Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

devā ūcuḥ |
asurastārako nāma tvayā dattavaraḥ prabho |
surānṛṣīṃśca kliśnāti vadhastasya vidhīyatām || 1 ||
[Analyze grammar]

tasmādbhayaṃ samutpannamasmākaṃ vai pitāmaha |
paritrāyasva no deva na hyanyā gatirasti naḥ || 2 ||
[Analyze grammar]

brahmovāca |
samo'haṃ sarvabhūtānāmadharmaṃ neha rocaye |
hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ || 3 ||
[Analyze grammar]

vedā dharmāśca notsādaṃ gaccheyuḥ surasattamāḥ |
vihitaṃ pūrvamevātra mayā vai vyetu vo jvaraḥ || 4 ||
[Analyze grammar]

devā ūcuḥ |
varadānādbhagavato daiteyo balagarvitaḥ |
devairna śakyate hantuṃ sa kathaṃ praśamaṃ vrajet || 5 ||
[Analyze grammar]

sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām |
vadhyaḥ syāmiti jagrāha varaṃ tvattaḥ pitāmaha || 6 ||
[Analyze grammar]

devāśca śaptā rudrāṇyā prajocchede purā kṛte |
na bhaviṣyati vo'patyamiti sarvajagatpate || 7 ||
[Analyze grammar]

brahmovāca |
hutāśano na tatrāsīcchāpakāle surottamāḥ |
sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām || 8 ||
[Analyze grammar]

tadvai sarvānatikramya devadānavarākṣasān |
mānuṣānatha gandharvānnāgānatha ca pakṣiṇaḥ || 9 ||
[Analyze grammar]

astreṇāmoghapātena śaktyā taṃ ghātayiṣyati |
yato vo bhayamutpannaṃ ye cānye suraśatravaḥ || 10 ||
[Analyze grammar]

sanātano hi saṃkalpaḥ kāma ityabhidhīyate |
rudrasya tejaḥ praskannamagnau nipatitaṃ ca tat || 11 ||
[Analyze grammar]

tattejo'gnirmahadbhūtaṃ dvitīyamiva pāvakam |
vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati || 12 ||
[Analyze grammar]

sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuktadā |
tasmādvo bhayahṛddevāḥ samutpatsyati pāvakiḥ || 13 ||
[Analyze grammar]

anviṣyatāṃ vai jvalanastathā cādya niyujyatām |
tārakasya vadhopāyaḥ kathito vai mayānaghāḥ || 14 ||
[Analyze grammar]

na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai |
balānyatibalaṃ prāpya nabalāni bhavanti vai || 15 ||
[Analyze grammar]

hanyādavadhyānvaradānapi caiva tapasvinaḥ |
saṃkalpābhiruciḥ kāmaḥ sanātanatamo'nalaḥ || 16 ||
[Analyze grammar]

jagatpatiranirdeśyaḥ sarvagaḥ sarvabhāvanaḥ |
hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrādapi prabhuḥ || 17 ||
[Analyze grammar]

anviṣyatāṃ sa tu kṣipraṃ tejorāśirhutāśanaḥ |
sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati || 18 ||
[Analyze grammar]

etadvākyamupaśrutya tato devā mahātmanaḥ |
jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum || 19 ||
[Analyze grammar]

tatastrailokyamṛṣayo vyacinvanta suraiḥ saha |
kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ || 20 ||
[Analyze grammar]

pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ |
lokānanvacaransiddhāḥ sarva eva bhṛgūdvaha |
naṣṭamātmani saṃlīnaṃ nādhijagmurhutāśanam || 21 ||
[Analyze grammar]

tataḥ saṃjātasaṃtrāsānagnerdarśanalālasān |
jalecaraḥ klāntamanāstejasāgneḥ pradīpitaḥ |
uvāca devānmaṇḍūko rasātalatalotthitaḥ || 22 ||
[Analyze grammar]

rasātalatale devā vasatyagniriti prabho |
saṃtāpādiha saṃprāptaḥ pāvakaprabhavādaham || 23 ||
[Analyze grammar]

sa saṃsupto jale devā bhagavānhavyavāhanaḥ |
apaḥ saṃsṛjya tejobhistena saṃtāpitā vayam || 24 ||
[Analyze grammar]

tasya darśanamiṣṭaṃ vo yadi devā vibhāvasoḥ |
tatrainamabhigacchadhvaṃ kāryaṃ vo yadi vahninā || 25 ||
[Analyze grammar]

gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayātsurāḥ |
etāvaduktvā maṇḍūkastvarito jalamāviśat || 26 ||
[Analyze grammar]

hutāśanastu bubudhe maṇḍūkasyātha paiśunam |
śaśāpa sa tamāsādya na rasānvetsyasīti vai || 27 ||
[Analyze grammar]

taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau |
anyatra vāsāya vibhurna ca devānadarśayat || 28 ||
[Analyze grammar]

devāstvanugrahaṃ cakrurmaṇḍūkānāṃ bhṛgūdvaha |
yattacchṛṇu mahābāho gadato mama sarvaśaḥ || 29 ||
[Analyze grammar]

devā ūcuḥ |
agniśāpādajihvāpi rasajñānabahiṣkṛtāḥ |
sarasvatīṃ bahuvidhāṃ yūyamuccārayiṣyatha || 30 ||
[Analyze grammar]

bilavāsagatāṃścaiva nirādānānacetasaḥ |
gatāsūnapi vaḥ śuṣkānbhūmiḥ saṃdhārayiṣyati |
tamogatāyāmapi ca niśāyāṃ vicariṣyatha || 31 ||
[Analyze grammar]

ityuktvā tāṃstato devāḥ punareva mahīmimām |
parīyurjvalanasyārthe na cāvindanhutāśanam || 32 ||
[Analyze grammar]

atha tāndviradaḥ kaścitsurendradviradopamaḥ |
aśvatthastho'gnirityevaṃ prāha devānbhṛgūdvaha || 33 ||
[Analyze grammar]

śaśāpa jvalanaḥ sarvāndviradānkrodhamūrchitaḥ |
pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha || 34 ||
[Analyze grammar]

ityuktvā niḥsṛto'śvatthādagnirvāraṇasūcitaḥ |
praviveśa śamīgarbhamatha vahniḥ suṣupsayā || 35 ||
[Analyze grammar]

anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho |
devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ || 36 ||
[Analyze grammar]

devā ūcuḥ |
pratīpayā jihvayāpi sarvāhārānkariṣyatha |
vācaṃ coccārayiṣyadhvamuccairavyañjitākṣaram |
ityuktvā punarevāgnimanusasrurdivaukasaḥ || 37 ||
[Analyze grammar]

aśvatthānniḥsṛtaścāgniḥ śamīgarbhagatastadā |
śukena khyāpito vipra taṃ devāḥ samupādravan || 38 ||
[Analyze grammar]

śaśāpa śukamagnistu vāgvihīno bhaviṣyasi |
jihvāṃ cāvartayāmāsa tasyāpi hutabhuktadā || 39 ||
[Analyze grammar]

dṛṣṭvā tu jvalanaṃ devāḥ śukamūcurdayānvitāḥ |
bhavitā na tvamatyantaṃ śakune naṣṭavāgiti || 40 ||
[Analyze grammar]

āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati |
bālasyeva pravṛddhasya kalamavyaktamadbhutam || 41 ||
[Analyze grammar]

ityuktvā taṃ śamīgarbhe vahnimālakṣya devatāḥ |
tadevāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi || 42 ||
[Analyze grammar]

tataḥprabhṛti cāpyagniḥ śamīgarbheṣu dṛśyate |
utpādane tathopāyamanujagmuśca mānavāḥ || 43 ||
[Analyze grammar]

āpo rasātale yāstu saṃsṛṣṭāścitrabhānunā |
tāḥ parvataprasravaṇairūṣmāṃ muñcanti bhārgava |
pāvakenādhiśayatā saṃtaptāstasya tejasā || 44 ||
[Analyze grammar]

tato'gnirdevatā dṛṣṭvā babhūva vyathitastadā |
kimāgamanamityevaṃ tānapṛcchata pāvakaḥ || 45 ||
[Analyze grammar]

tamūcurvibudhāḥ sarve te caiva paramarṣayaḥ |
tvāṃ niyokṣyāmahe kārye tadbhavānkartumarhati |
kṛte ca tasminbhavitā tavāpi sumahānguṇaḥ || 46 ||
[Analyze grammar]

agniruvāca |
brūta yadbhavatāṃ kāryaṃ sarvaṃ kartāsmi tatsurāḥ |
bhavatāṃ hi niyojyo'haṃ mā vo'trāstu vicāraṇā || 47 ||
[Analyze grammar]

devā ūcuḥ |
asurastārako nāma brahmaṇo varadarpitaḥ |
asmānprabādhate vīryādvadhastasya vidhīyatām || 48 ||
[Analyze grammar]

imāndevagaṇāṃstāta prajāpatigaṇāṃstathā |
ṛṣīṃścāpi mahābhāgānparitrāyasva pāvaka || 49 ||
[Analyze grammar]

apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho |
yadbhayaṃ no'surāttasmānnāśayeddhavyavāhana || 50 ||
[Analyze grammar]

śaptānāṃ no mahādevyā nānyadasti parāyaṇam |
anyatra bhavato vīryaṃ tasmāttrāyasva nastataḥ || 51 ||
[Analyze grammar]

ityuktaḥ sa tathetyuktvā bhagavānhavyakavyabhuk |
jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati || 52 ||
[Analyze grammar]

tayā cāpyabhavanmiśro garbhaścāsyābhavattadā |
vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatiryathā || 53 ||
[Analyze grammar]

tejasā tasya garbhasya gaṅgā vihvalacetanā |
saṃtāpamagamattīvraṃ sā soḍhuṃ na śaśāka ha || 54 ||
[Analyze grammar]

āhite jvalanenātha garbhe tejaḥsamanvite |
gaṅgāyāmasuraḥ kaścidbhairavaṃ nādamutsṛjat || 55 ||
[Analyze grammar]

abuddhāpatitenātha nādena vipulena sā |
vitrastodbhrāntanayanā gaṅgā viplutalocanā |
visaṃjñā nāśakadgarbhaṃ saṃdhārayitumātmanā || 56 ||
[Analyze grammar]

sā tu tejaḥparītāṅgī kampamānā ca jāhnavī |
uvāca vacanaṃ vipra tadā garbhabaloddhatā |
na te śaktāsmi bhagavaṃstejaso'sya vidhāraṇe || 57 ||
[Analyze grammar]

vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param |
vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me'nagha || 58 ||
[Analyze grammar]

dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara |
utsrakṣye'hamimaṃ duḥkhānna tu kāmātkathaṃcana || 59 ||
[Analyze grammar]

na cetaso'sti saṃsparśo mama deva vibhāvaso |
āpadarthe hi saṃbandhaḥ susūkṣmo'pi mahādyute || 60 ||
[Analyze grammar]

yadatra guṇasaṃpannamitaraṃ vā hutāśana |
tvayyeva tadahaṃ manye dharmādharmau ca kevalau || 61 ||
[Analyze grammar]

tāmuvāca tato vahnirdhāryatāṃ dhāryatāmayam |
garbho mattejasā yukto mahāguṇaphalodayaḥ || 62 ||
[Analyze grammar]

śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā |
na hi te kiṃcidaprāpyaṃ madretodhāraṇādṛte || 63 ||
[Analyze grammar]

sā vahninā vāryamāṇā devaiścāpi saridvarā |
samutsasarja taṃ garbhaṃ merau girivare tadā || 64 ||
[Analyze grammar]

samarthā dhāraṇe cāpi rudratejaḥpradharṣitā |
nāśakattaṃ tadā garbhaṃ saṃdhārayitumojasā || 65 ||
[Analyze grammar]

sā samutsṛjya taṃ duḥkhāddīptavaiśvānaraprabham |
darśayāmāsa cāgnistāṃ tadā gaṅgāṃ bhṛgūdvaha |
papraccha saritāṃ śreṣṭhāṃ kaccidgarbhaḥ sukhodayaḥ || 66 ||
[Analyze grammar]

kīdṛgvarṇo'pi vā devi kīdṛgrūpaśca dṛśyate |
tejasā kena vā yuktaḥ sarvametadbravīhi me || 67 ||
[Analyze grammar]

gaṅgovāca |
jātarūpaḥ sa garbho vai tejasā tvamivānala |
suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat || 68 ||
[Analyze grammar]

padmotpalavimiśrāṇāṃ hradānāmiva śītalaḥ |
gandho'sya sa kadambānāṃ tulyo vai tapatāṃ vara || 69 ||
[Analyze grammar]

tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ |
yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā |
tatsarvaṃ kāñcanībhūtaṃ samantātpratyadṛśyata || 70 ||
[Analyze grammar]

paryadhāvata śailāṃśca nadīḥ prasravaṇāni ca |
vyadīpayattejasā ca trailokyaṃ sacarācaram || 71 ||
[Analyze grammar]

evaṃrūpaḥ sa bhagavānputraste havyavāhana |
sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ |
evamuktvā tu sā devī tatraivāntaradhīyata || 72 ||
[Analyze grammar]

pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām |
jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana || 73 ||
[Analyze grammar]

etaiḥ karmaguṇairloke nāmāgneḥ parigīyate |
hiraṇyaretā iti vai ṛṣibhirvibudhaistathā |
pṛthivī ca tadā devī khyātā vasumatīti vai || 74 ||
[Analyze grammar]

sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ |
divyaṃ śaravaṇaṃ prāpya vavṛdhe'dbhutadarśanaḥ || 75 ||
[Analyze grammar]

dadṛśuḥ kṛttikāstaṃ tu bālārkasadṛśadyutim |
jātasnehāśca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ || 76 ||
[Analyze grammar]

tataḥ sa kārttikeyatvamavāpa paramadyutiḥ |
skannatvātskandatāṃ cāpi guhāvāsādguho'bhavat || 77 ||
[Analyze grammar]

evaṃ suvarṇamutpannamapatyaṃ jātavedasaḥ |
tatra jāmbūnadaṃ śreṣṭhaṃ devānāmapi bhūṣaṇam || 78 ||
[Analyze grammar]

tataḥprabhṛti cāpyetajjātarūpamudāhṛtam |
yatsuvarṇaṃ sa bhagavānagnirīśaḥ prajāpatiḥ || 79 ||
[Analyze grammar]

pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama |
agnīṣomātmakaṃ caiva jātarūpamudāhṛtam || 80 ||
[Analyze grammar]

ratnānāmuttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam |
pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: