Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
sāṃkhye yoge ca me tāta viśeṣaṃ vaktumarhasi |
tava sarvajña sarvaṃ hi viditaṃ kurusattama || 1 ||
[Analyze grammar]

bhīṣma uvāca |
sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ |
vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai || 2 ||
[Analyze grammar]

anīśvaraḥ kathaṃ mucyedityevaṃ śatrukarśana |
vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅmanīṣiṇaḥ || 3 ||
[Analyze grammar]

vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyagdvijātayaḥ |
vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ || 4 ||
[Analyze grammar]

ūrdhvaṃ sa dehātsuvyaktaṃ vimucyediti nānyathā |
etadāhurmahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam || 5 ||
[Analyze grammar]

svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam |
śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ || 6 ||
[Analyze grammar]

pratyakṣahetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ |
ubhe caite mate tattve mama tāta yudhiṣṭhira || 7 ||
[Analyze grammar]

ubhe caite mate jñāne nṛpate śiṣṭasaṃmate |
anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim || 8 ||
[Analyze grammar]

tulyaṃ śaucaṃ tayoryuktaṃ dayā bhūteṣu cānagha |
vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha |
tulyaṃ na darśanaṃ kasmāttanme brūhi pitāmaha || 10 ||
[Analyze grammar]

bhīṣma uvāca |
rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam |
yogācchittvādito doṣānpañcaitānprāpnuvanti tat || 11 ||
[Analyze grammar]

yathā cānimiṣāḥ sthūlā jālaṃ chittvā punarjalam |
prāpnuvanti tathā yogāstatpadaṃ vītakalmaṣāḥ || 12 ||
[Analyze grammar]

tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ |
prāpnuyurvimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ || 13 ||
[Analyze grammar]

lobhajāni tathā rājanbandhanāni balānvitāḥ |
chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam || 14 ||
[Analyze grammar]

abalāśca mṛgā rājanvāgurāsu tathāpare |
vinaśyanti na saṃdehastadvadyogabalādṛte || 15 ||
[Analyze grammar]

balahīnāśca kaunteya yathā jālagatā jhaṣāḥ |
antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ || 16 ||
[Analyze grammar]

yathā ca śakunāḥ sūkṣmāḥ prāpya jālamariṃdama |
tatra saktā vipadyante mucyante ca balānvitāḥ || 17 ||
[Analyze grammar]

karmajairbandhanairbaddhāstadvadyogāḥ paraṃtapa |
abalā vai vinaśyanti mucyante ca balānvitāḥ || 18 ||
[Analyze grammar]

alpakaśca yathā rājanvahniḥ śāmyati durbalaḥ |
ākrānta indhanaiḥ sthūlaistadvadyogo'balaḥ prabho || 19 ||
[Analyze grammar]

sa eva ca yadā rājanvahnirjātabalaḥ punaḥ |
samīraṇayutaḥ kṛtsnāṃ dahetkṣipraṃ mahīmapi || 20 ||
[Analyze grammar]

tadvajjātabalo yogī dīptatejā mahābalaḥ |
antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayejjagat || 21 ||
[Analyze grammar]

durbalaśca yathā rājansrotasā hriyate naraḥ |
balahīnastathā yogo viṣayairhriyate'vaśaḥ || 22 ||
[Analyze grammar]

tadeva ca yathā sroto viṣṭambhayati vāraṇaḥ |
tadvadyogabalaṃ labdhvā vyūhate viṣayānbahūn || 23 ||
[Analyze grammar]

viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ |
prajāpatīnṛṣīndevānmahābhūtāni ceśvarāḥ || 24 ||
[Analyze grammar]

na yamo nāntakaḥ kruddho na mṛtyurbhīmavikramaḥ |
īśate nṛpate sarve yogasyāmitatejasaḥ || 25 ||
[Analyze grammar]

ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha |
yogaḥ kuryādbalaṃ prāpya taiśca sarvairmahīṃ caret || 26 ||
[Analyze grammar]

prāpnuyādviṣayāṃścaiva punaścograṃ tapaścaret |
saṃkṣipecca punaḥ pārtha sūryastejoguṇāniva || 27 ||
[Analyze grammar]

balasthasya hi yogasya bandhaneśasya pārthiva |
vimokṣaprabhaviṣṇutvamupapannamasaṃśayam || 28 ||
[Analyze grammar]

balāni yoge proktāni mayaitāni viśāṃ pate |
nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava || 29 ||
[Analyze grammar]

ātmanaśca samādhāne dhāraṇāṃ prati cābhibho |
nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha || 30 ||
[Analyze grammar]

apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ |
yuktaḥ samyaktathā yogī mokṣaṃ prāpnotyasaṃśayam || 31 ||
[Analyze grammar]

snehapūrṇe yathā pātre mana ādhāya niścalam |
puruṣo yatta ārohetsopānaṃ yuktamānasaḥ || 32 ||
[Analyze grammar]

yuktvā tathāyamātmānaṃ yogaḥ pārthiva niścalam |
karotyamalamātmānaṃ bhāskaropamadarśanam || 33 ||
[Analyze grammar]

yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ |
mahārṇavagatāṃ śīghraṃ nayetpārthiva pattanam || 34 ||
[Analyze grammar]

tadvadātmasamādhānaṃ yuktvā yogena tattvavit |
durgamaṃ sthānamāpnoti hitvā dehamimaṃ nṛpa || 35 ||
[Analyze grammar]

sārathiśca yathā yuktvā sadaśvānsusamāhitaḥ |
deśamiṣṭaṃ nayatyāśu dhanvinaṃ puruṣarṣabha || 36 ||
[Analyze grammar]

tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ |
prāpnotyāśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ || 37 ||
[Analyze grammar]

āveśyātmani cātmānaṃ yogī tiṣṭhati yo'calaḥ |
pāpaṃ hanteva mīnānāṃ padamāpnoti so'jaram || 38 ||
[Analyze grammar]

nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ |
darśane sparśane cāpi ghrāṇe cāmitavikrama || 39 ||
[Analyze grammar]

sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ |
ātmanā sūkṣmamātmānaṃ yuṅkte samyagviśāṃ pate || 40 ||
[Analyze grammar]

sa śīghramamalaprajñaḥ karma dagdhvā śubhāśubham |
uttamaṃ yogamāsthāya yadīcchati vimucyate || 41 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āhārānkīdṛśānkṛtvā kāni jitvā ca bhārata |
yogī balamavāpnoti tadbhavānvaktumarhati || 42 ||
[Analyze grammar]

bhīṣma uvāca |
kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe |
snehānāṃ varjane yukto yogī balamavāpnuyāt || 43 ||
[Analyze grammar]

bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālamariṃdama |
ekārāmo viśuddhātmā yogī balamavāpnuyāt || 44 ||
[Analyze grammar]

pakṣānmāsānṛtūṃścitrānsaṃcaraṃśca guhāstathā |
apaḥ pītvā payomiśrā yogī balamavāpnuyāt || 45 ||
[Analyze grammar]

akhaṇḍamapi vā māsaṃ satataṃ manujeśvara |
upoṣya samyakśuddhātmā yogī balamavāpnuyāt || 46 ||
[Analyze grammar]

kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣameva ca |
bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā || 47 ||
[Analyze grammar]

aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva |
sparśānsarvāṃstathā tandrīṃ durjayāṃ nṛpasattama || 48 ||
[Analyze grammar]

dīpayanti mahātmānaḥ sūkṣmamātmānamātmanā |
vītarāgā mahāprājñā dhyānādhyayanasaṃpadā || 49 ||
[Analyze grammar]

durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām |
na kaścidvrajati hyasminkṣemeṇa bharatarṣabha || 50 ||
[Analyze grammar]

yathā kaścidvanaṃ ghoraṃ bahusarpasarīsṛpam |
śvabhravattoyahīnaṃ ca durgamaṃ bahukaṇṭakam || 51 ||
[Analyze grammar]

abhaktamaṭavīprāyaṃ dāvadagdhamahīruham |
panthānaṃ taskarākīrṇaṃ kṣemeṇābhipatedyuvā || 52 ||
[Analyze grammar]

yogamārgaṃ tathāsādya yaḥ kaścidbhajate dvijaḥ |
kṣemeṇoparamenmārgādbahudoṣo hi sa smṛtaḥ || 53 ||
[Analyze grammar]

sustheyaṃ kṣuradhārāsu niśitāsu mahīpate |
dhāraṇāsu tu yogasya duḥstheyamakṛtātmabhiḥ || 54 ||
[Analyze grammar]

vipannā dhāraṇāstāta nayanti naśubhāṃ gatim |
netṛhīnā yathā nāvaḥ puruṣānarṇave nṛpa || 55 ||
[Analyze grammar]

yastu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi |
maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati || 56 ||
[Analyze grammar]

nānāśāstreṣu niṣpannaṃ yogeṣvidamudāhṛtam |
paraṃ yogaṃ tu yatkṛtsnaṃ niścitaṃ taddvijātiṣu || 57 ||
[Analyze grammar]

paraṃ hi tadbrahma mahanmahātmanbrahmāṇamīśaṃ varadaṃ ca viṣṇum |
bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca ṣaḍbrahmaputrāṃśca mahānubhāvān || 58 ||
[Analyze grammar]

tamaśca kaṣṭaṃ sumahadrajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca |
siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam || 59 ||
[Analyze grammar]

tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devānuragānpitṝṃśca |
śailāṃśca kṛtsnānudadhīṃśca ghorānnadīśca sarvāḥ savanānghanāṃśca || 60 ||
[Analyze grammar]

nāgānnagānyakṣagaṇāndiśaśca gandharvasaṃghānpuruṣānstriyaśca |
parasparaṃ prāpya mahānmahātmā viśeta yogī nacirādvimuktaḥ || 61 ||
[Analyze grammar]

kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam |
yogānsa sarvānabhibhūya martyānnārāyaṇātmā kurute mahātmā || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 289

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: