Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ānṛśaṃsasya dharmasya guṇānbhaktajanasya ca |
śrotumicchāmi kārtsnyena tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
viṣaye kāśirājasya grāmānniṣkramya lubdhakaḥ |
saviṣaṃ kāṇḍamādāya mṛgayāmāsa vai mṛgam || 2 ||
[Analyze grammar]

tatra cāmiṣalubdhena lubdhakena mahāvane |
avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ || 3 ||
[Analyze grammar]

tena durvāritāstreṇa nimittacapaleṣuṇā |
mahānvanatarurviddho mṛgaṃ tatra jighāṃsatā || 4 ||
[Analyze grammar]

sa tīkṣṇaviṣadigdhena śareṇātibalātkṛtaḥ |
utsṛjya phalapatrāṇi pādapaḥ śoṣamāgataḥ || 5 ||
[Analyze grammar]

tasminvṛkṣe tathābhūte koṭareṣu ciroṣitaḥ |
na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ || 6 ||
[Analyze grammar]

niṣpracāro nirāhāro glānaḥ śithilavāgapi |
kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata || 7 ||
[Analyze grammar]

tamudāraṃ mahāsattvamatimānuṣaceṣṭitam |
samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ || 8 ||
[Analyze grammar]

tataścintāmupagataḥ śakraḥ kathamayaṃ dvijaḥ |
tiryagyonāvasaṃbhāvyamānṛśaṃsyaṃ samāsthitaḥ || 9 ||
[Analyze grammar]

atha vā nātra citraṃ hītyabhavadvāsavasya tu |
prāṇināmiha sarveṣāṃ sarvaṃ sarvatra dṛśyate || 10 ||
[Analyze grammar]

tato brāhmaṇaveṣeṇa mānuṣaṃ rūpamāsthitaḥ |
avatīrya mahīṃ śakrastaṃ pakṣiṇamuvāca ha || 11 ||
[Analyze grammar]

śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajāstvayā |
pṛcche tvā śuṣkametaṃ vai kasmānna tyajasi drumam || 12 ||
[Analyze grammar]

atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam |
svāgataṃ devarājāya vijñātastapasā mayā || 13 ||
[Analyze grammar]

tato daśaśatākṣeṇa sādhu sādhviti bhāṣitam |
aho vijñānamityevaṃ tapasā pūjitastataḥ || 14 ||
[Analyze grammar]

tamevaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam |
vijānannapi tāṃ prāptiṃ papraccha balasūdanaḥ || 15 ||
[Analyze grammar]

niṣpatramaphalaṃ śuṣkamaśaraṇyaṃ patatriṇām |
kimarthaṃ sevase vṛkṣaṃ yadā mahadidaṃ vanam || 16 ||
[Analyze grammar]

anye'pi bahavo vṛkṣāḥ patrasaṃchannakoṭarāḥ |
śubhāḥ paryāptasaṃcārā vidyante'sminmahāvane || 17 ||
[Analyze grammar]

gatāyuṣamasāmarthyaṃ kṣīṇasāraṃ hataśriyam |
vimṛśya prajñayā dhīra jahīmaṃ hyasthiraṃ drumam || 18 ||
[Analyze grammar]

tadupaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam |
sudīrghamabhiniḥśvasya dīno vākyamuvāca ha || 19 ||
[Analyze grammar]

anatikramaṇīyāni daivatāni śacīpate |
yatrābhavastatra bhavastannibodha surādhipa || 20 ||
[Analyze grammar]

asminnahaṃ drume jātaḥ sādhubhiśca guṇairyutaḥ |
bālabhāve ca saṃguptaḥ śatrubhiśca na dharṣitaḥ || 21 ||
[Analyze grammar]

kimanukrośavaiphalyamutpādayasi me'nagha |
ānṛśaṃsye'nuraktasya bhaktasyānugatasya ca || 22 ||
[Analyze grammar]

anukrośo hi sādhūnāṃ sumahaddharmalakṣaṇam |
anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati || 23 ||
[Analyze grammar]

tvameva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān |
atastvaṃ deva devānāmādhipatye pratiṣṭhitaḥ || 24 ||
[Analyze grammar]

nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ |
samarthamupajīvyemaṃ tyajeyaṃ kathamadya vai || 25 ||
[Analyze grammar]

tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ |
śukaṃ provāca dharmajñamānṛśaṃsyena toṣitaḥ || 26 ||
[Analyze grammar]

varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ |
ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam || 27 ||
[Analyze grammar]

viditvā ca dṛḍhāṃ śakrastāṃ śuke śīlasaṃpadam |
prītaḥ kṣipramatho vṛkṣamamṛtenāvasiktavān || 28 ||
[Analyze grammar]

tataḥ phalāni patrāṇi śākhāścāpi manoramāḥ |
śukasya dṛḍhabhaktitvācchrīmattvaṃ cāpa sa drumaḥ || 29 ||
[Analyze grammar]

śukaśca karmaṇā tena ānṛśaṃsyakṛtena ha |
āyuṣo'nte mahārāja prāpa śakrasalokatām || 30 ||
[Analyze grammar]

evameva manuṣyendra bhaktimantaṃ samāśritaḥ |
sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: