Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha |
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīdvacaḥ || 1 ||
[Analyze grammar]

jarā valī ca māṃ tāta palitāni ca paryaguḥ |
kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane || 2 ||
[Analyze grammar]

tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha |
yauvanena tvadīyena careyaṃ viṣayānaham || 3 ||
[Analyze grammar]

pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham |
dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha || 4 ||
[Analyze grammar]

yaduruvāca |
sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ |
valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ || 5 ||
[Analyze grammar]

aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ |
sahopajīvibhiścaiva tāṃ jarāṃ nābhikāmaye || 6 ||
[Analyze grammar]

yayātiruvāca |
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi |
tasmādarājyabhāktāta prajā te vai bhaviṣyati || 7 ||
[Analyze grammar]

turvaso pratipadyasva pāpmānaṃ jarayā saha |
yauvanena careyaṃ vai viṣayāṃstava putraka || 8 ||
[Analyze grammar]

pūrṇe varṣasahasre tu punardāsyāmi yauvanam |
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha || 9 ||
[Analyze grammar]

turvasuruvāca |
na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm |
balarūpāntakaraṇīṃ buddhiprāṇavināśinīm || 10 ||
[Analyze grammar]

yayātiruvāca |
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi |
tasmātprajā samucchedaṃ turvaso tava yāsyati || 11 ||
[Analyze grammar]

saṃkīrṇācāradharmeṣu pratilomacareṣu ca |
piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi || 12 ||
[Analyze grammar]

gurudāraprasakteṣu tiryagyonigateṣu ca |
paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ |
śarmiṣṭhāyāḥ sutaṃ druhyumidaṃ vacanamabravīt || 14 ||
[Analyze grammar]

druhyo tvaṃ pratipadyasva varṇarūpavināśinīm |
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca || 15 ||
[Analyze grammar]

pūrṇe varṣasahasre tu pratidāsyāmi yauvanam |
svaṃ cādāsyāmi bhūyo'haṃ pāpmānaṃ jarayā saha || 16 ||
[Analyze grammar]

druhyuruvāca |
na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam |
vāgbhaṅgaścāsya bhavati tajjarāṃ nābhikāmaye || 17 ||
[Analyze grammar]

yayātiruvāca |
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi |
tasmāddruhyo priyaḥ kāmo na te saṃpatsyate kvacit || 18 ||
[Analyze grammar]

uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati |
arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ || 19 ||
[Analyze grammar]

ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha |
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te || 20 ||
[Analyze grammar]

anuruvāca |
jīrṇaḥ śiśuvadādatte'kāle'nnamaśuciryathā |
na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye || 21 ||
[Analyze grammar]

yayātiruvāca |
yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi |
jarādoṣastvayokto'yaṃ tasmāttvaṃ pratipatsyase || 22 ||
[Analyze grammar]

prajāśca yauvanaprāptā vinaśiṣyantyano tava |
agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi || 23 ||
[Analyze grammar]

pūro tvaṃ me priyaḥ putrastvaṃ varīyānbhaviṣyasi |
jarā valī ca me tāta palitāni ca paryaguḥ |
kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane || 24 ||
[Analyze grammar]

pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha |
kaṃcitkālaṃ careyaṃ vai viṣayānvayasā tava || 25 ||
[Analyze grammar]

pūrṇe varṣasahasre tu pratidāsyāmi yauvanam |
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ pratyuvāca pūruḥ pitaramañjasā |
yathāttha māṃ mahārāja tatkariṣyāmi te vacaḥ || 27 ||
[Analyze grammar]

pratipatsyāmi te rājanpāpmānaṃ jarayā saha |
gṛhāṇa yauvanaṃ mattaścara kāmānyathepsitān || 28 ||
[Analyze grammar]

jarayāhaṃ praticchanno vayorūpadharastava |
yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām || 29 ||
[Analyze grammar]

yayātiruvāca |
pūro prīto'smi te vatsa prītaścedaṃ dadāmi te |
sarvakāmasamṛddhā te prajā rājye bhaviṣyati || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 79

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: