Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
eko lokaḥ sukṛtināṃ sarve tvāho pitāmaha |
uta tatrāpi nānātvaṃ tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ |
puṇyānpuṇyakṛto yānti pāpānpāpakṛto janāḥ || 2 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
gautamasya munestāta saṃvādaṃ vāsavasya ca || 3 ||
[Analyze grammar]

brāhmaṇo gautamaḥ kaścinmṛdurdānto jitendriyaḥ |
mahāvane hastiśiśuṃ paridyūnamamātṛkam || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ |
sa tu dīrgheṇa kālena babhūvātibalo mahān || 5 ||
[Analyze grammar]

taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam |
dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam || 6 ||
[Analyze grammar]

hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ |
abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ || 7 ||
[Analyze grammar]

mā me hārṣīrhastinaṃ putramenaṃ duḥkhātpuṣṭaṃ dhṛtarāṣṭrākṛtajña |
mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājanspṛśettvām || 8 ||
[Analyze grammar]

idhmodakapradātāraṃ śūnyapālakamāśrame |
vinītamācāryakule suyuktaṃ gurukarmaṇi || 9 ||
[Analyze grammar]

śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama |
na me vikrośato rājanhartumarhasi kuñjaram || 10 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
gavāṃ sahasraṃ bhavate dadāmi dāsīśataṃ niṣkaśatāni pañca |
anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam || 11 ||
[Analyze grammar]

gautama uvāca |
tvāmeva gāvo'bhi bhavantu rājandāsyaḥ saniṣkā vividhaṃ ca ratnam |
anyacca vittaṃ vividhaṃ narendra kiṃ brāhmaṇasyeha dhanena kṛtyam || 12 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
brāhmaṇānāṃ hastibhirnāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra |
svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhādgautamāsmānnivarta || 13 ||
[Analyze grammar]

gautama uvāca |
yatra preto nandati puṇyakarmā yatra pretaḥ śocati pāpakarmā |
vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye || 14 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ |
yamasya te yātanāṃ prāpnuvanti paraṃ gantā dhṛtarāṣṭro na tatra || 15 ||
[Analyze grammar]

gautama uvāca |
vaivasvatī saṃyamanī janānāṃ yatrānṛtaṃ nocyate yatra satyam |
yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye || 16 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca guruṃ yathā mānayantaścaranti |
tathāvidhānāmeṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra || 17 ||
[Analyze grammar]

gautama uvāca |
mandākinī vaiśravaṇasya rājño mahābhogā bhogijanapraveśyā |
gandharvayakṣairapsarobhiśca juṣṭā tatra tvāhaṃ hastinaṃ yātayiṣye || 18 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ |
śiṣṭāśinaḥ saṃvibhajyāśritāṃśca mandākinīṃ te'pi vibhūṣayanti || 19 ||
[Analyze grammar]

gautama uvāca |
meroragre yadvanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam |
sudarśanā yatra jambūrviśālā tatra tvāhaṃ hastinaṃ yātayiṣye || 20 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ |
ye'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ || 21 ||
[Analyze grammar]

tathāvidhānāmeṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra |
yadvidyate viditaṃ sthānamasti tadbrūhi tvaṃ tvarito hyeṣa yāmi || 22 ||
[Analyze grammar]

gautama uvāca |
supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya |
gandharvāṇāmapsarasāṃ ca sadma tatra tvāhaṃ hastinaṃ yātayiṣye || 23 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti |
tathāvidhānāmeṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra || 24 ||
[Analyze grammar]

gautama uvāca |
yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra |
yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca || 25 ||
[Analyze grammar]

yatra śakro varṣati sarvakāmānyatra striyaḥ kāmacārāścaranti |
yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye || 26 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti |
na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ || 27 ||
[Analyze grammar]

nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ |
tathāvidhānāmeṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra || 28 ||
[Analyze grammar]

gautama uvāca |
tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ |
somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye || 29 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye dānaśīlā na pratigṛhṇate sadā na cāpyarthānādadate parebhyaḥ |
yeṣāmadeyamarhate nāsti kiṃcitsarvātithyāḥ suprasādā janāśca || 30 ||
[Analyze grammar]

ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ |
tathāvidhānāmeṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra || 31 ||
[Analyze grammar]

gautama uvāca |
tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ |
ādityasya sumahāntaḥ suvṛttāstatra tvāhaṃ hastinaṃ yātayiṣye || 32 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
svādhyāyaśīlā guruśuśrūṣaṇe ratāstapasvinaḥ suvratāḥ satyasaṃdhāḥ |
ācāryāṇāmapratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ || 33 ||
[Analyze grammar]

tathāvidhānāmeṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām |
satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra || 34 ||
[Analyze grammar]

gautama uvāca |
tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ |
varuṇasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye || 35 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
cāturmāsyairye yajante janāḥ sadā tatheṣṭīnāṃ daśaśataṃ prāpnuvanti |
ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ || 36 ||
[Analyze grammar]

svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām |
dharmātmanāmudvahatāṃ gatiṃ tāṃ paraṃ gantā dhṛtarāṣṭro na tatra || 37 ||
[Analyze grammar]

gautama uvāca |
indrasya lokā virajā viśokā duranvayāḥ kāṅkṣitā mānavānām |
tasyāhaṃ te bhavane bhūritejaso rājannimaṃ hastinaṃ yātayiṣye || 38 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ |
ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra || 39 ||
[Analyze grammar]

gautama uvāca |
prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ |
manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye || 40 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye rājāno rājasūyābhiṣiktā dharmātmāno rakṣitāraḥ prajānām |
ye cāśvamedhāvabhṛthāplutāṅgāsteṣāṃ lokā dhṛtarāṣṭro na tatra || 41 ||
[Analyze grammar]

gautama uvāca |
tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ |
tasminnahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye || 42 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā |
tathā daśabhyo yaśca dadyādihaikāṃ pañcabhyo vā dānaśīlastathaikām || 43 ||
[Analyze grammar]

ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva |
manasvinastīrthayātrāparāyaṇāste tatra modanti gavāṃ vimāne || 44 ||
[Analyze grammar]

prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahatsaraḥ |
puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm || 45 ||
[Analyze grammar]

gayāṃ gayaśiraścaiva vipāśāṃ sthūlavālukām |
tūṣṇīṃgaṅgāṃ daśagaṅgāṃ mahāhradamathāpi ca || 46 ||
[Analyze grammar]

gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ |
sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca || 47 ||
[Analyze grammar]

tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ |
prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai || 48 ||
[Analyze grammar]

gautama uvāca |
yatra śītabhayaṃ nāsti na coṣṇabhayamaṇvapi |
na kṣutpipāse na glānirna duḥkhaṃ na sukhaṃ tathā || 49 ||
[Analyze grammar]

na dveṣyo na priyaḥ kaścinna bandhurna ripustathā |
na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam || 50 ||
[Analyze grammar]

tasminvirajasi sphīte prajñāsattvavyavasthite |
svayaṃbhubhavane puṇye hastinaṃ me yatiṣyati || 51 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ |
adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ || 52 ||
[Analyze grammar]

te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ |
na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune || 53 ||
[Analyze grammar]

gautama uvāca |
rathantaraṃ yatra bṛhacca gīyate yatra vedī puṇḍarīkaiḥ stṛṇoti |
yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye || 54 ||
[Analyze grammar]

budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā |
kaccinna vācā vṛjinaṃ kadācidakārṣaṃ te manaso'bhiṣaṅgāt || 55 ||
[Analyze grammar]

śakra uvāca |
yasmādimaṃ lokapathaṃ prajānāmanvāgamaṃ padavāde gajasya |
tasmādbhavānpraṇataṃ mānuśāstu bravīṣi yattatkaravāṇi sarvam || 56 ||
[Analyze grammar]

gautama uvāca |
śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me'hārṣīrdaśavarṣāṇi bālam |
yo me vane vasato'bhūddvitīyastameva me dehi surendra nāgam || 57 ||
[Analyze grammar]

śakra uvāca |
ayaṃ sutaste dvijamukhya nāgaścāghrāyate tvāmabhivīkṣamāṇaḥ |
pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te'stu || 58 ||
[Analyze grammar]

gautama uvāca |
śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje |
mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam || 59 ||
[Analyze grammar]

śakra uvāca |
yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām |
teṣāṃ tvayaikena mahātmanāsmi buddhastasmātprītimāṃste'hamadya || 60 ||
[Analyze grammar]

hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā |
prāpnuhi tvaṃ śubhāṃllokānahnāya ca cirāya ca || 61 ||
[Analyze grammar]

bhīṣma uvāca |
sa gautamaṃ puraskṛtya saha putreṇa hastinā |
divamācakrame vajrī sadbhiḥ saha durāsadam || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 105

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: