Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śrutaṃ priyamidaṃ kṛṣṇa yattvamarhasi bhāṣitum |
tanme'mṛtarasaprakhyaṃ mano hlādayate vibho || 1 ||
[Analyze grammar]

bahūni kila yuddhāni vijayasya narādhipaiḥ |
punarāsanhṛṣīkeśa tatra tatreti me śrutam || 2 ||
[Analyze grammar]

mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ |
atīva vijayo dhīmāniti me dūyate manaḥ || 3 ||
[Analyze grammar]

saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ |
kiṃ nu tasya śarīre'sti sarvalakṣaṇapūjite |
aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute || 4 ||
[Analyze grammar]

atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ |
na ca paśyāmi bībhatsornindyaṃ gātreṣu kiṃcana |
śrotavyaṃ cenmayaitadvai tanme vyākhyātumarhasi || 5 ||
[Analyze grammar]

ityuktaḥ sa hṛṣīkeśo dhyātvā sumahadantaram |
rājānaṃ bhojarājanyavardhano viṣṇurabravīt || 6 ||
[Analyze grammar]

na hyasya nṛpate kiṃcidaniṣṭamupalakṣaye |
ṛte puruṣasiṃhasya piṇḍike'syātikāyataḥ || 7 ||
[Analyze grammar]

tābhyāṃ sa puruṣavyāghro nityamadhvasu yujyate |
na hyanyadanupaśyāmi yenāsau duḥkhabhāgjayaḥ || 8 ||
[Analyze grammar]

ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā |
provāca vṛṣṇiśārdūlamevametaditi prabho || 9 ||
[Analyze grammar]

kṛṣṇā tu draupadī kṛṣṇaṃ tiryaksāsūyamaikṣata |
pratijagrāha tasyāstaṃ praṇayaṃ cāpi keśihā |
sakhyuḥ sakhā hṛṣīkeśaḥ sākṣādiva dhanaṃjayaḥ || 10 ||
[Analyze grammar]

tatra bhīmādayaste tu kuravo yādavāstathā |
remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho || 11 ||
[Analyze grammar]

tathā kathayatāmeva teṣāmarjunasaṃkathāḥ |
upāyādvacanānmartyo vijayasya mahātmanaḥ || 12 ||
[Analyze grammar]

so'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān |
upāyātaṃ naravyāghramarjunaṃ pratyavedayat || 13 ||
[Analyze grammar]

tacchrutvā nṛpatistasya harṣabāṣpākulekṣaṇaḥ |
priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā || 14 ||
[Analyze grammar]

tato dvitīye divase mahāñśabdo vyavardhata |
āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare || 15 ||
[Analyze grammar]

tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ |
abhito vartamānasya yathoccaiḥśravasastathā || 16 ||
[Analyze grammar]

tatra harṣakalā vāco narāṇāṃ śuśruve'rjunaḥ |
diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ || 17 ||
[Analyze grammar]

ko'nyo hi pṛthivīṃ kṛtsnāmavajitya sapārthivām |
cārayitvā hayaśreṣṭhamupāyāyādṛte'rjunam || 18 ||
[Analyze grammar]

ye vyatītā mahātmāno rājānaḥ sagarādayaḥ |
teṣāmapīdṛśaṃ karma na kiṃcidanuśuśruma || 19 ||
[Analyze grammar]

naitadanye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ |
yattvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavāniha || 20 ||
[Analyze grammar]

ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ |
śṛṇvanviveśa dharmātmā phalguno yajñasaṃstaram || 21 ||
[Analyze grammar]

tato rājā sahāmātyaḥ kṛṣṇaśca yadunandanaḥ |
dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayustadā || 22 ||
[Analyze grammar]

so'bhivādya pituḥ pādau dharmarājasya dhīmataḥ |
bhīmādīṃścāpi saṃpūjya paryaṣvajata keśavam || 23 ||
[Analyze grammar]

taiḥ sametyārcitastānsa pratyarcya ca yathāvidhi |
viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ || 24 ||
[Analyze grammar]

etasminneva kāle tu sa rājā babhruvāhanaḥ |
mātṛbhyāṃ sahito dhīmānkurūnabhyājagāma ha || 25 ||
[Analyze grammar]

sa sametya kurūnsarvānsarvaistairabhinanditaḥ |
praviveśa pitāmahyāḥ kuntyā bhavanamuttamam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: