Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śrutvā kumāraṃ jātaṃ tu devayānī śucismitā |
cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata || 1 ||
[Analyze grammar]

abhigamya ca śarmiṣṭhāṃ devayānyabravīdidam |
kimidaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā || 2 ||
[Analyze grammar]

śarmiṣṭhovāca |
ṛṣirabhyāgataḥ kaściddharmātmā vedapāragaḥ |
sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam || 3 ||
[Analyze grammar]

nāhamanyāyataḥ kāmamācarāmi śucismite |
tasmādṛṣermamāpatyamiti satyaṃ bravīmi te || 4 ||
[Analyze grammar]

devayānyuvāca |
śobhanaṃ bhīru satyaṃ cedatha sa jñāyate dvijaḥ |
gotranāmābhijanato vettumicchāmi taṃ dvijam || 5 ||
[Analyze grammar]

śarmiṣṭhovāca |
ojasā tejasā caiva dīpyamānaṃ raviṃ yathā |
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktirnāsīcchucismite || 6 ||
[Analyze grammar]

devayānyuvāca |
yadyetadevaṃ śarmiṣṭhe na manyurvidyate mama |
apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
anyonyamevamuktvā ca saṃprahasya ca te mithaḥ |
jagāma bhārgavī veśma tathyamityeva jajñuṣī || 8 ||
[Analyze grammar]

yayātirdevayānyāṃ tu putrāvajanayannṛpaḥ |
yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau || 9 ||
[Analyze grammar]

tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī |
druhyuṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat || 10 ||
[Analyze grammar]

tataḥ kāle tu kasmiṃściddevayānī śucismitā |
yayātisahitā rājannirjagāma mahāvanam || 11 ||
[Analyze grammar]

dadarśa ca tadā tatra kumārāndevarūpiṇaḥ |
krīḍamānānsuviśrabdhānvismitā cedamabravīt || 12 ||
[Analyze grammar]

kasyaite dārakā rājandevaputropamāḥ śubhāḥ |
varcasā rūpataścaiva sadṛśā me matāstava || 13 ||
[Analyze grammar]

evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata |
kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā |
vibrūta me yathātathyaṃ śrotumicchāmi taṃ hyaham || 14 ||
[Analyze grammar]

te'darśayanpradeśinyā tameva nṛpasattamam |
śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuśca dārakāḥ || 15 ||
[Analyze grammar]

ityuktvā sahitāste tu rājānamupacakramuḥ |
nābhyanandata tānrājā devayānyāstadāntike |
rudantaste'tha śarmiṣṭhāmabhyayurbālakāstataḥ || 16 ||
[Analyze grammar]

dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati |
buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt || 17 ||
[Analyze grammar]

madadhīnā satī kasmādakārṣīrvipriyaṃ mama |
tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim || 18 ||
[Analyze grammar]

śarmiṣṭhovāca |
yaduktamṛṣirityeva tatsatyaṃ cāruhāsini |
nyāyato dharmataścaiva carantī na bibhemi te || 19 ||
[Analyze grammar]

yadā tvayā vṛto rājā vṛta eva tadā mayā |
sakhībhartā hi dharmeṇa bhartā bhavati śobhane || 20 ||
[Analyze grammar]

pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī |
tvatto'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvā tasyāstato vākyaṃ devayānyabravīdidam |
rājannādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā || 22 ||
[Analyze grammar]

sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām |
tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā || 23 ||
[Analyze grammar]

anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ |
nyavartata na caiva sma krodhasaṃraktalocanā || 24 ||
[Analyze grammar]

avibruvantī kiṃcittu rājānaṃ cārulocanā |
acirādiva saṃprāptā kāvyasyośanaso'ntikam || 25 ||
[Analyze grammar]

sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā |
anantaraṃ yayātistu pūjayāmāsa bhārgavam || 26 ||
[Analyze grammar]

devayānyuvāca |
adharmeṇa jito dharmaḥ pravṛttamadharottaram |
śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ || 27 ||
[Analyze grammar]

trayo'syāṃ janitāḥ putrā rājñānena yayātinā |
durbhagāyā mama dvau tu putrau tāta bravīmi te || 28 ||
[Analyze grammar]

dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha |
atikrāntaśca maryādāṃ kāvyaitatkathayāmi te || 29 ||
[Analyze grammar]

śukra uvāca |
dharmajñaḥ sanmahārāja yo'dharmamakṛthāḥ priyam |
tasmājjarā tvāmacirāddharṣayiṣyati durjayā || 30 ||
[Analyze grammar]

yayātiruvāca |
ṛtuṃ vai yācamānāyā bhagavannānyacetasā |
duhiturdānavendrasya dharmyametatkṛtaṃ mayā || 31 ||
[Analyze grammar]

ṛtuṃ vai yācamānāyā na dadāti pumānvṛtaḥ |
bhrūṇahetyucyate brahmansa iha brahmavādibhiḥ || 32 ||
[Analyze grammar]

abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ |
nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ || 33 ||
[Analyze grammar]

ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha |
adharmabhayasaṃvignaḥ śarmiṣṭhāmupajagmivān || 34 ||
[Analyze grammar]

śukra uvāca |
nanvahaṃ pratyavekṣyaste madadhīno'si pārthiva |
mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
kruddhenośanasā śapto yayātirnāhuṣastadā |
pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata || 36 ||
[Analyze grammar]

yayātiruvāca |
atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha |
prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām || 37 ||
[Analyze grammar]

śukra uvāca |
nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto'si bhūmipa |
jarāṃ tvetāṃ tvamanyasmai saṃkrāmaya yadīcchasi || 38 ||
[Analyze grammar]

yayātiruvāca |
rājyabhāksa bhavedbrahmanpuṇyabhākkīrtibhāktathā |
yo me dadyādvayaḥ putrastadbhavānanumanyatām || 39 ||
[Analyze grammar]

śukra uvāca |
saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja |
māmanudhyāya bhāvena na ca pāpamavāpsyasi || 40 ||
[Analyze grammar]

vayo dāsyati te putro yaḥ sa rājā bhaviṣyati |
āyuṣmānkīrtimāṃścaiva bahvapatyastathaiva ca || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 78

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: