Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam |
pitāmahīmabhyavadatsāmnā paramavalgunā || 1 ||
[Analyze grammar]

tathā citrāṅgadā devī kauravyasyātmajāpi ca |
pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ |
subhadrāṃ ca yathānyāyaṃ yāścānyāḥ kuruyoṣitaḥ || 2 ||
[Analyze grammar]

dadau kuntī tatastābhyāṃ ratnāni vividhāni ca |
draupadī ca subhadrā ca yāścāpyanyā daduḥ striyaḥ || 3 ||
[Analyze grammar]

ūṣatustatra te devyau mahārhaśayanāsane |
supūjite svayaṃ kuntyā pārthasya priyakāmyayā || 4 ||
[Analyze grammar]

sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ |
dhṛtarāṣṭraṃ mahīpālamupatasthe yathāvidhi || 5 ||
[Analyze grammar]

yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃścāpi pāṇḍavān |
upagamya mahātejā vinayenābhyavādayat || 6 ||
[Analyze grammar]

sa taiḥ premṇā pariṣvaktaḥ pūjitaśca yathāvidhi |
dhanaṃ cāsmai dadurbhūri prīyamāṇā mahārathāḥ || 7 ||
[Analyze grammar]

tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam |
pradyumna iva govindaṃ vinayenopatasthivān || 8 ||
[Analyze grammar]

tasmai kṛṣṇo dadau rājñe mahārhamabhipūjitam |
rathaṃ hemapariṣkāraṃ divyāśvayujamuttamam || 9 ||
[Analyze grammar]

dharmarājaśca bhīmaśca yamajau phalgunastathā |
pṛthakpṛthagatīvainaṃ mānārhaṃ samapūjayan || 10 ||
[Analyze grammar]

tatastṛtīye divase satyavatyāḥ suto muniḥ |
yudhiṣṭhiraṃ samabhyetya vāgmī vacanamabravīt || 11 ||
[Analyze grammar]

adya prabhṛti kaunteya yajasva samayo hi te |
muhūrto yajñiyaḥ prāptaścodayanti ca yājakāḥ || 12 ||
[Analyze grammar]

ahīno nāma rājendra kratuste'yaṃ vikalpavān |
bahutvātkāñcanasyāsya khyāto bahusuvarṇakaḥ || 13 ||
[Analyze grammar]

evameva mahārāja dakṣiṇāṃ triguṇāṃ kuru |
tritvaṃ vrajatu te rājanbrāhmaṇā hyatra kāraṇam || 14 ||
[Analyze grammar]

trīnaśvamedhānatra tvaṃ saṃprāpya bahudakṣiṇān |
jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa || 15 ||
[Analyze grammar]

pavitraṃ paramaṃ hyetatpāvanānāṃ ca pāvanam |
yadaśvamedhāvabhṛthaṃ prāpsyase kurunandana || 16 ||
[Analyze grammar]

ityuktaḥ sa tu tejasvī vyāsenāmitatejasā |
dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā |
narādhipaḥ prāyajata vājimedhaṃ mahākratum || 17 ||
[Analyze grammar]

tatra vedavido rājaṃścakruḥ karmāṇi yājakāḥ |
parikramantaḥ śāstrajñā vidhivatsādhuśikṣitāḥ || 18 ||
[Analyze grammar]

na teṣāṃ skhalitaṃ tatra nāsīdapahutaṃ tathā |
kramayuktaṃ ca yuktaṃ ca cakrustatra dvijarṣabhāḥ || 19 ||
[Analyze grammar]

kṛtvā pravargyaṃ dharmajñā yathāvaddvijasattamāḥ |
cakruste vidhivadrājaṃstathaivābhiṣavaṃ dvijāḥ || 20 ||
[Analyze grammar]

abhiṣūya tato rājansomaṃ somapasattamāḥ |
savanānyānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ || 21 ||
[Analyze grammar]

na tatra kṛpaṇaḥ kaścinna daridro babhūva ha |
kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ || 22 ||
[Analyze grammar]

bhojanaṃ bhojanārthibhyo dāpayāmāsa nityadā |
bhīmaseno mahātejāḥ satataṃ rājaśāsanāt || 23 ||
[Analyze grammar]

saṃstare kuśalāścāpi sarvakarmāṇi yājakāḥ |
divase divase cakruryathāśāstrārthacakṣuṣaḥ || 24 ||
[Analyze grammar]

nāṣaḍaṅgavidatrāsītsadasyastasya dhīmataḥ |
nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ || 25 ||
[Analyze grammar]

tato yūpocchraye prāpte ṣaḍbailvānbharatarṣabha |
khādirānbilvasamitāṃstāvataḥ sarvavarṇinaḥ || 26 ||
[Analyze grammar]

devadārumayau dvau tu yūpau kurupateḥ kratau |
śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan || 27 ||
[Analyze grammar]

śobhārthaṃ cāparānyūpānkāñcanānpuruṣarṣabha |
sa bhīmaḥ kārayāmāsa dharmarājasya śāsanāt || 28 ||
[Analyze grammar]

te vyarājanta rājarṣe vāsobhirupaśobhitāḥ |
narendrābhigatā devānyathā saptarṣayo divi || 29 ||
[Analyze grammar]

iṣṭakāḥ kāñcanīścātra cayanārthaṃ kṛtābhavan |
śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ || 30 ||
[Analyze grammar]

catuścityaḥ sa tasyāsīdaṣṭādaśakarātmakaḥ |
sa rukmapakṣo nicitastriguṇo garuḍākṛtiḥ || 31 ||
[Analyze grammar]

tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ |
taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye || 32 ||
[Analyze grammar]

ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye |
sarvāṃstānabhyayuñjaṃste tatrāgnicayakarmaṇi || 33 ||
[Analyze grammar]

yūpeṣu niyataṃ cāsītpaśūnāṃ triśataṃ tathā |
aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ || 34 ||
[Analyze grammar]

sa yajñaḥ śuśubhe tasya sākṣāddevarṣisaṃkulaḥ |
gandharvagaṇasaṃkīrṇaḥ śobhito'psarasāṃ gaṇaiḥ || 35 ||
[Analyze grammar]

sa kiṃpuruṣagītaiśca kiṃnarairupaśobhitaḥ |
siddhavipranivāsaiśca samantādabhisaṃvṛtaḥ || 36 ||
[Analyze grammar]

tasminsadasi nityāstu vyāsaśiṣyā dvijottamāḥ |
sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu || 37 ||
[Analyze grammar]

nāradaśca babhūvātra tumburuśca mahādyutiḥ |
viśvāvasuścitrasenastathānye gītakovidāḥ || 38 ||
[Analyze grammar]

gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ |
ramayanti sma tānviprānyajñakarmāntareṣvatha || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: