Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
tāṃ tūpayātvā rājendra śālvaḥ saubhapatistadā |
prabhūtanaranāgena balenopaviveśa ha || 1 ||
[Analyze grammar]

same niviṣṭā sā senā prabhūtasalilāśaye |
caturaṅgabalopetā śālvarājābhipālitā || 2 ||
[Analyze grammar]

varjayitvā śmaśānāni devatāyatanāni ca |
valmīkāṃścaiva caityāṃśca tanniviṣṭamabhūdbalam || 3 ||
[Analyze grammar]

anīkānāṃ vibhāgena panthānaḥ ṣaṭkṛtābhavan |
pravaṇā nava caivāsañśālvasya śibire nṛpa || 4 ||
[Analyze grammar]

sarvāyudhasamopetaṃ sarvaśastraviśāradam |
rathanāgāśvakalilaṃ padātidhvajasaṃkulam || 5 ||
[Analyze grammar]

tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam |
vicitradhvajasaṃnāhaṃ vicitrarathakārmukam || 6 ||
[Analyze grammar]

saṃniveśya ca kauravya dvārakāyāṃ nararṣabha |
abhisārayāmāsa tadā vegena patagendravat || 7 ||
[Analyze grammar]

tadāpatantaṃ saṃdṛśya balaṃ śālvapatestadā |
niryāya yodhayāmāsuḥ kumārā vṛṣṇinandanāḥ || 8 ||
[Analyze grammar]

asahanto'bhiyānaṃ tacchālvarājasya kaurava |
cārudeṣṇaśca sāmbaśca pradyumnaśca mahārathaḥ || 9 ||
[Analyze grammar]

te rathairdaṃśitāḥ sarve vicitrābharaṇadhvajāḥ |
saṃsaktāḥ śālvarājasya bahubhiryodhapuṃgavaiḥ || 10 ||
[Analyze grammar]

gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe |
yodhayāmāsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim || 11 ||
[Analyze grammar]

tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat |
mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk || 12 ||
[Analyze grammar]

tadbāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ |
kṣemavṛddhirmahārāja himavāniva niścalaḥ || 13 ||
[Analyze grammar]

tataḥ sāmbāya rājendra kṣemavṛddhirapi sma ha |
mumoca māyāvihitaṃ śarajālaṃ mahattaram || 14 ||
[Analyze grammar]

tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ |
sāmbaḥ śarasahasreṇa rathamasyābhyavarṣata || 15 ||
[Analyze grammar]

tataḥ sa viddhaḥ sāmbena kṣemavṛddhiścamūpatiḥ |
apāyājjavanairaśvaiḥ sāmbabāṇaprapīḍitaḥ || 16 ||
[Analyze grammar]

tasminvipradrute krūre śālvasyātha camūpatau |
vegavānnāma daiteyaḥ sutaṃ me'bhyadravadbalī || 17 ||
[Analyze grammar]

abhipannastu rājendra sāmbo vṛṣṇikulodvahaḥ |
vegaṃ vegavato rājaṃstasthau vīro vidhārayan || 18 ||
[Analyze grammar]

sa vegavati kaunteya sāmbo vegavatīṃ gadām |
cikṣepa tarasā vīro vyāvidhya satyavikramaḥ || 19 ||
[Analyze grammar]

tayā tvabhihato rājanvegavānapatadbhuvi |
vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ || 20 ||
[Analyze grammar]

tasminnipatite vīre gadānunne mahāsure |
praviśya mahatīṃ senāṃ yodhayāmāsa me sutaḥ || 21 ||
[Analyze grammar]

cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ |
mahārathaḥ samājñāto mahārāja mahādhanuḥ || 22 ||
[Analyze grammar]

tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ |
vṛtravāsavayo rājanyathā pūrvaṃ tathābhavat || 23 ||
[Analyze grammar]

anyonyasyābhisaṃkruddhāvanyonyaṃ jaghnatuḥ śaraiḥ |
vinadantau mahārāja siṃhāviva mahābalau || 24 ||
[Analyze grammar]

raukmiṇeyastato bāṇamagnyarkopamavarcasam |
abhimantrya mahāstreṇa saṃdadhe śatrunāśanam || 25 ||
[Analyze grammar]

sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ |
cikṣepa me suto rājansa gatāsurathāpatat || 26 ||
[Analyze grammar]

vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm |
kāmagena sa saubhena śālvaḥ punarupāgamat || 27 ||
[Analyze grammar]

tato vyākulitaṃ sarvaṃ dvārakāvāsi tadbalam |
dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam || 28 ||
[Analyze grammar]

tato niryāya kaunteya vyavasthāpya ca tadbalam |
ānartānāṃ mahārāja pradyumno vākyamabravīt || 29 ||
[Analyze grammar]

sarve bhavantastiṣṭhantu sarve paśyantu māṃ yudhi |
nivārayantaṃ saṃgrāme balātsaubhaṃ sarājakam || 30 ||
[Analyze grammar]

ahaṃ saubhapateḥ senāmāyasairbhujagairiva |
dhanurbhujavinirmuktairnāśayāmyadya yādavāḥ || 31 ||
[Analyze grammar]

āśvasadhvaṃ na bhīḥ kāryā saubharāḍadya naśyati |
mayābhipanno duṣṭātmā sasaubho vinaśiṣyati || 32 ||
[Analyze grammar]

evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana |
viṣṭhitaṃ tadbalaṃ vīra yuyudhe ca yathāsukham || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: