Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ |
śāntivyavasitā viprāḥ śamo dama iti prabho || 1 ||
[Analyze grammar]

tasmādyajñaphalaistulyaṃ na kiṃcidiha vidyate |
iti me vartate buddhistathā caitadasaṃśayam || 2 ||
[Analyze grammar]

yajñairiṣṭvā hi bahavo rājāno dvijasattama |
iha kīrtiṃ parāṃ prāpya pretya svargamito gatāḥ || 3 ||
[Analyze grammar]

devarājaḥ sahasrākṣaḥ kratubhirbhūridakṣiṇaiḥ |
devarājyaṃ mahātejāḥ prāptavānakhilaṃ vibhuḥ || 4 ||
[Analyze grammar]

yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ |
sadṛśo devarājena samṛddhyā vikrameṇa ca || 5 ||
[Analyze grammar]

atha kasmātsa nakulo garhayāmāsa taṃ kratum |
aśvamedhaṃ mahāyajñaṃ rājñastasya mahātmanaḥ || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yajñasya vidhimagryaṃ vai phalaṃ caiva nararṣabha |
gadataḥ śṛṇu me rājanyathāvadiha bhārata || 7 ||
[Analyze grammar]

purā śakrasya yajataḥ sarva ūcurmaharṣayaḥ |
ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi || 8 ||
[Analyze grammar]

hūyamāne tathā vahnau hotre bahuguṇānvite |
deveṣvāhūyamāneṣu sthiteṣu paramarṣiṣu || 9 ||
[Analyze grammar]

supratītaistadā vipraiḥ svāgamaiḥ susvanairnṛpa |
aśrāntaiścāpi laghubhiradhvaryuvṛṣabhaistathā || 10 ||
[Analyze grammar]

ālambhasamaye tasmingṛhīteṣu paśuṣvatha |
maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ || 11 ||
[Analyze grammar]

tato dīnānpaśūndṛṣṭvā ṛṣayaste tapodhanāḥ |
ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ || 12 ||
[Analyze grammar]

apavijñānametatte mahāntaṃ dharmamicchataḥ |
na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara || 13 ||
[Analyze grammar]

dharmopaghātakastveṣa samārambhastava prabho |
nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate || 14 ||
[Analyze grammar]

āgamenaiva te yajñaṃ kurvantu yadi hecchasi |
vidhidṛṣṭena yajñena dharmaste sumahānbhavet || 15 ||
[Analyze grammar]

yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ |
eṣa dharmo mahāñśakra cintyamāno'dhigamyate || 16 ||
[Analyze grammar]

śatakratustu tadvākyamṛṣibhistattvadarśibhiḥ |
uktaṃ na pratijagrāha mānamohavaśānugaḥ || 17 ||
[Analyze grammar]

teṣāṃ vivādaḥ sumahāñjajñe śakramaharṣiṇām |
jaṅgamaiḥ sthāvarairvāpi yaṣṭavyamiti bhārata || 18 ||
[Analyze grammar]

te tu khinnā vivādena ṛṣayastattvadarśinaḥ |
tataḥ saṃdhāya śakreṇa papracchurnṛpatiṃ vasum || 19 ||
[Analyze grammar]

mahābhāga kathaṃ yajñeṣvāgamo nṛpate smṛtaḥ |
yaṣṭavyaṃ paśubhirmedhyairatho bījairajairapi || 20 ||
[Analyze grammar]

tacchrutvā tu vacasteṣāmavicārya balābalam |
yathopanītairyaṣṭavyamiti provāca pārthivaḥ || 21 ||
[Analyze grammar]

evamuktvā sa nṛpatiḥ praviveśa rasātalam |
uktveha vitathaṃ rājaṃścedīnāmīśvaraḥ prabhuḥ || 22 ||
[Analyze grammar]

anyāyopagataṃ dravyamatītaṃ yo hyapaṇḍitaḥ |
dharmābhikāṅkṣī yajate na dharmaphalamaśnute || 23 ||
[Analyze grammar]

dharmavaitaṃsiko yastu pāpātmā puruṣastathā |
dadāti dānaṃ viprebhyo lokaviśvāsakārakam || 24 ||
[Analyze grammar]

pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ |
rāgamohānvitaḥ so'nte kaluṣāṃ gatimāpnute || 25 ||
[Analyze grammar]

tena dattāni dānāni pāpena hatabuddhinā |
tāni sattvamanāsādya naśyanti vipulānyapi || 26 ||
[Analyze grammar]

tasyādharmapravṛttasya hiṃsakasya durātmanaḥ |
dāne na kīrtirbhavati pretya ceha ca durmateḥ || 27 ||
[Analyze grammar]

api saṃcayabuddhirhi lobhamohavaśaṃgataḥ |
udvejayati bhūtāni hiṃsayā pāpacetanaḥ || 28 ||
[Analyze grammar]

evaṃ labdhvā dhanaṃ lobhādyajate yo dadāti ca |
sa kṛtvā karmaṇā tena na sidhyati durāgamāt || 29 ||
[Analyze grammar]

uñchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ |
dānaṃ vibhavato dattvā narāḥ svaryānti dharmiṇaḥ || 30 ||
[Analyze grammar]

eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā |
brahmacaryaṃ tathā satyamanukrośo dhṛtiḥ kṣamā |
sanātanasya dharmasya mūlametatsanātanam || 31 ||
[Analyze grammar]

śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ |
viśvāmitro'sitaścaiva janakaśca mahīpatiḥ |
kakṣasenārṣṭiṣeṇau ca sindhudvīpaśca pārthivaḥ || 32 ||
[Analyze grammar]

ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ |
nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ || 33 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ |
dānadharmāgninā śuddhāste svargaṃ yānti bhārata || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 94

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: