Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña sarvaśāstraviśārada |
daive puruṣakāre ca kiṃ svicchreṣṭhataraṃ bhavet || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira || 2 ||
[Analyze grammar]

daivamānuṣayoḥ kiṃ svitkarmaṇoḥ śreṣṭhamityuta |
purā vasiṣṭho bhagavānpitāmahamapṛcchata || 3 ||
[Analyze grammar]

tataḥ padmodbhavo rājandevadevaḥ pitāmahaḥ |
uvāca madhuraṃ vākyamarthavaddhetubhūṣitam || 4 ||
[Analyze grammar]

nābījaṃ jāyate kiṃcinna bījena vinā phalam |
bījādbījaṃ prabhavati bījādeva phalaṃ smṛtam || 5 ||
[Analyze grammar]

yādṛśaṃ vapate bījaṃ kṣetramāsādya karṣakaḥ |
sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam || 6 ||
[Analyze grammar]

yathā bījaṃ vinā kṣetramuptaṃ bhavati niṣphalam |
tathā puruṣakāreṇa vinā daivaṃ na sidhyati || 7 ||
[Analyze grammar]

kṣetraṃ puruṣakārastu daivaṃ bījamudāhṛtam |
kṣetrabījasamāyogāttataḥ sasyaṃ samṛdhyate || 8 ||
[Analyze grammar]

karmaṇaḥ phalanirvṛttiṃ svayamaśnāti kārakaḥ |
pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca || 9 ||
[Analyze grammar]

śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā |
kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit || 10 ||
[Analyze grammar]

kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ |
akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam || 11 ||
[Analyze grammar]

tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca |
prāpyate karmaṇā sarvaṃ na daivādakṛtātmanā || 12 ||
[Analyze grammar]

tathā svargaśca bhogaśca niṣṭhā yā ca manīṣitā |
sarvaṃ puruṣakāreṇa kṛtenehopapadyate || 13 ||
[Analyze grammar]

jyotīṃṣi tridaśā nāgā yakṣāścandrārkamārutāḥ |
sarve puruṣakāreṇa mānuṣyāddevatāṃ gatāḥ || 14 ||
[Analyze grammar]

artho vā mitravargo vā aiśvaryaṃ vā kulānvitam |
śrīścāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ || 15 ||
[Analyze grammar]

śaucena labhate vipraḥ kṣatriyo vikrameṇa ca |
vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam || 16 ||
[Analyze grammar]

nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam |
nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam || 17 ||
[Analyze grammar]

yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ |
sa eṣa bhagavānviṣṇuḥ samudre tapyate tapaḥ || 18 ||
[Analyze grammar]

svaṃ cetkarmaphalaṃ na syātsarvamevāphalaṃ bhavet |
loko daivaṃ samālambya udāsīno bhavenna tu || 19 ||
[Analyze grammar]

akṛtvā mānuṣaṃ karma yo daivamanuvartate |
vṛthā śrāmyati saṃprāpya patiṃ klībamivāṅganā || 20 ||
[Analyze grammar]

na tathā mānuṣe loke bhayamasti śubhāśubhe |
yathā tridaśaloke hi bhayamalpena jāyate || 21 ||
[Analyze grammar]

kṛtaḥ puruṣakārastu daivamevānuvartate |
na daivamakṛte kiṃcitkasyaciddātumarhati || 22 ||
[Analyze grammar]

yadā sthānānyanityāni dṛśyante daivateṣvapi |
kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati || 23 ||
[Analyze grammar]

na daivatāni loke'sminvyāpāraṃ yānti kasyacit |
vyāsaṅgaṃ janayantyugramātmābhibhavaśaṅkayā || 24 ||
[Analyze grammar]

ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ |
kasya vācā hyadaivaṃ syādyato daivaṃ pravartate || 25 ||
[Analyze grammar]

kathaṃ cāsya samutpattiryathā daivaṃ pravartate |
evaṃ tridaśaloke'pi prāpyante bahavaśchalāḥ || 26 ||
[Analyze grammar]

ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ |
ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca || 27 ||
[Analyze grammar]

kṛtaṃ ca vikṛtaṃ kiṃcitkṛte karmaṇi sidhyati |
sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate || 28 ||
[Analyze grammar]

devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyairavāpyate |
puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati || 29 ||
[Analyze grammar]

purā yayātirvibhraṣṭaścyāvitaḥ patitaḥ kṣitau |
punarāropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ || 30 ||
[Analyze grammar]

purūravāśca rājarṣirdvijairabhihitaḥ purā |
aila ityabhivikhyātaḥ svargaṃ prāpto mahīpatiḥ || 31 ||
[Analyze grammar]

aśvamedhādibhiryajñaiḥ satkṛtaḥ kosalādhipaḥ |
maharṣiśāpātsaudāsaḥ puruṣādatvamāgataḥ || 32 ||
[Analyze grammar]

aśvatthāmā ca rāmaśca muniputrau dhanurdharau |
na gacchataḥ svargalokaṃ sukṛteneha karmaṇā || 33 ||
[Analyze grammar]

vasuryajñaśatairiṣṭvā dvitīya iva vāsavaḥ |
mithyābhidhānenaikena rasātalatalaṃ gataḥ || 34 ||
[Analyze grammar]

balirvairocanirbaddho dharmapāśena daivataiḥ |
viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ || 35 ||
[Analyze grammar]

śakrasyodasya caraṇaṃ prasthito janamejayaḥ |
dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ || 36 ||
[Analyze grammar]

ajñānādbrāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca |
vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ || 37 ||
[Analyze grammar]

gopradānena mithyā ca brāhmaṇebhyo mahāmakhe |
purā nṛgaśca rājarṣiḥ kṛkalāsatvamāgataḥ || 38 ||
[Analyze grammar]

dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ |
prītidāyaṃ parityajya suṣvāpa sa girivraje || 39 ||
[Analyze grammar]

pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrairmahābalaiḥ |
punaḥ pratyāhṛtaṃ caiva na daivādbhujasaṃśrayāt || 40 ||
[Analyze grammar]

taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ |
kiṃ te daivabalācchāpamutsṛjante na karmaṇā || 41 ||
[Analyze grammar]

pāpamutsṛjate loke sarvaṃ prāpya sudurlabham |
lobhamohasamāpannaṃ na daivaṃ trāyate naram || 42 ||
[Analyze grammar]

yathāgniḥ pavanoddhūtaḥ sūkṣmo'pi bhavate mahān |
tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate || 43 ||
[Analyze grammar]

yathā tailakṣayāddīpaḥ pramlānimupagacchati |
tathā karmakṣayāddaivaṃ pramlānimupagacchati || 44 ||
[Analyze grammar]

vipulamapi dhanaughaṃ prāpya bhogānstriyo vā puruṣa iha na śaktaḥ karmahīno'pi bhoktum |
sunihitamapi cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇamapi sādhuṃ karmaṇā saṃśrayante || 45 ||
[Analyze grammar]

bhavati manujalokāddevaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi |
pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam || 46 ||
[Analyze grammar]

vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurumiva kṛtamagryaṃ karma saṃyāti daivam |
anupahatamadīnaṃ kāmakāreṇa daivaṃ nayati puruṣakāraḥ saṃcitastatra tatra || 47 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mayā vai munisattama |
phalaṃ puruṣakārasya sadā saṃdṛśya tattvataḥ || 48 ||
[Analyze grammar]

abhyutthānena daivasya samārabdhena karmaṇā |
vidhinā karmaṇā caiva svargamārgamavāpnuyāt || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: