Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 185

vaiśaṃpāyana uvāca |
tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ |
dhṛṣṭadyumnaḥ somakānāṃ prabarho vṛttaṃ yathā yena hṛtā ca kṛṣṇā || 1 ||
[Analyze grammar]

yo'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ |
yaḥ kārmukāgryaṃ kṛtavānadhijyaṃ lakṣyaṃ ca tatpātitavānpṛthivyām || 2 ||
[Analyze grammar]

asajjamānaśca gatastarasvī vṛto dvijāgryairabhipūjyamānaḥ |
cakrāma vajrīva diteḥ suteṣu sarvaiśca devairṛṣibhiśca juṣṭaḥ || 3 ||
[Analyze grammar]

kṛṣṇā ca gṛhyājinamanvayāttaṃ nāgaṃ yathā nāgavadhūḥ prahṛṣṭā |
amṛṣyamāṇeṣu narādhipeṣu kruddheṣu taṃ tatra samāpatatsu || 4 ||
[Analyze grammar]

tato'paraḥ pārthivarājamadhye pravṛddhamārujya mahīpraroham |
prakālayanneva sa pārthivaughānkruddho'ntakaḥ prāṇabhṛto yathaiva || 5 ||
[Analyze grammar]

tau pārthivānāṃ miṣatāṃ narendra kṛṣṇāmupādāya gatau narāgryau |
vibhrājamānāviva candrasūryau bāhyāṃ purādbhārgavakarmaśālām || 6 ||
[Analyze grammar]

tatropaviṣṭārcirivānalasya teṣāṃ janitrīti mama pratarkaḥ |
tathāvidhaireva narapravīrairupopaviṣṭaistribhiragnikalpaiḥ || 7 ||
[Analyze grammar]

tasyāstatastāvabhivādya pādāvuktvā ca kṛṣṇāmabhivādayeti |
sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ || 8 ||
[Analyze grammar]

teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā |
tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrānsvayamapyabhuṅkta || 9 ||
[Analyze grammar]

suptāstu te pārthiva sarva eva kṛṣṇā tu teṣāṃ caraṇopadhānam |
āsītpṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam || 10 ||
[Analyze grammar]

te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃ babhūvuḥ |
na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ || 11 ||
[Analyze grammar]

niḥsaṃśayaṃ kṣatriyapuṃgavāste yathā hi yuddhaṃ kathayanti rājan |
āśā hi no vyaktamiyaṃ samṛddhā muktānhi pārthāñśṛṇumo'gnidāhāt || 12 ||
[Analyze grammar]

yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya |
yathā ca bhāṣanti parasparaṃ te channā dhruvaṃ te pracaranti pārthāḥ || 13 ||
[Analyze grammar]

tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre |
vidyāma yuṣmāniti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit || 14 ||
[Analyze grammar]

gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsāmabhidhāya teṣām |
vākyaṃ yathāvannṛpateḥ samagramuvāca tānsa kramavitkrameṇa || 15 ||
[Analyze grammar]

vijñātumicchatyavanīśvaro vaḥ pāñcālarājo drupado varārhāḥ |
lakṣyasya veddhāramimaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ || 16 ||
[Analyze grammar]

tadācaḍḍhvaṃ jñātikulānupūrvīṃ padaṃ śiraḥsu dviṣatāṃ kurudhvam |
prahlādayadhvaṃ hṛdayaṃ mamedaṃ pāñcālarājasya sahānugasya || 17 ||
[Analyze grammar]

pāṇḍurhi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva |
tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syāditi kauravasya || 18 ||
[Analyze grammar]

ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityamaninditāṅgāḥ |
yadarjuno vai pṛthudīrghabāhurdharmeṇa vindeta sutāṃ mameti || 19 ||
[Analyze grammar]

tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā |
samīpasthaṃ bhīmamidaṃ śaśāsa pradīyatāṃ pādyamarghyaṃ tathāsmai || 20 ||
[Analyze grammar]

mānyaḥ purodhā drupadasya rājñastasmai prayojyābhyadhikaiva pūjā |
bhīmastathā tatkṛtavānnarendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā || 21 ||
[Analyze grammar]

sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇamityuvāca |
pāñcālarājena sutā nisṛṣṭā svadharmadṛṣṭena yathānukāmam || 22 ||
[Analyze grammar]

pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā |
na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre || 23 ||
[Analyze grammar]

kṛtena sajyena hi kārmukeṇa viddhena lakṣyeṇa ca saṃnisṛṣṭā |
seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye || 24 ||
[Analyze grammar]

naivaṃgate saumakiradya rājā saṃtāpamarhatyasukhāya kartum |
kāmaśca yo'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya || 25 ||
[Analyze grammar]

aprāpyarūpāṃ hi narendrakanyāmimāmahaṃ brāhmaṇa sādhu manye |
na taddhanurmandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi |
na cākṛtāstreṇa na hīnajena lakṣyaṃ tathā pātayituṃ hi śakyam || 26 ||
[Analyze grammar]

tasmānna tāpaṃ duhiturnimittaṃ pāñcālarājo'rhati kartumadya |
na cāpi tatpātanamanyatheha kartuṃ viṣahyaṃ bhuvi mānavena || 27 ||
[Analyze grammar]

evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato'nyaḥ |
tatrājagāmāśu naro dvitīyo nivedayiṣyanniha siddhamannam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 185

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: