Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
dharmāgatena tyāgena bhagavansarvamasti cet |
etanme sarvamācakṣva kuśalo hyasi bhāṣitum || 1 ||
[Analyze grammar]

tatoñchavṛtteryadvṛttaṃ saktudāne phalaṃ mahat |
kathitaṃ me mahadbrahmaṃstathyametadasaṃśayam || 2 ||
[Analyze grammar]

kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet |
etadarhasi me vaktuṃ nikhilena dvijarṣabha || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
agastyasya mahāyajñe purāvṛttamariṃdama || 4 ||
[Analyze grammar]

purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm |
praviveśa mahārāja sarvabhūtahite rataḥ || 5 ||
[Analyze grammar]

tatrāgnikalpā hotāra āsansatre mahātmanaḥ |
mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ || 6 ||
[Analyze grammar]

parighṛṣṭikā vaighasikāḥ saṃprakṣālāstathaiva ca |
yatayo bhikṣavaścātra babhūvuḥ paryavasthitāḥ || 7 ||
[Analyze grammar]

sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ |
dame sthitāśca te sarve dambhamohavivarjitāḥ || 8 ||
[Analyze grammar]

vṛtte śuddhe sthitā nityamindriyaiścāpyavāhitāḥ |
upāsate sma taṃ yajñaṃ bhuñjānāste maharṣayaḥ || 9 ||
[Analyze grammar]

yathāśaktyā bhagavatā tadannaṃ samupārjitam |
tasminsatre tu yatkiṃcidayogyaṃ tatra nābhavat |
tathā hyanekairmunibhirmahāntaḥ kratavaḥ kṛtāḥ || 10 ||
[Analyze grammar]

evaṃvidhestvagastyasya vartamāne mahādhvare |
na vavarṣa sahasrākṣastadā bharatasattama || 11 ||
[Analyze grammar]

tataḥ karmāntare rājannagastyasya mahātmanaḥ |
katheyamabhinirvṛttā munīnāṃ bhāvitātmanām || 12 ||
[Analyze grammar]

agastyo yajamāno'sau dadātyannaṃ vimatsaraḥ |
na ca varṣati parjanyaḥ kathamannaṃ bhaviṣyati || 13 ||
[Analyze grammar]

satraṃ cedaṃ mahadviprā munerdvādaśavārṣikam |
na varṣiṣyati devaśca varṣāṇyetāni dvādaśa || 14 ||
[Analyze grammar]

etadbhavantaḥ saṃcintya maharṣerasya dhīmataḥ |
agastyasyātitapasaḥ kartumarhantyanugraham || 15 ||
[Analyze grammar]

ityevamukte vacane tato'gastyaḥ pratāpavān |
provācedaṃ vaco vāgmī prasādya śirasā munīn || 16 ||
[Analyze grammar]

yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ |
cintāyajñaṃ kariṣyāmi vidhireṣa sanātanaḥ || 17 ||
[Analyze grammar]

yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ |
vyāyāmenāhariṣyāmi yajñānanyānativratān || 18 ||
[Analyze grammar]

bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ |
bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati || 19 ||
[Analyze grammar]

nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana |
varṣiṣyatīha vā devo na vā devo bhaviṣyati || 20 ||
[Analyze grammar]

atha vābhyarthanāmindraḥ kuryānna tviha kāmataḥ |
svayamindro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ || 21 ||
[Analyze grammar]

yo yadāhārajātaśca sa tathaiva bhaviṣyati |
viśeṣaṃ caiva kartāsmi punaḥ punaratīva hi || 22 ||
[Analyze grammar]

adyeha svarṇamabhyetu yaccānyadvasu durlabham |
triṣu lokeṣu yaccāsti tadihāgacchatāṃ svayam || 23 ||
[Analyze grammar]

divyāścāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ |
viśvāvasuśca ye cānye te'pyupāsantu vaḥ sadā || 24 ||
[Analyze grammar]

uttarebhyaḥ kurubhyaśca yatkiṃcidvasu vidyate |
sarvaṃ tadiha yajñe me svayamevopatiṣṭhatu |
svargaṃ svargasadaścaiva dharmaśca svayameva tu || 25 ||
[Analyze grammar]

ityukte sarvamevaitadabhavattasya dhīmataḥ |
tataste munayo dṛṣṭvā munestasya tapobalam |
vismitā vacanaṃ prāhuridaṃ sarve mahārthavat || 26 ||
[Analyze grammar]

prītāḥ sma tava vākyena na tvicchāmastapovyayam |
svaireva yajñaistuṣṭāḥ smo nyāyenecchāmahe vayam || 27 ||
[Analyze grammar]

yajñāndīkṣāstathā homānyaccānyanmṛgayāmahe |
tanno'stu svakṛtairyajñairnānyato mṛgayāmahe || 28 ||
[Analyze grammar]

nyāyenopārjitāhārāḥ svakarmaniratā vayam |
vedāṃśca brahmacaryeṇa nyāyataḥ prārthayāmahe || 29 ||
[Analyze grammar]

nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam |
dharmadṛṣṭairvidhidvāraistapastapsyāmahe vayam || 30 ||
[Analyze grammar]

bhavataḥ samyageṣā hi buddhirhiṃsāvivarjitā |
etāmahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho || 31 ||
[Analyze grammar]

prītāstato bhaviṣyāmo vayaṃ dvijavarottama |
visarjitāḥ samāptau ca satrādasmādvrajāmahe || 32 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā kathayatāmeva devarājaḥ puraṃdaraḥ |
vavarṣa sumahātejā dṛṣṭvā tasya tapobalam || 33 ||
[Analyze grammar]

asamāptau ca yajñasya tasyāmitaparākramaḥ |
nikāmavarṣī devendro babhūva janamejaya || 34 ||
[Analyze grammar]

prasādayāmāsa ca tamagastyaṃ tridaśeśvaraḥ |
svayamabhyetya rājarṣe puraskṛtya bṛhaspatim || 35 ||
[Analyze grammar]

tato yajñasamāptau tānvisasarja mahāmunīn |
agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 95

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: