Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dānaṃ bahuvidhākāraṃ śāntiḥ satyamahiṃsatā |
svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat || 1 ||
[Analyze grammar]

pitāmahasya viditaṃ kimanyatra tapobalāt |
tapaso yatparaṃ te'dya tanme vyākhyātumarhasi || 2 ||
[Analyze grammar]

bhīṣma uvāca |
tapaḥ pracakṣate yāvattāvallokā yudhiṣṭhira |
mataṃ mama tu kaunteya tapo nānaśanātparam || 3 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
bhagīrathasya saṃvādaṃ brahmaṇaśca mahātmanaḥ || 4 ||
[Analyze grammar]

atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata |
ṛṣilokaṃ ca so'gacchadbhagīratha iti śrutiḥ || 5 ||
[Analyze grammar]

taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājanbhagīratham |
kathaṃ bhagīrathāgāstvamimaṃ deśaṃ durāsadam || 6 ||
[Analyze grammar]

na hi devā na gandharvā na manuṣyā bhagīratha |
āyāntyataptatapasaḥ kathaṃ vai tvamihāgataḥ || 7 ||
[Analyze grammar]

bhagīratha uvāca |
niḥśaṅkamannamadadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam |
brāhmaṃ vrataṃ nityamāsthāya viddhi na tvevāhaṃ tasya phalādihāgām || 8 ||
[Analyze grammar]

daśaikarātrāndaśa pañcarātrānekādaśaikādaśakānkratūṃśca |
jyotiṣṭomānāṃ ca śataṃ yadiṣṭaṃ phalena tenāpi ca nāgato'ham || 9 ||
[Analyze grammar]

yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo'ham |
adāṃ ca tatrāśvatarīsahasraṃ nārīpuraṃ na ca tenāhamāgām || 10 ||
[Analyze grammar]

daśāyutāni cāśvānāmayutāni ca viṃśatim |
puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ || 11 ||
[Analyze grammar]

suvarṇacandroḍupadhāriṇīnāṃ kanyottamānāmadadaṃ sragviṇīnām |
ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ jāmbūnadairābharaṇairna tena || 12 ||
[Analyze grammar]

daśārbudānyadadaṃ gosavejyāsvekaikaśo daśa gā lokanātha |
samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena || 13 ||
[Analyze grammar]

aptoryāmeṣu niyatamekaikasmindaśādadam |
gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca || 14 ||
[Analyze grammar]

dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha |
prādāṃ daśaguṇaṃ brahmanna ca tenāhamāgataḥ || 15 ||
[Analyze grammar]

vājināṃ bāhlijātānāmayutānyadadaṃ daśa |
karkāṇāṃ hemamālānāṃ na ca tenāhamāgataḥ || 16 ||
[Analyze grammar]

koṭīśca kāñcanasyāṣṭau prādāṃ brahmandaśa tvaham |
ekaikasminkratau tena phalenāhaṃ na cāgataḥ || 17 ||
[Analyze grammar]

vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha |
prādāṃ hemasrajāṃ brahmankoṭīrdaśa ca sapta ca || 18 ||
[Analyze grammar]

īṣādantānmahākāyānkāñcanasragvibhūṣitān |
patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca || 19 ||
[Analyze grammar]

alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ |
rathānāṃ kāñcanāṅgānāṃ sahasrāṇyadadaṃ daśa |
sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ || 20 ||
[Analyze grammar]

dakṣiṇāvayavāḥ kecidvedairye saṃprakīrtitāḥ |
vājapeyeṣu daśasu prādāṃ tenāpi nāpyaham || 21 ||
[Analyze grammar]

śakratulyaprabhāvānāmijyayā vikrameṇa ca |
sahasraṃ niṣkakaṇṭhānāmadadaṃ dakṣiṇāmaham || 22 ||
[Analyze grammar]

vijitya nṛpatīnsarvānmakhairiṣṭvā pitāmaha |
aṣṭabhyo rājasūyebhyo na ca tenāhamāgataḥ || 23 ||
[Analyze grammar]

srotaśca yāvadgaṅgāyāśchannamāsījjagatpate |
dakṣiṇābhiḥ pravṛttābhirmama nāgāṃ ca tatkṛte || 24 ||
[Analyze grammar]

vājināṃ ca sahasre dve suvarṇaśatabhūṣite |
varaṃ grāmaśataṃ cāhamekaikasya tridhādadam |
tapasvī niyatāhāraḥ śamamāsthāya vāgyataḥ || 25 ||
[Analyze grammar]

dīrghakālaṃ himavati gaṅgāyāśca durutsahām |
mūrdhnā dhārāṃ mahādevaḥ śirasā yāmadhārayat |
na tenāpyahamāgacchaṃ phaleneha pitāmaha || 26 ||
[Analyze grammar]

śamyākṣepairayajaṃ yacca devānsadyaskānāmayutaiścāpi yattat |
trayodaśadvādaśāhāṃśca deva sapauṇḍarīkānna ca teṣāṃ phalena || 27 ||
[Analyze grammar]

aṣṭau sahasrāṇi kakudmināmahaṃ śuklarṣabhāṇāmadadaṃ brāhmaṇebhyaḥ |
ekaikaṃ vai kāñcanaṃ śṛṅgamebhyaḥ patnīścaiṣāmadadaṃ niṣkakaṇṭhīḥ || 28 ||
[Analyze grammar]

hiraṇyaratnanicitānadadaṃ ratnaparvatān |
dhanadhānyasamṛddhāṃśca grāmāñśatasahasraśaḥ || 29 ||
[Analyze grammar]

śataṃ śatānāṃ gṛṣṭīnāmadadaṃ cāpyatandritaḥ |
iṣṭvānekairmahāyajñairbrāhmaṇebhyo na tena ca || 30 ||
[Analyze grammar]

ekādaśāhairayajaṃ sadakṣiṇairdvirdvādaśāhairaśvamedhaiśca deva |
ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha na cāgato'smi || 31 ||
[Analyze grammar]

niṣkaikakaṇṭhamadadaṃ yojanāyataṃ tadvistīrṇaṃ kāñcanapādapānām |
vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣāmāgato'haṃ phalena || 32 ||
[Analyze grammar]

turāyaṇaṃ hi vratamapradhṛṣyamakrodhano'karavaṃ triṃśato'bdān |
śataṃ gavāmaṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ || 33 ||
[Analyze grammar]

payasvinīnāmatha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha |
prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham || 34 ||
[Analyze grammar]

triṃśadagnimahaṃ brahmannayajaṃ yacca nityadā |
aṣṭābhiḥ sarvamedhaiśca naramedhaiśca saptabhiḥ || 35 ||
[Analyze grammar]

daśabhirviśvajidbhiśca śatairaṣṭādaśottaraiḥ |
na caiva teṣāṃ deveśa phalenāhamihāgataḥ || 36 ||
[Analyze grammar]

sarayvāṃ bāhudāyāṃ ca gaṅgāyāmatha naimiṣe |
gavāṃ śatānāmayutamadadaṃ na ca tena vai || 37 ||
[Analyze grammar]

indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yadbhārgavastapasehābhyavindat |
jājvalyamānamuśanastejaseha tatsādhayāmāsa mahaṃ vareṇyam || 38 ||
[Analyze grammar]

tato me brāhmaṇāstuṣṭāstasminkarmaṇi sādhite |
sahasramṛṣayaścāsanye vai tatra samāgatāḥ |
uktastairasmi gaccha tvaṃ brahmalokamiti prabho || 39 ||
[Analyze grammar]

prītenoktaḥ sahasreṇa brāhmaṇānāmahaṃ prabho |
imaṃ lokamanuprāpto mā bhūtte'tra vicāraṇā || 40 ||
[Analyze grammar]

kāmaṃ yathāvadvihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat |
tapo hi nānyaccānaśanānmataṃ me namo'stu te devavara prasīda || 41 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham |
pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 106

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: