Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 184

vaiśaṃpāyana uvāca |
dhṛṣṭadyumnastu pāñcālyaḥ pṛṣṭhataḥ kurunandanau |
anvagacchattadā yāntau bhārgavasya niveśanam || 1 ||
[Analyze grammar]

so'jñāyamānaḥ puruṣānavadhāya samantataḥ |
svayamārānniviṣṭo'bhūdbhārgavasya niveśane || 2 ||
[Analyze grammar]

sāye'tha bhīmastu ripupramāthī jiṣṇuryamau cāpi mahānubhāvau |
bhaikṣaṃ caritvā tu yudhiṣṭhirāya nivedayāṃ cakruradīnasattvāḥ || 3 ||
[Analyze grammar]

tatastu kuntī drupadātmajāṃ tāmuvāca kāle vacanaṃ vadānyā |
ato'gramādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām || 4 ||
[Analyze grammar]

ye cānnamicchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ |
tataśca śeṣaṃ pravibhajya śīghramardhaṃ caturṇāṃ mama cātmanaśca || 5 ||
[Analyze grammar]

ardhaṃ ca bhīmāya dadāhi bhadre ya eṣa mattarṣabhatulyarūpaḥ |
śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuksadaiva || 6 ||
[Analyze grammar]

sā hṛṣṭarūpaiva tu rājaputrī tasyā vacaḥ sādhvaviśaṅkamānā |
yathāvaduktaṃ pracakāra sādhvī te cāpi sarve'bhyavajahrurannam || 7 ||
[Analyze grammar]

kuśaistu bhūmau śayanaṃ cakāra mādrīsutaḥ sahadevastarasvī |
yathātmīyānyajināni sarve saṃstīrya vīrāḥ suṣupurdharaṇyām || 8 ||
[Analyze grammar]

agastyaśāstāmabhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām |
kuntī purastāttu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ || 9 ||
[Analyze grammar]

aśeta bhūmau saha pāṇḍuputraiḥ pādopadhāneva kṛtā kuśeṣu |
na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān || 10 ||
[Analyze grammar]

te tatra śūrāḥ kathayāṃ babhūvuḥ kathā vicitrāḥ pṛtanādhikārāḥ |
astrāṇi divyāni rathāṃśca nāgānkhaḍgāngadāścāpi paraśvadhāṃśca || 11 ||
[Analyze grammar]

teṣāṃ kathāstāḥ parikīrtyamānāḥ pāñcālarājasya sutastadānīm |
śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ te cāpi sarve dadṛśurmanuṣyāḥ || 12 ||
[Analyze grammar]

dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau |
sarvaṃ rājñe drupadāyākhilena nivedayiṣyaṃstvarito jagāma || 13 ||
[Analyze grammar]

pāñcālarājastu viṣaṇṇarūpastānpāṇḍavānaprativindamānaḥ |
dhṛṣṭadyumnaṃ paryapṛcchanmahātmā kva sā gatā kena nītā ca kṛṣṇā || 14 ||
[Analyze grammar]

kaccinna śūdreṇa na hīnajena vaiśyena vā karadenopapannā |
kaccitpadaṃ mūrdhni na me nidigdhaṃ kaccinmālā patitā na śmaśāne || 15 ||
[Analyze grammar]

kaccitsavarṇapravaro manuṣya udriktavarṇo'pyuta veha kaccit |
kaccinna vāmo mama mūrdhni pādaḥ kṛṣṇābhimarśena kṛto'dya putra || 16 ||
[Analyze grammar]

kaccicca yakṣye paramapratītaḥ saṃyujya pārthena nararṣabheṇa |
bravīhi tattvena mahānubhāvaḥ ko'sau vijetā duhiturmamādya || 17 ||
[Analyze grammar]

vicitravīryasya tu kaccidadya kurupravīrasya dharanti putrāḥ |
kaccittu pārthena yavīyasādya dhanurgṛhītaṃ nihataṃ ca lakṣyam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 184

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: