Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
karmaṇāṃ me samastānāṃ śubhānāṃ bharatarṣabha |
phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
rahasyaṃ yadṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira |
yā gatiḥ prāpyate yena pretyabhāve cirepsitā || 2 ||
[Analyze grammar]

yena yena śarīreṇa yadyatkarma karoti yaḥ |
tena tena śarīreṇa tattatphalamupāśnute || 3 ||
[Analyze grammar]

yasyāṃ yasyāmavasthāyāṃ yatkaroti śubhāśubham |
tasyāṃ tasyāmavasthāyāṃ bhuṅkte janmani janmani || 4 ||
[Analyze grammar]

na naśyati kṛtaṃ karma sadā pañcendriyairiha |
te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca || 5 ||
[Analyze grammar]

cakṣurdadyānmano dadyādvācaṃ dadyācca sūnṛtām |
anuvrajedupāsīta sa yajñaḥ pañcadakṣiṇaḥ || 6 ||
[Analyze grammar]

yo dadyādaparikliṣṭamannamadhvani vartate |
śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat || 7 ||
[Analyze grammar]

sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca |
cīravalkalasaṃvīte vāsāṃsyābharaṇāni ca || 8 ||
[Analyze grammar]

vāhanāsanayānāni yogātmani tapodhane |
agnīnupaśayānasya rājapauruṣamucyate || 9 ||
[Analyze grammar]

rasānāṃ pratisaṃhāre saubhāgyamanugacchati |
āmiṣapratisaṃhāre paśūnputrāṃśca vindati || 10 ||
[Analyze grammar]

avākśirāstu yo lambedudavāsaṃ ca yo vaset |
satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim || 11 ||
[Analyze grammar]

pādyamāsanamevātha dīpamannaṃ pratiśrayam |
dadyādatithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ || 12 ||
[Analyze grammar]

vīrāsanaṃ vīraśayyāṃ vīrasthānamupāsataḥ |
akṣayāstasya vai lokāḥ sarvakāmagamāstathā || 13 ||
[Analyze grammar]

dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate |
upabhogāṃśca tapasā brahmacaryeṇa jīvitam || 14 ||
[Analyze grammar]

rūpamaiśvaryamārogyamahiṃsāphalamaśnute |
phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā || 15 ||
[Analyze grammar]

prāyopaveśanādrājyaṃ sarvatra sukhamucyate |
svargaṃ satyena labhate dīkṣayā kulamuttamam || 16 ||
[Analyze grammar]

gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ |
striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet || 17 ||
[Analyze grammar]

salilāśī bhavedyaśca sadāgniḥ saṃskṛto dvijaḥ |
maruṃ sādhayato rājyaṃ nākapṛṣṭhamanāśake || 18 ||
[Analyze grammar]

upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva |
kṛtvā dvādaśavarṣāṇi vīrasthānādviśiṣyate || 19 ||
[Analyze grammar]

adhītya sarvavedānvai sadyo duḥkhātpramucyate |
mānasaṃ hi carandharmaṃ svargalokamavāpnuyāt || 20 ||
[Analyze grammar]

yā dustyajā durmatibhiryā na jīryati jīryataḥ |
yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham || 21 ||
[Analyze grammar]

yathā dhenusahasreṣu vatso vindati mātaram |
evaṃ pūrvakṛtaṃ karma kartāramanugacchati || 22 ||
[Analyze grammar]

acodyamānāni yathā puṣpāṇi ca phalāni ca |
svakālaṃ nātivartante tathā karma purākṛtam || 23 ||
[Analyze grammar]

jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ |
cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate || 24 ||
[Analyze grammar]

yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ |
prīṇāti mātaraṃ yena pṛthivī tena pūjitā |
yena prīṇātyupādhyāyaṃ tena syādbrahma pūjitam || 25 ||
[Analyze grammar]

sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ |
anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bhīṣmasya tadvacaḥ śrutvā vismitāḥ kurupuṃgavāḥ |
āsanprahṛṣṭamanasaḥ prītimanto'bhavaṃstadā || 27 ||
[Analyze grammar]

yanmantre bhavati vṛthā prayujyamāne yatsome bhavati vṛthābhiṣūyamāṇe |
yaccāgnau bhavati vṛthābhihūyamāne tatsarvaṃ bhavati vṛthābhidhīyamāne || 28 ||
[Analyze grammar]

ityetadṛṣiṇā proktamuktavānasmi yadvibho |
śubhāśubhaphalaprāptau kimataḥ śrotumicchasi || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: