Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
punareva tu papraccha janako mithilādhipaḥ |
parāśaraṃ mahātmānaṃ dharme paramaniścayam || 1 ||
[Analyze grammar]

kiṃ śreyaḥ kā gatirbrahmankiṃ kṛtaṃ na vinaśyati |
kva gato na nivarteta tanme brūhi mahāmune || 2 ||
[Analyze grammar]

parāśara uvāca |
asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā |
cīrṇaṃ tapo na praṇaśyedvāpaḥ kṣetre na naśyati || 3 ||
[Analyze grammar]

chittvādharmamayaṃ pāśaṃ yadā dharme'bhirajyate |
dattvābhayakṛtaṃ dānaṃ tadā siddhimavāpnuyāt || 4 ||
[Analyze grammar]

yo dadāti sahasrāṇi gavāmaśvaśatāni ca |
abhayaṃ sarvabhūtebhyastaddānamativartate || 5 ||
[Analyze grammar]

vasanviṣayamadhye'pi na vasatyeva buddhimān |
saṃvasatyeva durbuddhirasatsu viṣayeṣvapi || 6 ||
[Analyze grammar]

nādharmaḥ śliṣyate prājñamāpaḥ puṣkaraparṇavat |
aprājñamadhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat || 7 ||
[Analyze grammar]

nādharmaḥ kāraṇāpekṣī kartāramabhimuñcati |
kartā khalu yathākālaṃ tatsarvamabhipadyate |
na bhidyante kṛtātmāna ātmapratyayadarśinaḥ || 8 ||
[Analyze grammar]

buddhikarmendriyāṇāṃ hi pramatto yo na budhyate |
śubhāśubheṣu saktātmā prāpnoti sumahadbhayam || 9 ||
[Analyze grammar]

vītarāgo jitakrodhaḥ samyagbhavati yaḥ sadā |
viṣaye vartamāno'pi na sa pāpena yujyate || 10 ||
[Analyze grammar]

maryādāyāṃ dharmaseturnibaddho naiva sīdati |
puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ || 11 ||
[Analyze grammar]

yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā |
ādatte rājaśārdūla tathā yogaḥ pravartate || 12 ||
[Analyze grammar]

yathā tilānāmiha puṣpasaṃśrayātpṛthakpṛthagyāti guṇo'tisaumyatām |
tathā narāṇāṃ bhuvi bhāvitātmanāṃ yathāśrayaṃ sattvaguṇaḥ pravartate || 13 ||
[Analyze grammar]

jahāti dārānihate na saṃpadaḥ sadaśvayānaṃ vividhāśca yāḥ kriyāḥ |
triviṣṭape jātamatiryadā narastadāsya buddhirviṣayeṣu bhidyate || 14 ||
[Analyze grammar]

prasaktabuddhirviṣayeṣu yo naro yo budhyate hyātmahitaṃ kadā ca na |
sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate || 15 ||
[Analyze grammar]

saṃghātavānmartyalokaḥ parasparamapāśritaḥ |
kadalīgarbhaniḥsāro naurivāpsu nimajjati || 16 ||
[Analyze grammar]

na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate |
kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe'bhivartate || 17 ||
[Analyze grammar]

yathāndhaḥ svagṛhe yukto hyabhyāsādeva gacchati |
tathā yuktena manasā prājño gacchati tāṃ gatim || 18 ||
[Analyze grammar]

maraṇaṃ janmani proktaṃ janma vai maraṇāśritam |
avidvānmokṣadharmeṣu baddho bhramati cakravat || 19 ||
[Analyze grammar]

yathā mṛṇālo'nugatamāśu muñcati kardamam |
tathātmā puruṣasyeha manasā parimucyate |
manaḥ praṇayate''tmānaṃ sa enamabhiyuñjati || 20 ||
[Analyze grammar]

parārthe vartamānastu svakāryaṃ yo'bhimanyate |
indriyārtheṣu saktaḥ sansvakāryātparihīyate || 21 ||
[Analyze grammar]

adhastiryaggatiṃ caiva svarge caiva parāṃ gatim |
prāpnoti svakṛtairātmā prājñasyehetarasya ca || 22 ||
[Analyze grammar]

mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ |
tathā śarīraṃ tapasā taptaṃ viṣayamaśnute || 23 ||
[Analyze grammar]

viṣayānaśnute yastu na sa bhokṣyatyasaṃśayam |
yastu bhogāṃstyajedātmā sa vai bhoktuṃ vyavasyati || 24 ||
[Analyze grammar]

nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ |
jātyandha iva panthānamāvṛtātmā na budhyate || 25 ||
[Analyze grammar]

vaṇigyathā samudrādvai yathārthaṃ labhate dhanam |
tathā martyārṇave jantoḥ karmavijñānato gatiḥ || 26 ||
[Analyze grammar]

ahorātramaye loke jarārūpeṇa saṃcaran |
mṛtyurgrasati bhūtāni pavanaṃ pannago yathā || 27 ||
[Analyze grammar]

svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate |
nākṛtaṃ labhate kaścitkiṃcidatra priyāpriyam || 28 ||
[Analyze grammar]

śayānaṃ yāntamāsīnaṃ pravṛttaṃ viṣayeṣu ca |
śubhāśubhāni karmāṇi prapadyante naraṃ sadā || 29 ||
[Analyze grammar]

na hyanyattīramāsādya punastartuṃ vyavasyati |
durlabho dṛśyate hyasya vinipāto mahārṇave || 30 ||
[Analyze grammar]

yathā bhārāvasaktā hi naurmahāmbhasi tantunā |
tathā mano'bhiyogādvai śarīraṃ pratikarṣati || 31 ||
[Analyze grammar]

yathā samudramabhitaḥ saṃsyūtāḥ sarito'parāḥ |
tathādyā prakṛtiryogādabhisaṃsyūyate sadā || 32 ||
[Analyze grammar]

snehapāśairbahuvidhairāsaktamanaso narāḥ |
prakṛtisthā viṣīdanti jale saikataveśmavat || 33 ||
[Analyze grammar]

śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ |
buddhimārgaprayātasya sukhaṃ tviha paratra ca || 34 ||
[Analyze grammar]

vistarāḥ kleśasaṃyuktāḥ saṃkṣepāstu sukhāvahāḥ |
parārthaṃ vistarāḥ sarve tyāgamātmahitaṃ viduḥ || 35 ||
[Analyze grammar]

saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ |
bhāryā dāsāśca putrāśca svamarthamanuyuñjate || 36 ||
[Analyze grammar]

na mātā na pitā kiṃcitkasyacitpratipadyate |
dānapathyodano jantuḥ svakarmaphalamaśnute || 37 ||
[Analyze grammar]

mātā putraḥ pitā bhrātā bhāryā mitrajanastathā |
aṣṭāpadapadasthāne tvakṣamudreva nyasyate || 38 ||
[Analyze grammar]

sarvāṇi karmāṇi purā kṛtāni śubhāśubhānyātmano yānti jantoḥ |
upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate'ntarātmā || 39 ||
[Analyze grammar]

vyavasāyaṃ samāśritya sahāyānyo'dhigacchati |
na tasya kaścidārambhaḥ kadācidavasīdati || 40 ||
[Analyze grammar]

advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam |
na śrīḥ saṃtyajate nityamādityamiva raśmayaḥ || 41 ||
[Analyze grammar]

āstikyavyavasāyābhyāmupāyādvismayāddhiyā |
yamārabhatyanindyātmā na so'rthaḥ parisīdati || 42 ||
[Analyze grammar]

sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhātsaṃpratipadyate tadubhayaṃ yattena pūrvaṃ kṛtam |
mṛtyuścāparihāravānsamagatiḥ kālena viccheditā dāroścūrṇamivāśmasāravihitaṃ karmāntikaṃ prāpayet || 43 ||
[Analyze grammar]

svarūpatāmātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam |
naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā || 44 ||
[Analyze grammar]

bhīṣma uvāca |
ityukto janako rājanyathātathyaṃ manīṣiṇā |
śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudamavāpa ha || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 287

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: