Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ityuktaḥ sa tadā tūṣṇīmabhūdvāyustato'bravīt |
śṛṇu rājannagastyasya māhātmyaṃ brāhmaṇasya ha || 1 ||
[Analyze grammar]

asurairnirjitā devā nirutsāhāśca te kṛtāḥ |
yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā || 2 ||
[Analyze grammar]

karmejyā mānavānāṃ ca dānavairhaihayarṣabha |
bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīmiti śrutiḥ || 3 ||
[Analyze grammar]

tataḥ kadācitte rājandīptamādityavarcasam |
dadṛśustejasā yuktamagastyaṃ vipulavratam || 4 ||
[Analyze grammar]

abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam |
idamūcurmahātmānaṃ vākyaṃ kāle janādhipa || 5 ||
[Analyze grammar]

dānavairyudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ |
tadasmānno bhayāttīvrāttrāhi tvaṃ munipuṃgava || 6 ||
[Analyze grammar]

ityuktaḥ sa tadā devairagastyaḥ kupito'bhavat |
prajajvāla ca tejasvī kālāgniriva saṃkṣaye || 7 ||
[Analyze grammar]

tena dīptāṃśujālena nirdagdhā dānavāstadā |
antarikṣānmahārāja nyapatanta sahasraśaḥ || 8 ||
[Analyze grammar]

dahyamānāstu te daityāstasyāgastyasya tejasā |
ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām || 9 ||
[Analyze grammar]

balistu yajate yajñamaśvamedhaṃ mahīṃ gataḥ |
ye'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ || 10 ||
[Analyze grammar]

tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tadrajaḥ |
athainamabruvandevā bhūmiṣṭhānasurāñjahi || 11 ||
[Analyze grammar]

ityukta āha devānsa na śaknomi mahīgatān |
dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva || 12 ||
[Analyze grammar]

evaṃ dagdhā bhagavatā dānavāḥ svena tejasā |
agastyena tadā rājaṃstapasā bhāvitātmanā || 13 ||
[Analyze grammar]

īdṛśaścāpyagastyo hi kathitaste mayānagha |
bravīmyahaṃ brūhi vā tvamagastyātkṣatriyaṃ varam || 14 ||
[Analyze grammar]

ityuktaḥ sa tadā tūṣṇīmabhūdvāyustato'bravīt |
śṛṇu rājanvasiṣṭhasya mukhyaṃ karma yaśasvinaḥ || 15 ||
[Analyze grammar]

ādityāḥ satramāsanta saro vai mānasaṃ prati |
vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram || 16 ||
[Analyze grammar]

yajamānāṃstu tāndṛṣṭvā vyagrāndīkṣānukarśitān |
hantumicchanti śailābhāḥ khalino nāma dānavāḥ || 17 ||
[Analyze grammar]

adūrāttu tatasteṣāṃ brahmadattavaraṃ saraḥ |
hatā hatā vai te tatra jīvantyāplutya dānavāḥ || 18 ||
[Analyze grammar]

te pragṛhya mahāghorānparvatānparighāndrumān |
vikṣobhayantaḥ salilamutthitāḥ śatayojanam || 19 ||
[Analyze grammar]

abhyadravanta devāṃste sahasrāṇi daśaiva ha |
tatastairarditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ || 20 ||
[Analyze grammar]

sa ca tairvyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau |
tato'bhayaṃ dadau tebhyo vasiṣṭho bhagavānṛṣiḥ || 21 ||
[Analyze grammar]

tathā tānduḥkhitāñjānannānṛśaṃsyaparo muniḥ |
ayatnenādahatsarvānkhalinaḥ svena tejasā || 22 ||
[Analyze grammar]

kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ |
ānayattatsaro divyaṃ tayā bhinnaṃ ca tatsaraḥ || 23 ||
[Analyze grammar]

saro bhinnaṃ tayā nadyā sarayūḥ sā tato'bhavat |
hatāśca khalino yatra sa deśaḥ khalino'bhavat || 24 ||
[Analyze grammar]

evaṃ sendrā vasiṣṭhena rakṣitāstridivaukasaḥ |
brahmadattavarāścaiva hatā daityā mahātmanā || 25 ||
[Analyze grammar]

etatkarma vasiṣṭhasya kathitaṃ te mayānagha |
bravīmyahaṃ brūhi vā tvaṃ vasiṣṭhātkṣatriyaṃ varam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 140

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: