Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śamayitvā paśūnanyānvidhivaddvijasattamāḥ |
turagaṃ taṃ yathāśāstramālabhanta dvijātayaḥ || 1 ||
[Analyze grammar]

tataḥ saṃjñāpya turagaṃ vidhivadyājakarṣabhāḥ |
upasaṃveśayanrājaṃstatastāṃ drupadātmajām |
kalābhistisṛbhī rājanyathāvidhi manasvinīm || 2 ||
[Analyze grammar]

uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ |
śrapayāmāsuravyagrāḥ śāstravadbharatarṣabha || 3 ||
[Analyze grammar]

taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ |
upājighradyathānyāyaṃ sarvapāpmāpahaṃ tadā || 4 ||
[Analyze grammar]

śiṣṭānyaṅgāni yānyāsaṃstasyāśvasya narādhipa |
tānyagnau juhuvurdhīrāḥ samastāḥ ṣoḍaśartvijaḥ || 5 ||
[Analyze grammar]

saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ |
vyāsaḥ saśiṣyo bhagavānvardhayāmāsa taṃ nṛpam || 6 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ prādātsadasyebhyo yathāvidhi |
koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām || 7 ||
[Analyze grammar]

pratigṛhya dharāṃ rājanvyāsaḥ satyavatīsutaḥ |
abravīdbharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram || 8 ||
[Analyze grammar]

pṛthivī bhavatastveṣā saṃnyastā rājasattama |
niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ || 9 ||
[Analyze grammar]

yudhiṣṭhirastu tānviprānpratyuvāca mahāmanāḥ |
bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām || 10 ||
[Analyze grammar]

aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā |
arjunena jitā seyamṛtvigbhyaḥ prāpitā mayā || 11 ||
[Analyze grammar]

vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīmimām |
caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ || 12 ||
[Analyze grammar]

nāhamādātumicchāmi brahmasvaṃ munisattamāḥ |
idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ || 13 ||
[Analyze grammar]

ityuktavati tasmiṃste bhrātaro draupadī ca sā |
evametaditi prāhustadabhūdromaharṣaṇam || 14 ||
[Analyze grammar]

tato'ntarikṣe vāgāsītsādhu sādhviti bhārata |
tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ || 15 ||
[Analyze grammar]

dvaipāyanastathoktastu punareva yudhiṣṭhiram |
uvāca madhye viprāṇāmidaṃ saṃpūjayanmuniḥ || 16 ||
[Analyze grammar]

dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmyaham |
hiraṇyaṃ dīyatāmebhyo dvijātibhyo dharāstu te || 17 ||
[Analyze grammar]

tato'bravīdvāsudevo dharmarājaṃ yudhiṣṭhiram |
yathāha bhagavānvyāsastathā tatkartumarhasi || 18 ||
[Analyze grammar]

ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha |
koṭikoṭikṛtāṃ prādāddakṣiṇāṃ triguṇāṃ kratoḥ || 19 ||
[Analyze grammar]

na kariṣyati talloke kaścidanyo narādhipaḥ |
yatkṛtaṃ kurusiṃhena maruttasyānukurvatā || 20 ||
[Analyze grammar]

pratigṛhya tu taddravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ |
ṛtvigbhyaḥ pradadau vidvāṃścaturdhā vyabhajaṃśca te || 21 ||
[Analyze grammar]

pṛthivyā niṣkrayaṃ dattvā taddhiraṇyaṃ yudhiṣṭhiraḥ |
dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha || 22 ||
[Analyze grammar]

ṛtvijastamaparyantaṃ suvarṇanicayaṃ tadā |
vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam || 23 ||
[Analyze grammar]

yajñavāṭe tu yatkiṃciddhiraṇyamapi bhūṣaṇam |
toraṇāni ca yūpāṃśca ghaṭāḥ pātrīstatheṣṭakāḥ |
yudhiṣṭhirābhyanujñātāḥ sarvaṃ tadvyabhajandvijāḥ || 24 ||
[Analyze grammar]

anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu |
tathā viṭśūdrasaṃghāśca tathānye mlecchajātayaḥ |
kālena mahatā jahrustatsuvarṇaṃ tatastataḥ || 25 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve muditā jagmurālayān |
tarpitā vasunā tena dharmarājñā mahātmanā || 26 ||
[Analyze grammar]

svamaṃśaṃ bhagavānvyāsaḥ kuntyai pādābhivādanāt |
pradadau tasya mahato hiraṇyasya mahādyutiḥ || 27 ||
[Analyze grammar]

śvaśurātprītidāyaṃ taṃ prāpya sā prītamānasā |
cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā || 28 ||
[Analyze grammar]

gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha |
sabhājyamānaḥ śuśubhe mahendro daivatairiva || 29 ||
[Analyze grammar]

pāṇḍavāśca mahīpālaiḥ sametaiḥ saṃvṛtāstadā |
aśobhanta mahārāja grahāstārāgaṇairiva || 30 ||
[Analyze grammar]

rājabhyo'pi tataḥ prādādratnāni vividhāni ca |
gajānaśvānalaṃkārānstriyo vastrāṇi kāñcanam || 31 ||
[Analyze grammar]

taddhanaughamaparyantaṃ pārthaḥ pārthivamaṇḍale |
visṛjañśuśubhe rājā yathā vaiśravaṇastathā || 32 ||
[Analyze grammar]

ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam |
pradāya vipulaṃ vittaṃ gṛhānprāsthāpayattadā || 33 ||
[Analyze grammar]

duḥśalāyāśca taṃ pautraṃ bālakaṃ pārthivarṣabha |
svarājye pitṛbhirgupte prītyā samabhiṣecayat || 34 ||
[Analyze grammar]

rājñaścaivāpi tānsarvānsuvibhaktānsupūjitān |
prasthāpayāmāsa vaśī kururājo yudhiṣṭhiraḥ || 35 ||
[Analyze grammar]

evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ |
bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ || 36 ||
[Analyze grammar]

sarpiḥpaṅkā hradā yatra bahavaścānnaparvatāḥ |
rasālākardamāḥ kulyā babhūvurbharatarṣabha || 37 ||
[Analyze grammar]

bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatāmiti |
paśūnāṃ vadhyatāṃ cāpi nāntastatra sma dṛśyate || 38 ||
[Analyze grammar]

mattonmattapramuditaṃ pragītayuvatījanam |
mṛdaṅgaśaṅkhaśabdaiśca manoramamabhūttadā || 39 ||
[Analyze grammar]

dīyatāṃ bhujyatāṃ ceti divārātramavāritam |
taṃ mahotsavasaṃkāśamatihṛṣṭajanākulam |
kathayanti sma puruṣā nānādeśanivāsinaḥ || 40 ||
[Analyze grammar]

varṣitvā dhanadhārābhiḥ kāmai ratnairdhanaistathā |
vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśatpuram || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 91

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: