Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīdvṛṣṇinandana |
kva cāsīdvipravāsaste kiṃ vākārṣīḥ pravāsakaḥ || 1 ||
[Analyze grammar]

kṛṣṇa uvāca |
śālvasya nagaraṃ saubhaṃ gato'haṃ bharatarṣabha |
vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam || 2 ||
[Analyze grammar]

mahātejā mahābāhuryaḥ sa rājā mahāyaśāḥ |
damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ || 3 ||
[Analyze grammar]

yajñe te bharataśreṣṭha rājasūye'rhaṇāṃ prati |
sa roṣavaśasaṃprāpto nāmṛṣyata durātmavān || 4 ||
[Analyze grammar]

śrutvā taṃ nihataṃ śālvastīvraroṣasamanvitaḥ |
upāyāddvārakāṃ śūnyāmihasthe mayi bhārata || 5 ||
[Analyze grammar]

sa tatra yodhito rājanbālakairvṛṣṇipuṃgavaiḥ |
āgataḥ kāmagaṃ saubhamāruhyaiva nṛśaṃsakṛt || 6 ||
[Analyze grammar]

tato vṛṣṇipravīrāṃstānbālānhatvā bahūṃstadā |
purodyānāni sarvāṇi bhedayāmāsa durmatiḥ || 7 ||
[Analyze grammar]

uktavāṃśca mahābāho kvāsau vṛṣṇikulādhamaḥ |
vāsudevaḥ sumandātmā vasudevasuto gataḥ || 8 ||
[Analyze grammar]

tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham |
ānartāḥ satyamākhyāta tatra gantāsmi yatra saḥ || 9 ||
[Analyze grammar]

taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam |
ahatvā na nivartiṣye satyenāyudhamālabhe || 10 ||
[Analyze grammar]

kvāsau kvāsāviti punastatra tatra vidhāvati |
mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ || 11 ||
[Analyze grammar]

adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam |
śiśupālavadhāmarṣādgamayiṣye yamakṣayam || 12 ||
[Analyze grammar]

mama pāpasvabhāvena bhrātā yena nipātitaḥ |
śiśupālo mahīpālastaṃ vadhiṣye mahītale || 13 ||
[Analyze grammar]

bhrātā bālaśca rājā ca na ca saṃgrāmamūrdhani |
pramattaśca hato vīrastaṃ haniṣye janārdanam || 14 ||
[Analyze grammar]

evamādi mahārāja vilapya divamāsthitaḥ |
kāmagena sa saubhena kṣiptvā māṃ kurunandana || 15 ||
[Analyze grammar]

tamaśrauṣamahaṃ gatvā yathā vṛttaḥ sudurmatiḥ |
mayi kauravya duṣṭātmā mārttikāvatako nṛpaḥ || 16 ||
[Analyze grammar]

tato'hamapi kauravya roṣavyākulalocanaḥ |
niścitya manasā rājanvadhāyāsya mano dadhe || 17 ||
[Analyze grammar]

ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava |
pravṛddhamavalepaṃ ca tasya duṣkṛtakarmaṇaḥ || 18 ||
[Analyze grammar]

tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate |
sa mayā sāgarāvarte dṛṣṭa āsītparīpsatā || 19 ||
[Analyze grammar]

tataḥ pradhmāpya jalajaṃ pāñcajanyamahaṃ nṛpa |
āhūya śālvaṃ samare yuddhāya samavasthitaḥ || 20 ||
[Analyze grammar]

sumuhūrtamabhūdyuddhaṃ tatra me dānavaiḥ saha |
vaśībhūtāśca me sarve bhūtale ca nipātitāḥ || 21 ||
[Analyze grammar]

etatkāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā |
śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: