramaḥ || 14 ||
[Analyze grammar]

evaṃ vairamabhūttasya kṣatriyairlokavāsibhiḥ |
pṛthivī cāpi vijitā rāmeṇāmitatejasā || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataścaturdaśīṃ rāmaḥ samayena mahāmanāḥ |
darśayāmāsa tānviprāndharmarājaṃ ca sānujam || 16 ||
[Analyze grammar]

sa tamānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ |
dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ || 17 ||
[Analyze grammar]

arcayitvā jāmadagnyaṃ pūjitastena cābhibhūḥ |
mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 117

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: