Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śrutaṃ me mahadākhyānametatkurukulodvaha |
suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara || 1 ||
[Analyze grammar]

viśvāmitreṇa ca purā brāhmaṇyaṃ prāptamityuta |
śrūyate vadase tacca duṣprāpamiti sattama || 2 ||
[Analyze grammar]

vītahavyaśca rājarṣiḥ śruto me vipratāṃ gataḥ |
tadeva tāvadgāṅgeya śrotumicchāmyahaṃ vibho || 3 ||
[Analyze grammar]

sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama |
vareṇa tapasā vāpi tanme vyākhyātumarhati || 4 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu rājanyathā rājā vītahavyo mahāyaśāḥ |
kṣatriyaḥ sanpunaḥ prāpto brāhmaṇyaṃ lokasatkṛtam || 5 ||
[Analyze grammar]

manormahātmanastāta prajādharmeṇa śāsataḥ |
babhūva putro dharmātmā śaryātiriti viśrutaḥ || 6 ||
[Analyze grammar]

tasyānvavāye dvau rājanrājānau saṃbabhūvatuḥ |
hehayastālajaṅghaśca vatseṣu jayatāṃ vara || 7 ||
[Analyze grammar]

hehayasya tu putrāṇāṃ daśasu strīṣu bhārata |
śataṃ babhūva prakhyātaṃ śūrāṇāmanivartinām || 8 ||
[Analyze grammar]

tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām |
dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ || 9 ||
[Analyze grammar]

kāśiṣvapi nṛpo rājandivodāsapitāmahaḥ |
haryaśva iti vikhyāto babhūva jayatāṃ varaḥ || 10 ||
[Analyze grammar]

sa vītahavyadāyādairāgatya puruṣarṣabha |
gaṅgāyamunayormadhye saṃgrāme vinipātitaḥ || 11 ||
[Analyze grammar]

taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ |
pratijagmuḥ purīṃ ramyāṃ vatsānāmakutobhayāḥ || 12 ||
[Analyze grammar]

haryaśvasya tu dāyādaḥ kāśirājo'bhyaṣicyata |
sudevo devasaṃkāśaḥ sākṣāddharma ivāparaḥ || 13 ||
[Analyze grammar]

sa pālayanneva mahīṃ dharmātmā kāśinandanaḥ |
tairvītahavyairāgatya yudhi sarvairvinirjitaḥ || 14 ||
[Analyze grammar]

tamapyājau vinirjitya pratijagmuryathāgatam |
saudevistvatha kāśīśo divodāso'bhyaṣicyata || 15 ||
[Analyze grammar]

divodāsastu vijñāya vīryaṃ teṣāṃ mahātmanām |
vārāṇasīṃ mahātejā nirmame śakraśāsanāt || 16 ||
[Analyze grammar]

viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām |
naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām || 17 ||
[Analyze grammar]

gaṅgāyā uttare kūle vaprānte rājasattama |
gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm || 18 ||
[Analyze grammar]

tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim |
āgatya hehayā bhūyaḥ paryadhāvanta bhārata || 19 ||
[Analyze grammar]

sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ |
devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ || 20 ||
[Analyze grammar]

sa tu yuddhe mahārāja dinānāṃ daśatīrdaśa |
hatavāhanabhūyiṣṭhastato dainyamupāgamat || 21 ||
[Analyze grammar]

hatayodhastato rājankṣīṇakośaśca bhūmipaḥ |
divodāsaḥ purīṃ hitvā palāyanaparo'bhavat || 22 ||
[Analyze grammar]

sa tvāśramamupāgamya bharadvājasya dhīmataḥ |
jagāma śaraṇaṃ rājā kṛtāñjalirariṃdama || 23 ||
[Analyze grammar]

rājovāca |
bhagavanvaitahavyairme yuddhe vaṃśaḥ praṇāśitaḥ |
ahamekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ || 24 ||
[Analyze grammar]

śiṣyasnehena bhagavansa māṃ rakṣitumarhasi |
niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ || 25 ||
[Analyze grammar]

tamuvāca mahābhāgo bharadvājaḥ pratāpavān |
na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam || 26 ||
[Analyze grammar]

ahamiṣṭiṃ karomyadya putrārthaṃ te viśāṃ pate |
vaitahavyasahasrāṇi yathā tvaṃ prasahiṣyasi || 27 ||
[Analyze grammar]

tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm |
athāsya tanayo jajñe pratardana iti śrutaḥ || 28 ||
[Analyze grammar]

sa jātamātro vavṛdhe samāḥ sadyastrayodaśa |
vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata || 29 ||
[Analyze grammar]

yogena ca samāviṣṭo bharadvājena dhīmatā |
tejo laukyaṃ sa saṃgṛhya tasmindeśe samāviśat || 30 ||
[Analyze grammar]

tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ |
prayayau sa dhanurdhunvanvivarṣuriva toyadaḥ || 31 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaṃ harṣaṃ sudevatanayo yayau |
mene ca manasā dagdhānvaitahavyānsa pārthivaḥ || 32 ||
[Analyze grammar]

tatastaṃ yauvarājyena sthāpayitvā pratardanam |
kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata || 33 ||
[Analyze grammar]

tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ |
putraṃ prasthāpayāmāsa pratardanamariṃdamam || 34 ||
[Analyze grammar]

sarathaḥ sa tu saṃtīrya gaṅgāmāśu parākramī |
prayayau vītahavyānāṃ purīṃ parapuraṃjayaḥ || 35 ||
[Analyze grammar]

vaitahavyāstu saṃśrutya rathaghoṣaṃ samuddhatam |
niryayurnagarākārai rathaiḥ pararathārujaiḥ || 36 ||
[Analyze grammar]

niṣkramya te naravyāghrā daṃśitāścitrayodhinaḥ |
pratardanaṃ samājaghnuḥ śaravarṣairudāyudhāḥ || 37 ||
[Analyze grammar]

astraiśca vividhākārai rathaughaiśca yudhiṣṭhira |
abhyavarṣanta rājānaṃ himavantamivāmbudāḥ || 38 ||
[Analyze grammar]

astrairastrāṇi saṃvārya teṣāṃ rājā pratardanaḥ |
jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ || 39 ||
[Analyze grammar]

kṛttottamāṅgāste rājanbhallaiḥ śatasahasraśaḥ |
apatanrudhirārdrāṅgā nikṛttā iva kiṃśukāḥ || 40 ||
[Analyze grammar]

hateṣu teṣu sarveṣu vītahavyaḥ suteṣvatha |
prādravannagaraṃ hitvā bhṛgorāśramamapyuta || 41 ||
[Analyze grammar]

yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ |
abhayaṃ ca dadau tasmai rājñe rājanbhṛgustathā |
tato dadāvāsanaṃ ca tasmai śiṣyo bhṛgostadā || 42 ||
[Analyze grammar]

athānupadamevāśu tatrāgacchatpratardanaḥ |
sa prāpya cāśramapadaṃ divodāsātmajo'bravīt || 43 ||
[Analyze grammar]

bho bhoḥ ke'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ |
draṣṭumicche munimahaṃ tasyācakṣata māmiti || 44 ||
[Analyze grammar]

sa taṃ viditvā tu bhṛgurniścakrāmāśramāttadā |
pūjayāmāsa ca tato vidhinā parameṇa ha || 45 ||
[Analyze grammar]

uvāca cainaṃ rājendra kiṃ kāryamiti pārthivam |
sa covāca nṛpastasmai yadāgamanakāraṇam || 46 ||
[Analyze grammar]

ayaṃ brahmannito rājā vītahavyo visarjyatām |
asya putrairhi me brahmankṛtsno vaṃśaḥ praṇāśitaḥ |
utsāditaśca viṣayaḥ kāśīnāṃ ratnasaṃcayaḥ || 47 ||
[Analyze grammar]

etasya vīryadṛptasya hataṃ putraśataṃ mayā |
asyedānīṃ vadhādbrahmanbhaviṣyāmyanṛṇaḥ pituḥ || 48 ||
[Analyze grammar]

tamuvāca kṛpāviṣṭo bhṛgurdharmabhṛtāṃ varaḥ |
nehāsti kṣatriyaḥ kaścitsarve hīme dvijātayaḥ || 49 ||
[Analyze grammar]

evaṃ tu vacanaṃ śrutvā bhṛgostathyaṃ pratardanaḥ |
pādāvupaspṛśya śanaiḥ prahasanvākyamabravīt || 50 ||
[Analyze grammar]

evamapyasmi bhagavankṛtakṛtyo na saṃśayaḥ |
yadeṣa rājā vīryeṇa svajātiṃ tyājito mayā || 51 ||
[Analyze grammar]

anujānīhi māṃ brahmandhyāyasva ca śivena mām |
tyājito hi mayā jātimeṣa rājā bhṛgūdvaha || 52 ||
[Analyze grammar]

tatastenābhyanujñāto yayau rājā pratardanaḥ |
yathāgataṃ mahārāja muktvā viṣamivoragaḥ || 53 ||
[Analyze grammar]

bhṛgorvacanamātreṇa sa ca brahmarṣitāṃ gataḥ |
vītahavyo mahārāja brahmavāditvameva ca || 54 ||
[Analyze grammar]

tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ |
śakrastvamiti yo daityairnigṛhītaḥ kilābhavat || 55 ||
[Analyze grammar]

ṛgvede vartate cāgryā śrutiratra viśāṃ pate |
yatra gṛtsamado brahmanbrāhmaṇaiḥ sa mahīyate || 56 ||
[Analyze grammar]

sa brahmacārī viprarṣiḥ śrīmāngṛtsamado'bhavat |
putro gṛtsamadasyāpi sucetā abhavaddvijaḥ || 57 ||
[Analyze grammar]

varcāḥ sutejasaḥ putro vihavyastasya cātmajaḥ |
vihavyasya tu putrastu vitatyastasya cātmajaḥ || 58 ||
[Analyze grammar]

vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ |
śravāstasya sutaścarṣiḥ śravasaścābhavattamaḥ || 59 ||
[Analyze grammar]

tamasaśca prakāśo'bhūttanayo dvijasattamaḥ |
prakāśasya ca vāgindro babhūva jayatāṃ varaḥ || 60 ||
[Analyze grammar]

tasyātmajaśca pramatirvedavedāṅgapāragaḥ |
ghṛtācyāṃ tasya putrastu rururnāmodapadyata || 61 ||
[Analyze grammar]

pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata |
śunako nāma viprarṣiryasya putro'tha śaunakaḥ || 62 ||
[Analyze grammar]

evaṃ vipratvamagamadvītahavyo narādhipaḥ |
bhṛgoḥ prasādādrājendra kṣatriyaḥ kṣatriyarṣabha || 63 ||
[Analyze grammar]

tathaiva kathito vaṃśo mayā gārtsamadastava |
vistareṇa mahārāja kimanyadanupṛcchasi || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: