Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ityuktaḥ sa tadā tena tulādhāreṇa dhīmatā |
provāca vacanaṃ dhīmāñjājalirjapatāṃ varaḥ || 1 ||
[Analyze grammar]

vikrīṇānaḥ sarvarasānsarvagandhāṃśca vāṇija |
vanaspatīnoṣadhīśca teṣāṃ mūlaphalāni ca || 2 ||
[Analyze grammar]

adhyagā naiṣṭhikīṃ buddhiṃ kutastvāmidamāgatam |
etadācakṣva me sarvaṃ nikhilena mahāmate || 3 ||
[Analyze grammar]

evamuktastulādhāro brāhmaṇena yaśasvinā |
uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit |
jājaliṃ kaṣṭatapasaṃ jñānatṛptastadā nṛpa || 4 ||
[Analyze grammar]

vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam |
sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ || 5 ||
[Analyze grammar]

adroheṇaiva bhūtānāmalpadroheṇa vā punaḥ |
yā vṛttiḥ sa paro dharmastena jīvāmi jājale || 6 ||
[Analyze grammar]

paricchinnaiḥ kāṣṭhatṛṇairmayedaṃ śaraṇaṃ kṛtam |
alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā || 7 ||
[Analyze grammar]

rasāṃśca tāṃstānviprarṣe madyavarjānahaṃ bahūn |
krītvā vai prativikrīṇe parahastādamāyayā || 8 ||
[Analyze grammar]

sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ |
karmaṇā manasā vācā sa dharmaṃ veda jājale || 9 ||
[Analyze grammar]

nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā |
ākāśasyeva viprarṣe paśyaṃllokasya citratām || 10 ||
[Analyze grammar]

nānurudhye virudhye vā na dveṣmi na ca kāmaye |
samo'smi sarvabhūteṣu paśya me jājale vratam || 11 ||
[Analyze grammar]

iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ |
tulā me sarvabhūteṣu samā tiṣṭhati jājale || 12 ||
[Analyze grammar]

iti māṃ tvaṃ vijānīhi sarvalokasya jājale |
samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam || 13 ||
[Analyze grammar]

yathāndhabadhironmattā ucchvāsaparamāḥ sadā |
devairapihitadvārāḥ sopamā paśyato mama || 14 ||
[Analyze grammar]

yathā vṛddhāturakṛśā niḥspṛhā viṣayānprati |
tathārthakāmabhogeṣu mamāpi vigatā spṛhā || 15 ||
[Analyze grammar]

yadā cāyaṃ na bibheti yadā cāsmānna bibhyati |
yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ || 16 ||
[Analyze grammar]

yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam |
karmaṇā manasā vācā brahma saṃpadyate tadā || 17 ||
[Analyze grammar]

na bhūto na bhaviṣyaśca na ca dharmo'sti kaścana |
yo'bhayaḥ sarvabhūtānāṃ sa prāpnotyabhayaṃ padam || 18 ||
[Analyze grammar]

yasmādudvijate lokaḥ sarvo mṛtyumukhādiva |
vākkrūrāddaṇḍapāruṣyātsa prāpnoti mahadbhayam || 19 ||
[Analyze grammar]

yathāvadvartamānānāṃ vṛddhānāṃ putrapautriṇām |
anuvartāmahe vṛttamahiṃsrāṇāṃ mahātmanām || 20 ||
[Analyze grammar]

pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ |
tena vaidyastapasvī vā balavānvā vimohyate || 21 ||
[Analyze grammar]

ācārājjājale prājñaḥ kṣipraṃ dharmamavāpnuyāt |
evaṃ yaḥ sādhubhirdāntaścaredadrohacetasā || 22 ||
[Analyze grammar]

nadyāṃ yathā ceha kāṣṭhamuhyamānaṃ yadṛcchayā |
yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit || 23 ||
[Analyze grammar]

tatrāparāṇi dārūṇi saṃsṛjyante tatastataḥ |
tṛṇakāṣṭhakarīṣāṇi kadā cinnasamīkṣayā |
evamevāyamācāraḥ prādurbhūto yatastataḥ || 24 ||
[Analyze grammar]

yasmānnodvijate bhūtaṃ jātu kiṃcitkathaṃcana |
abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune || 25 ||
[Analyze grammar]

yasmādudvijate vidvansarvaloko vṛkādiva |
krośatastīramāsādya yathā sarve jalecarāḥ || 26 ||
[Analyze grammar]

sahāyavāndravyavānyaḥ subhago'nyo'parastathā |
tatastāneva kavayaḥ śāstreṣu pravadantyuta |
kīrtyarthamalpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ || 27 ||
[Analyze grammar]

tapobhiryajñadānaiśca vākyaiḥ prajñāśritaistathā |
prāpnotyabhayadānasya yadyatphalamihāśnute || 28 ||
[Analyze grammar]

loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām |
sa sarvayajñairījānaḥ prāpnotyabhayadakṣiṇām |
na bhūtānāmahiṃsāyā jyāyāndharmo'sti kaścana || 29 ||
[Analyze grammar]

yasmānnodvijate bhūtaṃ jātu kiṃcitkathaṃcana |
so'bhayaṃ sarvabhūtebhyaḥ saṃprāpnoti mahāmune || 30 ||
[Analyze grammar]

yasmādudvijate lokaḥ sarpādveśmagatādiva |
na sa dharmamavāpnoti iha loke paratra ca || 31 ||
[Analyze grammar]

sarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ |
devāpi mārge muhyanti apadasya padaiṣiṇaḥ || 32 ||
[Analyze grammar]

dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam |
bravīmi te satyamidaṃ śraddadhasva ca jājale || 33 ||
[Analyze grammar]

sa eva subhago bhūtvā punarbhavati durbhagaḥ |
vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā || 34 ||
[Analyze grammar]

akāraṇo hi nehāsti dharmaḥ sūkṣmo'pi jājale |
bhūtabhavyārthameveha dharmapravacanaṃ kṛtam || 35 ||
[Analyze grammar]

sūkṣmatvānna sa vijñātuṃ śakyate bahunihnavaḥ |
upalabhyāntarā cānyānācārānavabudhyate || 36 ||
[Analyze grammar]

ye ca chindanti vṛṣaṇānye ca bhindanti nastakān |
vahanti mahato bhārānbadhnanti damayanti ca || 37 ||
[Analyze grammar]

hatvā sattvāni khādanti tānkathaṃ na vigarhase |
mānuṣā mānuṣāneva dāsabhogena bhuñjate || 38 ||
[Analyze grammar]

vadhabandhavirodhena kārayanti divāniśam |
ātmanā cāpi jānāsi yadduḥkhaṃ vadhatāḍane || 39 ||
[Analyze grammar]

pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam |
ādityaścandramā vāyurbrahmā prāṇaḥ kraturyamaḥ || 40 ||
[Analyze grammar]

tāni jīvāni vikrīya kā mṛteṣu vicāraṇā |
kā taile kā ghṛte brahmanmadhunyapsvauṣadheṣu vā || 41 ||
[Analyze grammar]

adaṃśamaśake deśe sukhaṃ saṃvardhitānpaśūn |
tāṃśca mātuḥ priyāñjānannākramya bahudhā narāḥ |
bahudaṃśakuśāndeśānnayanti bahukardamān || 42 ||
[Analyze grammar]

vāhasaṃpīḍitā dhuryāḥ sīdantyavidhināpare |
na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā || 43 ||
[Analyze grammar]

kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā |
bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭhamayomukham |
tathaivānaḍuho yuktānsamavekṣasva jājale || 44 ||
[Analyze grammar]

aghnyā iti gavāṃ nāma ka enānhantumarhati |
mahaccakārākuśalaṃ pṛṣadhro gālabhanniva || 45 ||
[Analyze grammar]

ṛṣayo yatayo hyetannahuṣe pratyavedayan |
gāṃ mātaraṃ cāpyavadhīrvṛṣabhaṃ ca prajāpatim |
akāryaṃ nahuṣākārṣīrlapsyāmastvatkṛte bhayam || 46 ||
[Analyze grammar]

śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣvapātayan |
ṛṣayaste mahābhāgāḥ prajāsveva hi jājale |
bhrūṇahaṃ nahuṣaṃ tvāhurna te hoṣyāmahe haviḥ || 47 ||
[Analyze grammar]

ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ |
ṛṣayo yatayaḥ śāntāstarasā pratyavedayan || 48 ||
[Analyze grammar]

īdṛśānaśivānghorānācārāniha jājale |
kevalācaritatvāttu nipuṇānnāvabudhyase || 49 ||
[Analyze grammar]

kāraṇāddharmamanvicchenna lokacaritaṃ caret |
yo hanyādyaśca māṃ stauti tatrāpi śṛṇu jājale || 50 ||
[Analyze grammar]

samau tāvapi me syātāṃ na hi me staḥ priyāpriye |
etadīdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ || 51 ||
[Analyze grammar]

upapattyā hi saṃpanno yatibhiścaiva sevyate |
satataṃ dharmaśīlaiśca naipuṇyenopalakṣitaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 254

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: