Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 113

vaiśaṃpāyana uvāca |
evamuktastayā rājā tāṃ devīṃ punarabravīt |
dharmaviddharmasaṃyuktamidaṃ vacanamuttamam || 1 ||
[Analyze grammar]

evametatpurā kunti vyuṣitāśvaścakāra ha |
yathā tvayoktaṃ kalyāṇi sa hyāsīdamaropamaḥ || 2 ||
[Analyze grammar]

atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me |
purāṇamṛṣibhirdṛṣṭaṃ dharmavidbhirmahātmabhiḥ || 3 ||
[Analyze grammar]

anāvṛtāḥ kila purā striya āsanvarānane |
kāmacāravihāriṇyaḥ svatantrāścārulocane || 4 ||
[Analyze grammar]

tāsāṃ vyuccaramāṇānāṃ kaumārātsubhage patīn |
nādharmo'bhūdvarārohe sa hi dharmaḥ purābhavat || 5 ||
[Analyze grammar]

taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ |
adyāpyanuvidhīyante kāmadveṣavivarjitāḥ |
purāṇadṛṣṭo dharmo'yaṃ pūjyate ca maharṣibhiḥ || 6 ||
[Analyze grammar]

uttareṣu ca rambhoru kuruṣvadyāpi vartate |
strīṇāmanugrahakaraḥ sa hi dharmaḥ sanātanaḥ || 7 ||
[Analyze grammar]

asmiṃstu loke nacirānmaryādeyaṃ śucismite |
sthāpitā yena yasmācca tanme vistarataḥ śṛṇu || 8 ||
[Analyze grammar]

babhūvoddālako nāma maharṣiriti naḥ śrutam |
śvetaketuriti khyātaḥ putrastasyābhavanmuniḥ || 9 ||
[Analyze grammar]

maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam |
kopātkamalapatrākṣi yadarthaṃ tannibodha me || 10 ||
[Analyze grammar]

śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ |
jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt || 11 ||
[Analyze grammar]

ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā |
mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balādiva || 12 ||
[Analyze grammar]

kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketumuvāca ha |
mā tāta kopaṃ kārṣīstvameṣa dharmaḥ sanātanaḥ || 13 ||
[Analyze grammar]

anāvṛtā hi sarveṣāṃ varṇānāmaṅganā bhuvi |
yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ || 14 ||
[Analyze grammar]

ṛṣiputro'tha taṃ dharmaṃ śvetaketurna cakṣame |
cakāra caiva maryādāmimāṃ strīpuṃsayorbhuvi || 15 ||
[Analyze grammar]

mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu |
tadā prabhṛti maryādā sthiteyamiti naḥ śrutam || 16 ||
[Analyze grammar]

vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam |
bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyatyasukhāvaham || 17 ||
[Analyze grammar]

bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm |
pativratāmetadeva bhavitā pātakaṃ bhuvi || 18 ||
[Analyze grammar]

patyā niyuktā yā caiva patnyapatyārthameva ca |
na kariṣyati tasyāśca bhaviṣyatyetadeva hi || 19 ||
[Analyze grammar]

iti tena purā bhīru maryādā sthāpitā balāt |
uddālakasya putreṇa dharmyā vai śvetaketunā || 20 ||
[Analyze grammar]

saudāsena ca rambhoru niyuktāpatyajanmani |
madayantī jagāmarṣiṃ vasiṣṭhamiti naḥ śrutam || 21 ||
[Analyze grammar]

tasmāllebhe ca sā putramaśmakaṃ nāma bhāminī |
bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā || 22 ||
[Analyze grammar]

asmākamapi te janma viditaṃ kamalekṣaṇe |
kṛṣṇadvaipāyanādbhīru kurūṇāṃ vaṃśavṛddhaye || 23 ||
[Analyze grammar]

ata etāni sarvāṇi kāraṇāni samīkṣya vai |
mamaitadvacanaṃ dharmyaṃ kartumarhasyanindite || 24 ||
[Analyze grammar]

ṛtāvṛtau rājaputri striyā bhartā yatavrate |
nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ || 25 ||
[Analyze grammar]

śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati |
dharmametaṃ janāḥ santaḥ purāṇaṃ paricakṣate || 26 ||
[Analyze grammar]

bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyameva vā |
yadbrūyāttattathā kāryamiti dharmavido viduḥ || 27 ||
[Analyze grammar]

viśeṣataḥ putragṛddhī hīnaḥ prajananātsvayam |
yathāhamanavadyāṅgi putradarśanalālasaḥ || 28 ||
[Analyze grammar]

tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe |
prasādārthaṃ mayā te'yaṃ śirasyabhyudyato'ñjaliḥ || 29 ||
[Analyze grammar]

manniyogātsukeśānte dvijātestapasādhikāt |
putrānguṇasamāyuktānutpādayitumarhasi |
tvatkṛte'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim || 30 ||
[Analyze grammar]

evamuktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam |
pratyuvāca varārohā bhartuḥ priyahite ratā || 31 ||
[Analyze grammar]

pitṛveśmanyahaṃ bālā niyuktātithipūjane |
ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam || 32 ||
[Analyze grammar]

nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ |
tamahaṃ saṃśitātmānaṃ sarvayatnairatoṣayam || 33 ||
[Analyze grammar]

sa me'bhicārasaṃyuktamācaṣṭa bhagavānvaram |
mantragrāmaṃ ca me prādādabravīccaiva māmidam || 34 ||
[Analyze grammar]

yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi |
akāmo vā sakāmo vā sa te vaśamupaiṣyati || 35 ||
[Analyze grammar]

ityuktāhaṃ tadā tena pitṛveśmani bhārata |
brāhmaṇena vacastathyaṃ tasya kālo'yamāgataḥ || 36 ||
[Analyze grammar]

anujñātā tvayā devamāhvayeyamahaṃ nṛpa |
tena mantreṇa rājarṣe yathā syānnau prajā vibho || 37 ||
[Analyze grammar]

āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara |
tvatto'nujñāpratīkṣāṃ māṃ viddhyasminkarmaṇi sthitām || 38 ||
[Analyze grammar]

pāṇḍuruvāca |
adyaiva tvaṃ varārohe prayatasva yathāvidhi |
dharmamāvāhaya śubhe sa hi deveṣu puṇyabhāk || 39 ||
[Analyze grammar]

adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana |
lokaścāyaṃ varārohe dharmo'yamiti maṃsyate || 40 ||
[Analyze grammar]

dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ |
dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ || 41 ||
[Analyze grammar]

tasmāddharmaṃ puraskṛtya niyatā tvaṃ śucismite |
upacārābhicārābhyāṃ dharmamārādhayasva vai || 42 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sā tathoktā tathetyuktvā tena bhartrā varāṅganā |
abhivādyābhyanujñātā pradakṣiṇamavartata || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 113

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: