Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

draupadyuvāca |
namo dhātre vidhātre ca yau mohaṃ cakratustava |
pitṛpaitāmahe vṛtte voḍhavye te'nyathā matiḥ || 1 ||
[Analyze grammar]

neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca |
puruṣaḥ śriyamāpnoti na ghṛṇitvena karhicit || 2 ||
[Analyze grammar]

tvāṃ cedvyasanamabhyāgādidaṃ bhārata duḥsaham |
yattvaṃ nārhasi nāpīme bhrātaraste mahaujasaḥ || 3 ||
[Analyze grammar]

na hi te'dhyagamañjātu tadānīṃ nādya bhārata |
dharmātpriyataraṃ kiṃcidapi cejjīvitādiha || 4 ||
[Analyze grammar]

dharmārthameva te rājyaṃ dharmārthaṃ jīvitaṃ ca te |
brāhmaṇā guravaścaiva jānantyapi ca devatāḥ || 5 ||
[Analyze grammar]

bhīmasenārjunau caiva mādreyau ca mayā saha |
tyajestvamiti me buddhirna tu dharmaṃ parityajeḥ || 6 ||
[Analyze grammar]

rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ |
iti me śrutamāryāṇāṃ tvāṃ tu manye na rakṣati || 7 ||
[Analyze grammar]

ananyā hi naravyāghra nityadā dharmameva te |
buddhiḥ satatamanveti chāyeva puruṣaṃ nijā || 8 ||
[Analyze grammar]

nāvamaṃsthā hi sadṛśānnāvarāñśreyasaḥ kutaḥ |
avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgamavardhata || 9 ||
[Analyze grammar]

svāhākāraiḥ svadhābhiśca pūjābhirapi ca dvijān |
daivatāni pitṝṃścaiva satataṃ pārtha sevase || 10 ||
[Analyze grammar]

brāhmaṇāḥ sarvakāmaiste satataṃ pārtha tarpitāḥ |
yatayo mokṣiṇaścaiva gṛhasthāścaiva bhārata || 11 ||
[Analyze grammar]

āraṇyakebhyo lauhāni bhājanāni prayacchasi |
nādeyaṃ brāhmaṇebhyaste gṛhe kiṃcana vidyate || 12 ||
[Analyze grammar]

yadidaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate |
taddattvātithibhṛtyebhyo rājañśeṣeṇa jīvasi || 13 ||
[Analyze grammar]

iṣṭayaḥ paśubandhāśca kāmyanaimittikāśca ye |
vartante pākayajñāśca yajñakarma ca nityadā || 14 ||
[Analyze grammar]

asminnapi mahāraṇye vijane dasyusevite |
rāṣṭrādapetya vasato dhārmaste nāvasīdati || 15 ||
[Analyze grammar]

aśvamedho rājasūyaḥ puṇḍarīko'tha gosavaḥ |
etairapi mahāyajñairiṣṭaṃ te bhūridakṣiṇaiḥ || 16 ||
[Analyze grammar]

rājanparītayā buddhyā viṣame'kṣaparājaye |
rājyaṃ vasūnyāyudhāni bhrātṝnmāṃ cāsi nirjitaḥ || 17 ||
[Analyze grammar]

ṛjormṛdorvadānyasya hrīmataḥ satyavādinaḥ |
kathamakṣavyasanajā buddhirāpatitā tava || 18 ||
[Analyze grammar]

atīva mohamāyāti manaśca paridūyate |
niśāmya te duḥkhamidamimāṃ cāpadamīdṛśīm || 19 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
īśvarasya vaśe lokastiṣṭhate nātmano yathā || 20 ||
[Analyze grammar]

dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye |
dadhāti sarvamīśānaḥ purastācchukramuccaran || 21 ||
[Analyze grammar]

yathā dārumayī yoṣā naravīra samāhitā |
īrayatyaṅgamaṅgāni tathā rājannimāḥ prajāḥ || 22 ||
[Analyze grammar]

ākāśa iva bhūtāni vyāpya sarvāṇi bhārata |
īśvaro vidadhātīha kalyāṇaṃ yacca pāpakam || 23 ||
[Analyze grammar]

śakunistantubaddho vā niyato'yamanīśvaraḥ |
īśvarasya vaśe tiṣṭhannānyeṣāṃ nātmanaḥ prabhuḥ || 24 ||
[Analyze grammar]

maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ |
dhāturādeśamanveti tanmayo hi tadarpaṇaḥ || 25 ||
[Analyze grammar]

nātmādhīno manuṣyo'yaṃ kālaṃ bhavati kaṃcana |
srotaso madhyamāpannaḥ kūlādvṛkṣa iva cyutaḥ || 26 ||
[Analyze grammar]

ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ |
īśvaraprerito gacchetsvargaṃ narakameva ca || 27 ||
[Analyze grammar]

yathā vāyostṛṇāgrāṇi vaśaṃ yānti balīyasaḥ |
dhāturevaṃ vaśaṃ yānti sarvabhūtāni bhārata || 28 ||
[Analyze grammar]

āryakarmaṇi yuñjānaḥ pāpe vā punarīśvaraḥ |
vyāpya bhūtāni carate na cāyamiti lakṣyate || 29 ||
[Analyze grammar]

hetumātramidaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam |
yena kārayate karma śubhāśubhaphalaṃ vibhuḥ || 30 ||
[Analyze grammar]

paśya māyāprabhāvo'yamīśvareṇa yathā kṛtaḥ |
yo hanti bhūtairbhūtāni mohayitvātmamāyayā || 31 ||
[Analyze grammar]

anyathā paridṛṣṭāni munibhirvedadarśibhiḥ |
anyathā parivartante vegā iva nabhasvataḥ || 32 ||
[Analyze grammar]

anyathaiva hi manyante puruṣāstāni tāni ca |
anyathaiva prabhustāni karoti vikaroti ca || 33 ||
[Analyze grammar]

yathā kāṣṭhena vā kāṣṭhamaśmānaṃ cāśmanā punaḥ |
ayasā cāpyayaśchindyānnirviceṣṭamacetanam || 34 ||
[Analyze grammar]

evaṃ sa bhagavāndevaḥ svayambhūḥ prapitāmahaḥ |
hinasti bhūtairbhūtāni chadma kṛtvā yudhiṣṭhira || 35 ||
[Analyze grammar]

saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ |
krīḍate bhagavānbhūtairbālaḥ krīḍanakairiva || 36 ||
[Analyze grammar]

na mātṛpitṛvadrājandhātā bhūteṣu vartate |
roṣādiva pravṛtto'yaṃ yathāyamitaro janaḥ || 37 ||
[Analyze grammar]

āryāñśīlavato dṛṣṭvā hrīmato vṛttikarśitān |
anāryānsukhinaścaiva vihvalāmīva cintayā || 38 ||
[Analyze grammar]

tavemāmāpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane |
dhātāraṃ garhaye pārtha viṣamaṃ yo'nupaśyati || 39 ||
[Analyze grammar]

āryaśāstrātige krūre lubdhe dharmāpacāyini |
dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalamaśnute || 40 ||
[Analyze grammar]

karma cetkṛtamanveti kartāraṃ nānyamṛcchati |
karmaṇā tena pāpena lipyate nūnamīśvaraḥ || 41 ||
[Analyze grammar]

atha karma kṛtaṃ pāpaṃ na cetkartāramṛcchati |
kāraṇaṃ balameveha janāñśocāmi durbalān || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: