Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 114

vaiśaṃpāyana uvāca |
saṃvatsarāhite garbhe gāndhāryā janamejaya |
āhvayāmāsa vai kuntī garbhārthaṃ dharmamacyutam || 1 ||
[Analyze grammar]

sā baliṃ tvaritā devī dharmāyopajahāra ha |
jajāpa japyaṃ vidhivaddattaṃ durvāsasā purā || 2 ||
[Analyze grammar]

saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai |
lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam || 3 ||
[Analyze grammar]

aindre candrasamāyukte muhūrte'bhijite'ṣṭame |
divā madhyagate sūrye tithau puṇye'bhipūjite || 4 ||
[Analyze grammar]

samṛddhayaśasaṃ kuntī suṣāva samaye sutam |
jātamātre sute tasminvāguvācāśarīriṇī || 5 ||
[Analyze grammar]

eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ |
yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ || 6 ||
[Analyze grammar]

bhavitā prathito rājā triṣu lokeṣu viśrutaḥ |
yaśasā tejasā caiva vṛttena ca samanvitaḥ || 7 ||
[Analyze grammar]

dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punarabravīt |
prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu || 8 ||
[Analyze grammar]

tatastathoktā patyā tu vāyumevājuhāva sā |
tasmājjajñe mahābāhurbhīmo bhīmaparākramaḥ || 9 ||
[Analyze grammar]

tamapyatibalaṃ jātaṃ vāgabhyavadadacyutam |
sarveṣāṃ balināṃ śreṣṭho jāto'yamiti bhārata || 10 ||
[Analyze grammar]

idamatyadbhutaṃ cāsījjātamātre vṛkodare |
yadaṅkātpatito mātuḥ śilāṃ gātrairacūrṇayat || 11 ||
[Analyze grammar]

kuntī vyāghrabhayodvignā sahasotpatitā kila |
nānvabudhyata saṃsuptamutsaṅge sve vṛkodaram || 12 ||
[Analyze grammar]

tataḥ sa vajrasaṃghātaḥ kumāro'bhyapatadgirau |
patatā tena śatadhā śilā gātrairvicūrṇitā |
tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍurvismayamāgamat || 13 ||
[Analyze grammar]

yasminnahani bhīmastu jajñe bharatasattama |
duryodhano'pi tatraiva prajajñe vasudhādhipa || 14 ||
[Analyze grammar]

jāte vṛkodare pāṇḍuridaṃ bhūyo'nvacintayat |
kathaṃ nu me varaḥ putro lokaśreṣṭho bhavediti || 15 ||
[Analyze grammar]

daive puruṣakāre ca loko'yaṃ hi pratiṣṭhitaḥ |
tatra daivaṃ tu vidhinā kālayuktena labhyate || 16 ||
[Analyze grammar]

indro hi rājā devānāṃ pradhāna iti naḥ śrutam |
aprameyabalotsāho vīryavānamitadyutiḥ || 17 ||
[Analyze grammar]

taṃ toṣayitvā tapasā putraṃ lapsye mahābalam |
yaṃ dāsyati sa me putraṃ sa varīyānbhaviṣyati |
karmaṇā manasā vācā tasmāttapsye mahattapaḥ || 18 ||
[Analyze grammar]

tataḥ pāṇḍurmahātejā mantrayitvā maharṣibhiḥ |
dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham || 19 ||
[Analyze grammar]

ātmanā ca mahābāhurekapādasthito'bhavat |
ugraṃ sa tapa ātasthe parameṇa samādhinā || 20 ||
[Analyze grammar]

ārirādhayiṣurdevaṃ tridaśānāṃ tamīśvaram |
sūryeṇa saha dharmātmā paryavartata bhārata || 21 ||
[Analyze grammar]

taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata |
putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam || 22 ||
[Analyze grammar]

devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam |
sutaṃ te'gryaṃ pradāsyāmi sarvāmitravināśanam || 23 ||
[Analyze grammar]

ityuktaḥ kauravo rājā vāsavena mahātmanā |
uvāca kuntīṃ dharmātmā devarājavacaḥ smaran || 24 ||
[Analyze grammar]

nītimantaṃ mahātmānamādityasamatejasam |
durādharṣaṃ kriyāvantamatīvādbhutadarśanam || 25 ||
[Analyze grammar]

putraṃ janaya suśroṇi dhāma kṣatriyatejasām |
labdhaḥ prasādo devendrāttamāhvaya śucismite || 26 ||
[Analyze grammar]

evamuktā tataḥ śakramājuhāva yaśasvinī |
athājagāma devendro janayāmāsa cārjunam || 27 ||
[Analyze grammar]

jātamātre kumāre tu vāguvācāśarīriṇī |
mahāgambhīranirghoṣā nabho nādayatī tadā || 28 ||
[Analyze grammar]

kārtavīryasamaḥ kunti śibitulyaparākramaḥ |
eṣa śakra ivājeyo yaśaste prathayiṣyati || 29 ||
[Analyze grammar]

adityā viṣṇunā prītiryathābhūdabhivardhitā |
tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te'rjunaḥ || 30 ||
[Analyze grammar]

eṣa madrānvaśe kṛtvā kurūṃśca saha kekayaiḥ |
cedikāśikarūṣāṃśca kurulakṣma sudhāsyati || 31 ||
[Analyze grammar]

etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ |
medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām || 32 ||
[Analyze grammar]

grāmaṇīśca mahīpālāneṣa jitvā mahābalaḥ |
bhrātṛbhiḥ sahito vīrastrīnmedhānāhariṣyati || 33 ||
[Analyze grammar]

jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ |
eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ || 34 ||
[Analyze grammar]

tathā divyāni cāstrāṇi nikhilānyāhariṣyati |
vipranaṣṭāṃ śriyaṃ cāyamāhartā puruṣarṣabhaḥ || 35 ||
[Analyze grammar]

etāmatyadbhutāṃ vācaṃ kuntīputrasya sūtake |
uktavānvāyurākāśe kuntī śuśrāva cāsya tām || 36 ||
[Analyze grammar]

vācamuccāritāmuccaistāṃ niśamya tapasvinām |
babhūva paramo harṣaḥ śataśṛṅganivāsinām || 37 ||
[Analyze grammar]

tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām |
ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ || 38 ||
[Analyze grammar]

udatiṣṭhanmahāghoṣaḥ puṣpavṛṣṭibhirāvṛtaḥ |
samavetya ca devānāṃ gaṇāḥ pārthamapūjayan || 39 ||
[Analyze grammar]

kādraveyā vainateyā gandharvāpsarasastathā |
prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ || 40 ||
[Analyze grammar]

bharadvājaḥ kaśyapo gautamaśca viśvāmitro jamadagnirvasiṣṭhaḥ |
yaścodito bhāskare'bhūtpranaṣṭe so'pyatrātrirbhagavānājagāma || 41 ||
[Analyze grammar]

marīciraṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ |
dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā || 42 ||
[Analyze grammar]

divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ |
upagāyanti bībhatsumupanṛtyanti cāpsarāḥ |
gandharvaiḥ sahitaḥ śrīmānprāgāyata ca tumburuḥ || 43 ||
[Analyze grammar]

bhīmasenograsenau ca ūrṇāyuranaghastathā |
gopatirdhṛtarāṣṭraśca sūryavarcāśca saptamaḥ || 44 ||
[Analyze grammar]

yugapastṛṇapaḥ kārṣṇirnandiścitrarathastathā |
trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ || 45 ||
[Analyze grammar]

kaliḥ pañcadaśaścātra nāradaścaiva ṣoḍaśaḥ |
sadvā bṛhadvā bṛhakaḥ karālaśca mahāyaśāḥ || 46 ||
[Analyze grammar]

brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ |
viśvāvasurbhumanyuśca sucandro daśamastathā || 47 ||
[Analyze grammar]

gītamādhuryasaṃpannau vikhyātau ca hahāhuhū |
ityete devagandharvā jagustatra nararṣabham || 48 ||
[Analyze grammar]

tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ |
nanṛturvai mahābhāgā jaguścāyatalocanāḥ || 49 ||
[Analyze grammar]

anūnā cānavadyā ca priyamukhyā guṇāvarā |
adrikā ca tathā sācī miśrakeśī alambusā || 50 ||
[Analyze grammar]

marīciḥ śicukā caiva vidyutparṇā tilottamā |
agnikā lakṣaṇā kṣemā devī rambhā manoramā || 51 ||
[Analyze grammar]

asitā ca subāhuśca supriyā suvapustathā |
puṇḍarīkā sugandhā ca surathā ca pramāthinī || 52 ||
[Analyze grammar]

kāmyā śāradvatī caiva nanṛtustatra saṃghaśaḥ |
menakā sahajanyā ca parṇikā puñjikasthalā || 53 ||
[Analyze grammar]

kratusthalā ghṛtācī ca viśvācī pūrvacittyapi |
umlocetyabhivikhyātā pramloceti ca tā daśa |
urvaśyekādaśītyetā jagurāyatalocanāḥ || 54 ||
[Analyze grammar]

dhātāryamā ca mitraśca varuṇoṃ'śo bhagastathā |
indro vivasvānpūṣā ca tvaṣṭā ca savitā tathā || 55 ||
[Analyze grammar]

parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ |
mahimānaṃ pāṇḍavasya vardhayanto'mbare sthitāḥ || 56 ||
[Analyze grammar]

mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ |
ajaikapādahirbudhnyaḥ pinākī ca paraṃtapaḥ || 57 ||
[Analyze grammar]

dahano'theśvaraścaiva kapālī ca viśāṃ pate |
sthāṇurbhavaśca bhagavānrudrāstatrāvatasthire || 58 ||
[Analyze grammar]

aśvinau vasavaścāṣṭau marutaśca mahābalāḥ |
viśvedevāstathā sādhyāstatrāsanparisaṃsthitāḥ || 59 ||
[Analyze grammar]

karkoṭako'tha śeṣaśca vāsukiśca bhujaṃgamaḥ |
kacchapaścāpakuṇḍaśca takṣakaśca mahoragaḥ || 60 ||
[Analyze grammar]

āyayustejasā yuktā mahākrodhā mahābalāḥ |
ete cānye ca bahavastatra nāgā vyavasthitāḥ || 61 ||
[Analyze grammar]

tārkṣyaścāriṣṭanemiśca garuḍaścāsitadhvajaḥ |
aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ || 62 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ vismitā munisattamāḥ |
adhikāṃ sma tato vṛttimavartanpāṇḍavānprati || 63 ||
[Analyze grammar]

pāṇḍustu punarevaināṃ putralobhānmahāyaśāḥ |
prāhiṇoddarśanīyāṅgīṃ kuntī tvenamathābravīt || 64 ||
[Analyze grammar]

nātaścaturthaṃ prasavamāpatsvapi vadantyuta |
ataḥ paraṃ cāriṇī syātpañcame bandhakī bhavet || 65 ||
[Analyze grammar]

sa tvaṃ vidvandharmamimaṃ buddhigamyaṃ kathaṃ nu mām |
apatyārthaṃ samutkramya pramādādiva bhāṣase || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 114

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: