Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāyuruvāca |
imāṃ bhūmiṃ brāhmaṇebhyo ditsurvai dakṣiṇāṃ purā |
aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau || 1 ||
[Analyze grammar]

dhāraṇīṃ sarvabhūtānāmayaṃ prāpya varo nṛpaḥ |
kathamicchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām || 2 ||
[Analyze grammar]

sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam |
ayaṃ sarāṣṭro nṛpatirmā bhūditi tato'gamat || 3 ||
[Analyze grammar]

tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā |
praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ || 4 ||
[Analyze grammar]

ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā |
dharmottarā naṣṭabhayā bhūmirāsīttato nṛpa || 5 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi divyāni vipulavrataḥ |
triṃśataṃ kaśyapo rājanbhūmirāsīdatandritaḥ || 6 ||
[Analyze grammar]

athāgamya mahārāja namaskṛtya ca kaśyapam |
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ || 7 ||
[Analyze grammar]

eṣa rājannīdṛśo vai brāhmaṇaḥ kaśyapo'bhavat |
anyaṃ prabrūhi vāpi tvaṃ kaśyapātkṣatriyaṃ varam || 8 ||
[Analyze grammar]

tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravītpunaḥ |
śṛṇu rājannutathyasya jātasyāṅgirase kule || 9 ||
[Analyze grammar]

bhadrā somasya duhitā rūpeṇa paramā matā |
tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata || 10 ||
[Analyze grammar]

sā ca tīvraṃ tapastepe mahābhāgā yaśasvinī |
utathyaṃ tu mahābhāgaṃ tatkṛte'varayattadā || 11 ||
[Analyze grammar]

tata āhūya sotathyaṃ dadāvatra yaśasvinīm |
bhāryārthe sa ca jagrāha vidhivadbhūridakṣiṇa || 12 ||
[Analyze grammar]

tāṃ tvakāmayata śrīmānvaruṇaḥ pūrvameva ha |
sa cāgamya vanaprasthaṃ yamunāyāṃ jahāra tām || 13 ||
[Analyze grammar]

jaleśvarastu hṛtvā tāmanayatsvapuraṃ prati |
paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam || 14 ||
[Analyze grammar]

na hi ramyataraṃ kiṃcittasmādanyatpurottamam |
prāsādairapsarobhiśca divyaiḥ kāmaiśca śobhitam |
tatra devastayā sārdhaṃ reme rājañjaleśvaraḥ || 15 ||
[Analyze grammar]

athākhyātamutathyāya tataḥ patnyavamardanam || 16 ||
[Analyze grammar]

tacchrutvā nāradātsarvamutathyo nāradaṃ tadā |
provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ |
madvākyānmuñca me bhāryāṃ kasmādvā hṛtavānasi || 17 ||
[Analyze grammar]

lokapālo'si lokānāṃ na lokasya vilopakaḥ |
somena dattā bhāryā me tvayā cāpahṛtādya vai || 18 ||
[Analyze grammar]

ityukto vacanāttasya nāradena jaleśvaraḥ |
muñca bhāryāmutathyasyetyatha taṃ varuṇo'bravīt |
mamaiṣā supriyā bhāryā naināmutsraṣṭumutsahe || 19 ||
[Analyze grammar]

ityukto varuṇenātha nāradaḥ prāpya taṃ munim |
utathyamabravīdvākyaṃ nātihṛṣṭamanā iva || 20 ||
[Analyze grammar]

gale gṛhītvā kṣipto'smi varuṇena mahāmune |
na prayacchati te bhāryāṃ yatte kāryaṃ kuruṣva tat || 21 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā kruddhaḥ prājvaladaṅgirāḥ |
apibattejasā vāri viṣṭabhya sumahātapāḥ || 22 ||
[Analyze grammar]

pīyamāne ca sarvasmiṃstoye vai salileśvaraḥ |
suhṛdbhiḥ kṣipyamāṇo'pi naivāmuñcata tāṃ tadā || 23 ||
[Analyze grammar]

tataḥ kruddho'bravīdbhūmimutathyo brāhmaṇottamaḥ |
darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam || 24 ||
[Analyze grammar]

tatastadiriṇaṃ jātaṃ samudraścāpasarpitaḥ |
tasmāddeśānnadīṃ caiva provācāsau dvijottamaḥ || 25 ||
[Analyze grammar]

adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati |
apuṇya eṣa bhavatu deśastyaktastvayā śubhe || 26 ||
[Analyze grammar]

tasminsaṃcūrṇite deśe bhadrāmādāya vāripaḥ |
adadāccharaṇaṃ gatvā bhāryāmāṅgirasāya vai || 27 ||
[Analyze grammar]

pratigṛhya tu tāṃ bhāryāmutathyaḥ sumanābhavat |
mumoca ca jagadduḥkhādvaruṇaṃ caiva haihaya || 28 ||
[Analyze grammar]

tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit |
utathyaḥ sumahātejā yattacchṛṇu narādhipa || 29 ||
[Analyze grammar]

mayaiṣā tapasā prāptā krośataste jalādhipa |
ityuktvā tāmupādāya svameva bhavanaṃ yayau || 30 ||
[Analyze grammar]

eṣa rājannīdṛśo vai utathyo brāhmaṇarṣabhaḥ |
bravīmyahaṃ brūhi vā tvamutathyātkṣatriyaṃ varam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 139

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: