Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

tulādhāra uvāca |
sadbhirvā yadi vāsadbhirayaṃ panthāḥ samāśritaḥ |
pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tadyathā || 1 ||
[Analyze grammar]

ete śakuntā bahavaḥ samantādvicaranti hi |
tavottamāṅge saṃbhūtāḥ śyenāścānyāśca jātayaḥ || 2 ||
[Analyze grammar]

āhvayainānmahābrahmanviśamānāṃstatastataḥ |
paśyemānhastapādeṣu śliṣṭāndehe ca sarvaśaḥ || 3 ||
[Analyze grammar]

saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ |
asaṃśayaṃ pitā ca tvaṃ putrānāhvaya jājale || 4 ||
[Analyze grammar]

bhīṣma uvāca |
tato jājalinā tena samāhūtāḥ patatriṇaḥ |
vācamuccārayandivyāṃ dharmasya vacanātkila || 5 ||
[Analyze grammar]

ahiṃsādikṛtaṃ karma iha caiva paratra ca |
spardhā nihanti vai brahmansāhatā hanti taṃ naram || 6 ||
[Analyze grammar]

śraddhāvṛddhaṃ vāṅmanasī na yajñastrātumarhati |
atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ || 7 ||
[Analyze grammar]

śuceraśraddadhānasya śraddadhānasya cāśuceḥ |
devāścittamamanyanta sadṛśaṃ yajñakarmaṇi || 8 ||
[Analyze grammar]

śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ |
mīmāṃsitvobhayaṃ devāḥ samamannamakalpayan || 9 ||
[Analyze grammar]

prajāpatistānuvāca viṣamaṃ kṛtamityuta |
śraddhāpūtaṃ vadānyasya hatamaśraddhayetarat |
bhojyamannaṃ vadānyasya kadaryasya na vārdhuṣeḥ || 10 ||
[Analyze grammar]

aśraddadhāna evaiko devānāṃ nārhate haviḥ |
tasyaivānnaṃ na bhoktavyamiti dharmavido viduḥ || 11 ||
[Analyze grammar]

aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī |
jahāti pāpaṃ śraddhāvānsarpo jīrṇāmiva tvacam || 12 ||
[Analyze grammar]

jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha |
nivṛttaśīladoṣo yaḥ śraddhāvānpūta eva saḥ || 13 ||
[Analyze grammar]

kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kimātmanā |
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ || 14 ||
[Analyze grammar]

iti dharmaḥ samākhyātaḥ sadbhirdharmārthadarśibhiḥ |
vayaṃ jijñāsamānāstvā saṃprāptā dharmadarśanāt || 15 ||
[Analyze grammar]

spardhāṃ jahi mahāprājña tataḥ prāpsyasi yatparam |
śraddhāvāñśraddadhānaśca dharmāṃścaiveha vāṇijaḥ |
svavartmani sthitaścaiva garīyāneṣa jājale || 16 ||
[Analyze grammar]

evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam |
samyakcaivamupālabdho dharmaścoktaḥ sanātanaḥ || 17 ||
[Analyze grammar]

tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ |
tulādhārasya kaunteya śāntimevānvapadyata || 18 ||
[Analyze grammar]

tato'cireṇa kālena tulādhāraḥ sa eva ca |
divaṃ gatvā mahāprājñau viharetāṃ yathāsukham |
svaṃ svaṃ sthānamupāgamya svakarmaphalanirjitam || 19 ||
[Analyze grammar]

samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām |
kurvatāṃ yajña ityeva na yajño jātu neṣyate || 20 ||
[Analyze grammar]

śraddhā vai sāttvikī devī sūryasya duhitā nṛpa |
sāvitrī prasavitrī ca jīvaviśvāsinī tathā || 21 ||
[Analyze grammar]

vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata |
yathaupamyopadeśena kiṃ bhūyaḥ śrotumicchasi || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 256

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: