Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha |
vidvāṃso manujā loke kathametanmataṃ tava || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣye'hamitihāsaṃ purātanam |
sādhyānāmiha saṃvādaṃ haṃsasya ca yudhiṣṭhira || 2 ||
[Analyze grammar]

haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ |
sa vai paryeti lokāṃstrīnatha sādhyānupāgamat || 3 ||
[Analyze grammar]

sādhyā ūcuḥ |
śakune vayaṃ sma devā vai sādhyāstvāmanuyujmahe |
pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit || 4 ||
[Analyze grammar]

śruto'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin |
kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman || 5 ||
[Analyze grammar]

tannaḥ kāryaṃ pakṣivara praśādhi yatkāryāṇāṃ manyase śreṣṭhamekam |
yatkṛtvā vai puruṣaḥ sarvabandhairvimucyate vihagendreha śīghram || 6 ||
[Analyze grammar]

haṃsa uvāca |
idaṃ kāryamamṛtāśāḥ śṛṇomi tapo damaḥ satyamātmābhiguptiḥ |
granthīnvimucya hṛdayasya sarvānpriyāpriye svaṃ vaśamānayīta || 7 ||
[Analyze grammar]

nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ paramabhyādadīta |
yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalokyām || 8 ||
[Analyze grammar]

vāksāyakā vadanānniṣpatanti yairāhataḥ śocati rātryahāni |
parasya nāmarmasu te patanti tānpaṇḍito nāvasṛjetpareṣu || 9 ||
[Analyze grammar]

paraścedenamativādabāṇairbhṛśaṃ vidhyecchama eveha kāryaḥ |
saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya || 10 ||
[Analyze grammar]

kṣepābhimānādabhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum |
aduṣṭacetā mudito'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām || 11 ||
[Analyze grammar]

ākruśyamāno na vadāmi kiṃcitkṣamāmyahaṃ tāḍyamānaśca nityam |
śreṣṭhaṃ hyetatkṣamamapyāhurāryāḥ satyaṃ tathaivārjavamānṛśaṃsyam || 12 ||
[Analyze grammar]

vedasyopaniṣatsatyaṃ satyasyopaniṣaddamaḥ |
damasyopaniṣanmokṣa etatsarvānuśāsanam || 13 ||
[Analyze grammar]

vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegamudaropasthavegam |
etānvegānyo viṣahatyudīrṇāṃstaṃ manye'haṃ brāhmaṇaṃ vai muniṃ ca || 14 ||
[Analyze grammar]

akrodhanaḥ krudhyatāṃ vai viśiṣṭastathā titikṣuratitikṣorviśiṣṭaḥ |
amānuṣānmānuṣo vai viśiṣṭastathājñānājjñānavānvai pradhānaḥ || 15 ||
[Analyze grammar]

ākruśyamāno nākrośenmanyureva titikṣataḥ |
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati || 16 ||
[Analyze grammar]

yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt |
pāpaṃ ca yo necchati tasya hantustasmai devāḥ spṛhayante sadaiva || 17 ||
[Analyze grammar]

pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca |
vimānito hato''kruṣṭa evaṃ siddhiṃ gamiṣyati || 18 ||
[Analyze grammar]

sadāhamāryānnibhṛto'pyupāse na me vivitsā na ca me'sti roṣaḥ |
na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcidviṣameṇa yāmi || 19 ||
[Analyze grammar]

nāhaṃ śaptaḥ pratiśapāmi kiṃciddamaṃ dvāraṃ hyamṛtasyeha vedmi |
guhyaṃ brahma tadidaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit || 20 ||
[Analyze grammar]

vimucyamānaḥ pāpebhyo ghanebhya iva candramāḥ |
virajāḥ kālamākāṅkṣandhīro dhairyeṇa sidhyati || 21 ||
[Analyze grammar]

yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ |
yasmai vācaṃ supraśastāṃ vadanti sa vai devāngacchati saṃyatātmā || 22 ||
[Analyze grammar]

na tathā vaktumicchanti kalyāṇānpuruṣe guṇān |
yathaiṣāṃ vaktumicchanti nairguṇyamanuyuñjakāḥ || 23 ||
[Analyze grammar]

yasya vāṅmanasī gupte samyakpraṇihite sadā |
vedāstapaśca tyāgaśca sa idaṃ sarvamāpnuyāt || 24 ||
[Analyze grammar]

ākrośanāvamānābhyāmabudhādvardhate budhaḥ |
tasmānna vardhayedanyaṃ na cātmānaṃ vihiṃsayet || 25 ||
[Analyze grammar]

amṛtasyeva saṃtṛpyedavamānasya vai dvijaḥ |
sukhaṃ hyavamataḥ śete yo'vamantā sa naśyati || 26 ||
[Analyze grammar]

yatkrodhano yajate yaddadāti yadvā tapastapyati yajjuhoti |
vaivasvatastaddharate'sya sarvaṃ moghaḥ śramo bhavati krodhanasya || 27 ||
[Analyze grammar]

catvāri yasya dvārāṇi suguptānyamarottamāḥ |
upasthamudaraṃ hastau vākcaturthī sa dharmavit || 28 ||
[Analyze grammar]

satyaṃ damaṃ hyārjavamānṛśaṃsyaṃ dhṛtiṃ titikṣāmabhisevamānaḥ |
svādhyāyanityo'spṛhayanpareṣāmekāntaśīlyūrdhvagatirbhavetsaḥ || 29 ||
[Analyze grammar]

sarvānetānanucaranvatsavaccaturaḥ stanān |
na pāvanatamaṃ kiṃcitsatyādadhyagamaṃ kvacit || 30 ||
[Analyze grammar]

ācakṣe'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran |
satyaṃ svargasya sopānaṃ pārāvārasya nauriva || 31 ||
[Analyze grammar]

yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate |
yādṛgicchecca bhavituṃ tādṛgbhavati pūruṣaḥ || 32 ||
[Analyze grammar]

yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenameva |
vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśamabhyupaiti || 33 ||
[Analyze grammar]

sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum |
nenduḥ samaḥ syādasamo hi vāyuruccāvacaṃ viṣayaṃ yaḥ sa veda || 34 ||
[Analyze grammar]

aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe |
tenaiva devāḥ prīyante satāṃ mārgasthitena vai || 35 ||
[Analyze grammar]

śiśnodare ye'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam |
apetadoṣāniti tānviditvā dūrāddevāḥ saṃparivarjayanti || 36 ||
[Analyze grammar]

na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā |
satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante || 37 ||
[Analyze grammar]

avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vadedvyāhṛtaṃ taddvitīyam |
dharmaṃ vadedvyāhṛtaṃ tattṛtīyaṃ priyaṃ vadedvyāhṛtaṃ taccaturtham || 38 ||
[Analyze grammar]

sādhyā ūcuḥ |
kenāyamāvṛto lokaḥ kena vā na prakāśate |
kena tyajati mitrāṇi kena svargaṃ na gacchati || 39 ||
[Analyze grammar]

haṃsa uvāca |
ajñānenāvṛto loko mātsaryānna prakāśate |
lobhāttyajati mitrāṇi saṅgātsvargaṃ na gacchati || 40 ||
[Analyze grammar]

sādhyā ūcuḥ |
kaḥ svideko ramate brāhmaṇānāṃ kaḥ svideko bahubhirjoṣamāste |
kaḥ svideko balavāndurbalo'pi kaḥ svideṣāṃ kalahaṃ nānvavaiti || 41 ||
[Analyze grammar]

haṃsa uvāca |
prājña eko ramate brāhmaṇānāṃ prājña eko bahubhirjoṣamāste |
prājña eko balavāndurbalo'pi prājña eṣāṃ kalahaṃ nānvavaiti || 42 ||
[Analyze grammar]

sādhyā ūcuḥ |
kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvamucyate |
asādhutvaṃ ca kiṃ teṣāṃ kimeṣāṃ mānuṣaṃ matam || 43 ||
[Analyze grammar]

haṃsa uvāca |
svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvamucyate |
asādhutvaṃ parīvādo mṛtyurmānuṣamucyate || 44 ||
[Analyze grammar]

bhīṣma uvāca |
saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ |
kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyamucyate || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 288

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: