Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
vāsudeva mahābāho vistareṇa mahāmate |
saubhasya vadhamācakṣva na hi tṛpyāmi kathyataḥ || 1 ||
[Analyze grammar]

vāsudeva uvāca |
hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam |
upāyādbharataśreṣṭha śālvo dvāravatīṃ purīm || 2 ||
[Analyze grammar]

arundhattāṃ suduṣṭātmā sarvataḥ pāṇḍunandana |
śālvo vaihāyasaṃ cāpi tatpuraṃ vyūhya viṣṭhitaḥ || 3 ||
[Analyze grammar]

tatrastho'tha mahīpālo yodhayāmāsa tāṃ purīm |
abhisāreṇa sarveṇa tatra yuddhamavartata || 4 ||
[Analyze grammar]

purī samantādvihitā sapatākā satoraṇā |
sacakrā sahuḍā caiva sayantrakhanakā tathā || 5 ||
[Analyze grammar]

sopatalpapratolīkā sāṭṭāṭṭālakagopurā |
sakacagrahaṇī caiva solkālātāvapothikā || 6 ||
[Analyze grammar]

soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā |
samittṛṇakuśā rājansaśataghnīkalāṅgalā || 7 ||
[Analyze grammar]

sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā |
lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā || 8 ||
[Analyze grammar]

śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha |
dravyairanekairvividhairgadasāmboddhavādibhiḥ || 9 ||
[Analyze grammar]

puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane |
abhikhyātakulairvīrairdṛṣṭavīryaiśca saṃyuge || 10 ||
[Analyze grammar]

madhyamena ca gulmena rakṣitā sārasaṃjñitā |
utkṣiptagulmaiśca tathā hayaiścaiva padātibhiḥ || 11 ||
[Analyze grammar]

āghoṣitaṃ ca nagare na pātavyā sureti ha |
pramādaṃ parirakṣadbhirugrasenoddhavādibhiḥ || 12 ||
[Analyze grammar]

pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ |
iti kṛtvāpramattāste sarve vṛṣṇyandhakāḥ sthitāḥ || 13 ||
[Analyze grammar]

ānartāśca tathā sarve naṭanartakagāyanāḥ |
bahirvivāsitāḥ sarve rakṣadbhirvittasaṃcayān || 14 ||
[Analyze grammar]

saṃkramā bheditāḥ sarve nāvaśca pratiṣedhitāḥ |
parikhāścāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ || 15 ||
[Analyze grammar]

udapānāḥ kuruśreṣṭha tathaivāpyambarīṣakāḥ |
samantātkrośamātraṃ ca kāritā viṣamā ca bhūḥ || 16 ||
[Analyze grammar]

prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam |
prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha || 17 ||
[Analyze grammar]

surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam |
tatpuraṃ bharataśreṣṭha yathendrabhavanaṃ tathā || 18 ||
[Analyze grammar]

na cāmudro'bhiniryāti na cāmudraḥ praveśyate |
vṛṣṇyandhakapure rājaṃstadā saubhasamāgame || 19 ||
[Analyze grammar]

anu rathyāsu sarvāsu catvareṣu ca kaurava |
balaṃ babhūva rājendra prabhūtagajavājimat || 20 ||
[Analyze grammar]

dattavetanabhaktaṃ ca dattāyudhaparicchadam |
kṛtāpadānaṃ ca tadā balamāsīnmahābhuja || 21 ||
[Analyze grammar]

na kupyavetanī kaścinna cātikrāntavetanī |
nānugrahabhṛtaḥ kaścinna cādṛṣṭaparākramaḥ || 22 ||
[Analyze grammar]

evaṃ suvihitā rājandvārakā bhūridakṣiṇaiḥ |
āhukena suguptā ca rājñā rājīvalocana || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: