Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāyuruvāca |
śṛṇu mūḍha guṇānkāṃścidbrāhmaṇānāṃ mahātmanām |
ye tvayā kīrtitā rājaṃstebhyo'tha brāhmaṇo varaḥ || 1 ||
[Analyze grammar]

tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha |
nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ || 2 ||
[Analyze grammar]

akṣayā brāhmaṇā rājandivi ceha ca nityadā |
apibattejasā hyāpaḥ svayamevāṅgirāḥ purā || 3 ||
[Analyze grammar]

sa tāḥ pibankṣīramiva nātṛpyata mahātapāḥ |
apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva || 4 ||
[Analyze grammar]

tasminnahaṃ ca kruddhe vai jagattyaktvā tato gataḥ |
vyatiṣṭhamagnihotre ca ciramaṅgiraso bhayāt || 5 ||
[Analyze grammar]

abhiśaptaśca bhagavāngautamena puraṃdaraḥ |
ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ || 6 ||
[Analyze grammar]

tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā |
brāhmaṇairabhiśaptaḥ saṃllavaṇodaḥ kṛto vibho || 7 ||
[Analyze grammar]

suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ |
kruddhenāṅgirasā śapto guṇairetairvivarjitaḥ || 8 ||
[Analyze grammar]

marutaścūrṇitānpaśya ye'hasanta mahodadhim |
suvarṇadhāriṇā nityamavaśaptā dvijātinā || 9 ||
[Analyze grammar]

samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa |
garbhasthānbrāhmaṇānsamyaṅnamasyati kila prabhuḥ || 10 ||
[Analyze grammar]

daṇḍakānāṃ mahadrājyaṃ brāhmaṇena vināśitam |
tālajaṅghaṃ mahatkṣatramaurveṇaikena nāśitam || 11 ||
[Analyze grammar]

tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā |
dattātreyaprasādena prāptaṃ paramadurlabham || 12 ||
[Analyze grammar]

agniṃ tvaṃ yajase nityaṃ kasmādarjuna brāhmaṇam |
sa hi sarvasya lokasya havyavāṭkiṃ na vetsi tam || 13 ||
[Analyze grammar]

atha vā brāhmaṇaśreṣṭhamanu bhūtānupālakam |
kartāraṃ jīvalokasya kasmājjānanvimuhyase || 14 ||
[Analyze grammar]

tathā prajāpatirbrahmā avyaktaḥ prabhavāpyayaḥ |
yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram || 15 ||
[Analyze grammar]

aṇḍajātaṃ tu brahmāṇaṃ kecidicchantyapaṇḍitāḥ |
aṇḍādbhinnādbabhuḥ śailā diśo'mbhaḥ pṛthivī divam || 16 ||
[Analyze grammar]

draṣṭavyaṃ naitadevaṃ hi kathaṃ jyāyastamo hi saḥ |
smṛtamākāśamaṇḍaṃ tu tasmājjātaḥ pitāmahaḥ || 17 ||
[Analyze grammar]

tiṣṭhetkathamiti brūhi na kiṃciddhi tadā bhavet |
ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ || 18 ||
[Analyze grammar]

nāstyaṇḍamasti tu brahmā sa rājaṃllokabhāvanaḥ |
ityuktaḥ sa tadā tūṣṇīmabhūdvāyustamabravīt || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 138

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: