Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
ko'sau nakularūpeṇa śirasā kāñcanena vai |
prāha mānuṣavadvācametatpṛṣṭo vadasva me || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etatpūrvaṃ na pṛṣṭo'haṃ na cāsmābhiḥ prabhāṣitam |
śrūyatāṃ nakulo yo'sau yathā vāgasya mānuṣī || 2 ||
[Analyze grammar]

śrāddhaṃ saṃkalpayāmāsa jamadagniḥ purā kila |
homadhenustamāgācca svayaṃ cāpi dudoha tām || 3 ||
[Analyze grammar]

tatkṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau |
tacca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat || 4 ||
[Analyze grammar]

jijñāsustamṛṣiśreṣṭhaṃ kiṃ kuryādvipriye kṛte |
iti saṃcintya durmedhā dharṣayāmāsa tatpayaḥ || 5 ||
[Analyze grammar]

tamājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ |
sa tu krodhastamāhedaṃ prāñjalirmūrtimānsthitaḥ || 6 ||
[Analyze grammar]

jito'smīti bhṛguśreṣṭha bhṛgavo hyatiroṣaṇāḥ |
loke mithyāpravādo'yaṃ yattvayāsmi parājitaḥ || 7 ||
[Analyze grammar]

so'haṃ tvayi sthito hyadya kṣamāvati mahātmani |
bibhemi tapasaḥ sādho prasādaṃ kuru me vibho || 8 ||
[Analyze grammar]

jamadagniruvāca |
sākṣāddṛṣṭo'si me krodha gaccha tvaṃ vigatajvaraḥ |
na mamāpakṛtaṃ te'dya na manyurvidyate mama || 9 ||
[Analyze grammar]

yānuddiśya tu saṃkalpaḥ payaso'sya kṛto mayā |
pitaraste mahābhāgāstebhyo budhyasva gamyatām || 10 ||
[Analyze grammar]

ityukto jātasaṃtrāsaḥ sa tatrāntaradhīyata |
pitṝṇāmabhiṣaṅgāttu nakulatvamupāgataḥ || 11 ||
[Analyze grammar]

sa tānprasādayāmāsa śāpasyānto bhavediti |
taiścāpyukto yadā dharmaṃ kṣepsyase mokṣyase tadā || 12 ||
[Analyze grammar]

taiścokto yajñiyāndeśāndharmāraṇyāni caiva ha |
jugupsanparidhāvansa yajñaṃ taṃ samupāsadat || 13 ||
[Analyze grammar]

dharmaputramathākṣipya saktuprasthena tena saḥ |
muktaḥ śāpāttataḥ krodho dharmo hyāsīdyudhiṣṭhiraḥ || 14 ||
[Analyze grammar]

evametattadā vṛttaṃ tasya yajñe mahātmanaḥ |
paśyatāṃ cāpi nastatra nakulo'ntarhitastadā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 96

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: