Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syātpitāmaha |
kiṃ kurvankarma nṛpatirubhau lokau samaśnute || 1 ||
[Analyze grammar]

bhīṣma uvāca |
etadrājñaḥ kṛtyatamamabhiṣiktasya bhārata |
brāhmaṇānāmanuṣṭhānamatyantaṃ sukhamicchatā |
śrotriyānbrāhmaṇānvṛddhānnityamevābhipūjayet || 2 ||
[Analyze grammar]

paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān |
sāntvena bhogadānena namaskāraistathārcayet || 3 ||
[Analyze grammar]

etatkṛtyatamaṃ rājño nityameveti lakṣayet |
yathātmānaṃ yathā putrāṃstathaitānparipālayet || 4 ||
[Analyze grammar]

ye cāpyeṣāṃ pūjyatamāstāndṛḍhaṃ pratipūjayet |
teṣu śānteṣu tadrāṣṭraṃ sarvameva virājate || 5 ||
[Analyze grammar]

te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā |
teṣveva yātrā lokasya bhūtānāmiva vāsave || 6 ||
[Analyze grammar]

abhicārairupāyaiśca daheyurapi tejasā |
niḥśeṣaṃ kupitāḥ kuryurugrāḥ satyaparākramāḥ || 7 ||
[Analyze grammar]

nāntameṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ |
kupitāḥ samudīkṣante dāveṣvagniśikhā iva || 8 ||
[Analyze grammar]

vidyanteṣāṃ sāhasikā guṇāsteṣāmatīva hi |
kūpā iva tṛṇacchannā viśuddhā dyaurivāpare || 9 ||
[Analyze grammar]

prasahyakāriṇaḥ kecitkārpāsamṛdavo'pare |
santi caiṣāmatiśaṭhāstathānye'titapasvinaḥ || 10 ||
[Analyze grammar]

kṛṣigorakṣyamapyanye bhaikṣamanye'pyanuṣṭhitāḥ |
corāścānye'nṛtāścānye tathānye naṭanartakāḥ || 11 ||
[Analyze grammar]

sarvakarmasu dṛśyante praśānteṣvitareṣu ca |
vividhācārayuktāśca brāhmaṇā bharatarṣabha || 12 ||
[Analyze grammar]

nānākarmasu yuktānāṃ bahukarmopajīvinām |
dharmajñānāṃ satāṃ teṣāṃ nityamevānukīrtayet || 13 ||
[Analyze grammar]

pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām |
purohitā mahābhāgā brāhmaṇā vai narādhipa || 14 ||
[Analyze grammar]

naite devairna pitṛbhirna gandharvairna rākṣasaiḥ |
nāsurairna piśācaiśca śakyā jetuṃ dvijātayaḥ || 15 ||
[Analyze grammar]

adaivaṃ daivataṃ kuryurdaivataṃ cāpyadaivatam |
yamiccheyuḥ sa rājā syādyaṃ dviṣyuḥ sa parābhavet || 16 ||
[Analyze grammar]

parivādaṃ ca ye kuryurbrāhmaṇānāmacetasaḥ |
nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ |
parikupyanti te rājansatataṃ dviṣatāṃ dvijāḥ || 17 ||
[Analyze grammar]

brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate |
brāhmaṇairyaḥ parākruṣṭaḥ parābhūyātkṣaṇāddhi saḥ || 18 ||
[Analyze grammar]

śakā yavanakāmbojāstāstāḥ kṣatriyajātayaḥ |
vṛṣalatvaṃ parigatā brāhmaṇānāmadarśanāt || 19 ||
[Analyze grammar]

dramiḷāśca kaliṅgāśca pulindāścāpyuśīnarāḥ |
kaulāḥ sarpā māhiṣakāstāstāḥ kṣatriyajātayaḥ || 20 ||
[Analyze grammar]

vṛṣalatvaṃ parigatā brāhmaṇānāmadarśanāt |
śreyānparājayastebhyo na jayo jayatāṃ vara || 21 ||
[Analyze grammar]

yastu sarvamidaṃ hanyādbrāhmaṇaṃ ca na tatsamam |
brahmavadhyā mahāndoṣa ityāhuḥ paramarṣayaḥ || 22 ||
[Analyze grammar]

parivādo dvijātīnāṃ na śrotavyaḥ kathaṃcana |
āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā || 23 ||
[Analyze grammar]

na sa jāto janiṣyo vā pṛthivyāmiha kaścana |
yo brāhmaṇavirodhena sukhaṃ jīvitumutsahet || 24 ||
[Analyze grammar]

durgraho muṣṭinā vāyurduḥsparśaḥ pāṇinā śaśī |
durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: