Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

jājaliruvāca |
yathā pravartito dharmastulāṃ dhārayatā tvayā |
svargadvāraṃ ca vṛttiṃ ca bhūtānāmavarotsyate || 1 ||
[Analyze grammar]

kṛṣyā hyannaṃ prabhavati tatastvamapi jīvasi |
paśubhiścauṣadhībhiśca martyā jīvanti vāṇija || 2 ||
[Analyze grammar]

yato yajñaḥ prabhavati nāstikyamapi jalpasi |
na hi vartedayaṃ loko vārtāmutsṛjya kevalam || 3 ||
[Analyze grammar]

tulādhāra uvāca |
vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ |
na ca yajñaṃ vinindāmi yajñavittu sudurlabhaḥ || 4 ||
[Analyze grammar]

namo brāhmaṇayajñāya ye ca yajñavido janāḥ |
svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñamihāsthitāḥ || 5 ||
[Analyze grammar]

lubdhairvittaparairbrahmannāstikaiḥ saṃpravartitam |
vedavādānavijñāya satyābhāsamivānṛtam || 6 ||
[Analyze grammar]

idaṃ deyamidaṃ deyamiti nāntaṃ cikīrṣati |
ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale |
tadeva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ || 7 ||
[Analyze grammar]

namaskāreṇa haviṣā svādhyāyairauṣadhaistathā |
pūjā syāddevatānāṃ hi yathā śāstranidarśanam || 8 ||
[Analyze grammar]

iṣṭāpūrtādasādhūnāṃ viṣamā jāyate prajā |
lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ || 9 ||
[Analyze grammar]

yajamāno yathātmānamṛtvijaśca tathā prajāḥ |
yajñātprajā prabhavati nabhaso'mbha ivāmalam || 10 ||
[Analyze grammar]

agnau prāstāhutirbrahmannādityamupatiṣṭhati |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ || 11 ||
[Analyze grammar]

tasmātsvanuṣṭhitātpūrve sarvānkāmāṃśca lebhire |
akṛṣṭapacyā pṛthivī āśīrbhirvīrudho'bhavan |
na te yajñeṣvātmasu vā phalaṃ paśyanti kiṃcana || 12 ||
[Analyze grammar]

śaṅkamānāḥ phalaṃ yajñe ye yajerankathaṃcana |
jāyante'sādhavo dhūrtā lubdhā vittaprayojanāḥ || 13 ||
[Analyze grammar]

sa sma pāpakṛtāṃ lokāngacchedaśubhakarmaṇā |
pramāṇamapramāṇena yaḥ kuryādaśubhaṃ naraḥ |
pāpātmā so'kṛtaprajñaḥ sadaiveha dvijottama || 14 ||
[Analyze grammar]

kartavyamiti kartavyaṃ vetti yo brāhmaṇobhayam |
brahmaiva vartate loke naiti kartavyatāṃ punaḥ || 15 ||
[Analyze grammar]

viguṇaṃ ca punaḥ karma jyāya ityanuśuśruma |
sarvabhūtopaghātaśca phalabhāve ca saṃyamaḥ || 16 ||
[Analyze grammar]

satyayajñā damayajñā alubdhāścātmatṛptayaḥ |
utpannatyāginaḥ sarve janā āsannamatsarāḥ || 17 ||
[Analyze grammar]

kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ |
brāhmaṃ vedamadhīyantastoṣayantyamarānapi || 18 ||
[Analyze grammar]

akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam |
tṛpyanti tṛpyato devāstṛptāstṛptasya jājale || 19 ||
[Analyze grammar]

yathā sarvarasaistṛpto nābhinandati kiṃcana |
tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā || 20 ||
[Analyze grammar]

dharmārāmā dharmasukhāḥ kṛtsnavyavasitāstathā |
asti nastattvato bhūya iti prajñāgaveṣiṇaḥ || 21 ||
[Analyze grammar]

jñānavijñāninaḥ kecitparaṃ pāraṃ titīrṣavaḥ |
atīva tatsadā puṇyaṃ puṇyābhijanasaṃhitam || 22 ||
[Analyze grammar]

yatra gatvā na śocanti na cyavanti vyathanti ca |
te tu tadbrahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ || 23 ||
[Analyze grammar]

naiva te svargamicchanti na yajanti yaśodhanaiḥ |
satāṃ vartmānuvartante yathābalamahiṃsayā || 24 ||
[Analyze grammar]

vanaspatīnoṣadhīśca phalamūlaṃ ca te viduḥ |
na caitānṛtvijo lubdhā yājayanti dhanārthinaḥ || 25 ||
[Analyze grammar]

svameva cārthaṃ kurvāṇā yajñaṃ cakruḥ punardvijāḥ |
pariniṣṭhitakarmāṇaḥ prajānugrahakāmyayā || 26 ||
[Analyze grammar]

prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai |
iti me vartate buddhiḥ samā sarvatra jājale || 27 ||
[Analyze grammar]

prayuñjate yāni yajñe sadā prājñā dvijarṣabha |
tena te devayānena pathā yānti mahāmune || 28 ||
[Analyze grammar]

āvṛttistatra caikasya nāstyāvṛttirmanīṣiṇām |
ubhau tau devayānena gacchato jājale pathā || 29 ||
[Analyze grammar]

svayaṃ caiṣāmanaḍuho yujyanti ca vahanti ca |
svayamusrāśca duhyante manaḥsaṃkalpasiddhibhiḥ || 30 ||
[Analyze grammar]

svayaṃ yūpānupādāya yajante svāptadakṣiṇaiḥ |
yastathābhāvitātmā syātsa gāmālabdhumarhati || 31 ||
[Analyze grammar]

oṣadhībhistathā brahmanyajeraṃste natādṛśāḥ |
buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te || 32 ||
[Analyze grammar]

nirāśiṣamanārambhaṃ nirnamaskāramastutim |
akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ || 33 ||
[Analyze grammar]

nāśrāvayanna ca yajanna dadadbrāhmaṇeṣu ca |
grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale |
idaṃ tu daivataṃ kṛtvā yathā yajñamavāpnuyāt || 34 ||
[Analyze grammar]

jājaliruvāca |
na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭametat |
pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tamṛṣayaḥ sthāpayanti || 35 ||
[Analyze grammar]

asminnevātmatīrthe na paśavaḥ prāpnuyuḥ sukham |
atha svakarmaṇā kena vāṇija prāpnuyātsukham |
śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te || 36 ||
[Analyze grammar]

tulādhāra uvāca |
uta yajñā utāyajñā makhaṃ nārhanti te kvacit |
ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ |
vālaiḥ śṛṅgeṇa pādena saṃbhavatyeva gaurmakham || 37 ||
[Analyze grammar]

patnīṃ cānena vidhinā prakaroti niyojayan |
puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate || 38 ||
[Analyze grammar]

sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ |
jājale tīrthamātmaiva mā sma deśātithirbhava || 39 ||
[Analyze grammar]

etānīdṛśakāndharmānācaranniha jājale |
kāraṇairdharmamanvicchanna lokānāpnute śubhān || 40 ||
[Analyze grammar]

bhīṣma uvāca |
etānīdṛśakāndharmāṃstulādhāraḥ praśaṃsati |
upapattyā hi saṃpannānnityaṃ sadbhirniṣevitān || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 255

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: